________________
परिणाम
अभिधानराजेन्दः ।
परिणाम
निरवसेसं० जाव पजतासबद्दसिद्धअणुत्तरोववाइय० जाव करोति तयौदारिककाययोग एव वर्तमानः प्रदेशान्विक्षिप्य देवपंचिदियकम्मासरीरमीसापरिणए वा. अपजत्तासबह
वैक्रियशरीरयोग्यान पुनलानुपादाय यावद्ध क्रियशरीरपर्या
पत्या न पर्याप्ति गच्छति ताववैक्रियेणौदारिकशरीरस्य मिसिद्धअणुत्तरोववाइय० जाव कम्मासरीरमीसापरिणए वा।
थताप्रारम्भकत्वेन तस्य प्रधानत्वादेवमाहारकेणाप्यौदाजइ वीससापरिणए कि वप्पपरिणए, गंधपरिणए, रसपरि- रिकशरीरस्य मिश्रता वेदितव्येति । (वेउब्वियसरीरका. गए, फासपरिणए, संठाणपरिणए । गोयमा वामपरिणए यप्पश्रोगपरिणए त्ति)। इह वैक्रियशरीरकायप्रयोगो वैफ्रिवा० जाव संठाणपरिणए चा । जइ वामपरिणए किं
यपर्याप्तकस्येति ( वेउब्वियमीसासरीरकायपोगपरिणा
त्ति)। इह वैक्रियमिश्रकशरीरकायप्रयोगो देवनारकेयूपकालवामपरिणए, नीलवाम. जाव सुकिल्लवम्मपरिणए ।
द्यमानस्यापर्याप्तकस्य, मिश्रता चह वैक्रियशरीरस्य कामगायमा ! कालवमपरिणए वा० जाव सुकिल्लवप्मपरिणए ऐनव, लब्धिवैक्रियपरित्यागे त्वौदारिकप्रवेशाद्धायामादारिषा । जइ गंधपरिणए कि सुभिगंधपरिणए, दुब्भिगंध- कोपादानाय प्रवृत्ते वैक्रियप्राधान्यादौदारिकेणापि वैक्रियस्य परिणए ?। गोयमा! सुब्भिगंधपरिणए वा,दुभिगंधपरिणए
मिथतेति । ( श्राहारगसरीरकायप्पयोगपरिणए त्ति) वा। जइ रसपरिणए किं तित्तरसपरिणए पुच्छा। गोयमा !
इहाऽऽहारकशरीरकायप्रयोग आहारकशरीरनिवृत्ती सत्यां
तदानीं तस्यैव प्रधानत्वात् । (श्राहारगमीसाशरीरकायप्पश्री. तिनरसपरिणए० जाव महुररसपरिणए वा । जइ फासप
गपरिणए त्ति) इहाऽऽहारकमिश्रकशरीरकायप्रयोग आहारिणए किं कुक्खडफासपरिणए. जाव लुक्खफासपरिण- रकस्यौदारिकेण मिश्रतायां, सा च आहारकत्यागेनौदारिए?। गोयमा ! कक्खडफासपरिणए वा० जाव लुक्खफास- कग्रहणाभिमुखस्य । एतदुक्तं भवति-यदाहारकशरीरीभूत्वा परिणए वा । जइ संटाणपरिगए पुच्छा। गोयमा! परिमं
कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाहारकस्य प्रधानत्वा.
दौदारिकप्रवेशं प्रति व्यापारभावान् परित्यजति यावत्सर्वडलसंठाणपरिणए जाव आययसंठाणपरिणए वा।।
थैवाऽऽहारकं तावदादारिकेण सह मिश्रतेति । ननु न तत्तेन ( एगेन्यादि ) ( मणपोगपरिणए नि ) मनस्तया प.
सर्वथा मुकं पूर्वनिर्वर्तितं तिष्ठत्येव तत्कथं गृहाति? सत्य रिणतमित्यर्थः। (वयप्पभोगपरिणपत्ति ) भाषाद्रव्यं काय निति.तर तथाप्यौवारिक शरीरीपादानार्थ प्रवृत्त इति गृहायागेन गृहीत्वा वाग्योगेन निसृज्यमानं चापप्रयोगपरिणत त्यवन्युच्यत इति । (कम्मासरीरकापप्पोगपरिण ति) मित्युच्यते । (कायपोगपरिणपत्ति) । औदारिकाऽऽदिका. इह कार्मणशरीरकायप्रयोगो विग्रहे समुद्धातगतस्य च केवययागन गृहीतमौदारिकाऽऽदिवर्गणाद्रव्यमौदारिकाऽऽदि- लिनस्तृतीयचतुर्थपञ्चमसमयेपु भवति । उक्तं च-कार्मणशकायतया परिणतं कायप्रयोगपरिणतमित्युच्यते । (सच्चमणे- रीरयोगी,चतुर्थ पञ्चने तृतीय च" इति । एवं प्रज्ञापनाटीका. त्यादि ) सद्भूतार्थचिन्तननियन्धनस्य मनसः प्रयोगः सत्य
अनुसारेणीदारिकशरीरकायप्रयोगाऽऽदीनां व्याख्याशतकमनःप्रयोग उच्यते । एवमन्येऽपि, नवरं मृषा असतोऽर्थः
टीकाऽनुसारतः पुनर्मिश्रकायप्रयोगणामेवम् औदारिकमिश्र सत्यवृषामिश्रो. यथा पञ्चसु दारकेषु जातेषु दश दारका
श्रीदारिक एवापरिपूरणों मिश्र उच्यते,यथा गुडमिधं दधि न आता इति असत्यमृपासत्यमृषास्वरूपमतिकान्तो यथा
गुडतया नापि दधितया व्यपदिश्यते, तद् द्वाभ्यामपरिपूर्गदेहीत्यादि । (प्रारंभसच्चेत्यादि) प्रारम्भी जीवोपघातस्त
त्वादेवमौदारिक मिश्रं कार्मणेन नौदारिकतया नापि कार्मद्विपयं सत्यमारम्भसत्वं तद्विषयो यो मनःप्रयोगस्तन परि
णतया व्यपदेष्टुं शक्यमपरिपूर्णत्वादिति तस्यौदारिकमिधणतं यत्तत्तथा,एवमुत्तरतापि,नवरमनारम्भो जीवानुपघातः।
व्यपदेशः। एवं वैक्रियाऽऽहारकमिश्रावपीति, नवरम् (वायर(सारंभ त्ति) संरम्भो वधसङ्कल्पः, समारम्भस्तु परिताप
वाउकाइय इत्यादि ) यीदारिक शरीरकायप्रयोगपरिणत इति । (ोरालिरत्यादि ।। औदारिकशरीरमेव पुद्गलस्क.
सूक्ष्मपृथिवीकायिकाऽऽदिप्रतीत्यालापकोऽधीतस्तथीदारन्धरूपत्वेनोपचीयमानत्वात् काय औदारिकशरीरकायस्तस्य
कमिश्रशरीरकायप्रयोगपरिणतेऽपि वाच्यो नवरमयं विशः यः प्रयोग औदारिकशरीरस्य वा. यः कायप्रयोगः स तथा.
तत्र सर्वेऽपि सूक्ष्मपृथिवीकायिकाऽऽदयः पर्याप्तापर्याप्तविशे. अयं च पर्याप्तकस्यैव वेदितव्यस्तेन यत्परिणतं तत्तथा ।
पणा अधीता इह तु बादरवायुकायिका गर्भजपञ्चेन्द्रिनिर्य(घोरालियमिस्सामरीरकायप्पोगपरिणए ति)। औदा
ग्मनुष्याश्च पर्याप्त का पर्याप्तकविशेषणा अध्यतव्याः शंपास्व. रिकमुत्पत्तिकाले श्रसंपूर्ण सन् मिश्रं कार्मणनेति श्रादा
पर्याप्त कविशाणा पव यतो बादरबाबुकायिकाऽऽदीनां पर्याप्त रिकमि, तदेचौदारकमिश्रक, तल्लक्षणं शरीरमौदारिक
कावस्थायामपि वैकिया:रम्भणन औदारिकमिथा शरीरकावियकशरीरं, नदेव कायस्तस्य यः प्रयोग श्रीदारिकमिश्र
यप्रयोगो लभ्यते, शपाणां पुनर पर्याप्तताऽयस्थाचामति । शरीरस्य या य कायप्रयोगः स औदारिकमिश्रकशरीर
( जहा योगाहणमंटाणे त्ति) प्रज्ञापनाया एकविंशतिनम कायप्रयोगम्तेन परिणतं यत्त तथा, अयं पुनरोदारिकामश
पदे तत्र चैमिदं स्वप्-"जद चाउकाइवनिश्यिय उचि. कशरीरकायप्रयोगो पर्याप्तकस्यैव वेदितव्यो, यत अाह-"जीएण कम्मरणं, आहारई अणंतरं जीयो । हेग परं मीलेग,
यसरकाय योगणिय किन म राउमाध्यागिदिय० जाव सरीरस्म निष्फत्ती ॥१॥" एवं तावत् कार्म-गनी
जागा पहनार वापरयाउकालियापारणा। गीदारिकशरीरस्य मिथतीत्पत्तिमाश्रित्य तस्य प्रधानत्यान,
यमा : नंगडम जाप परिमार. यामराव पारगार " । यदा पुनरौदारिकशरीरो बैंक्रिपलब्धि पम्पनो मनुष्यः प.
इत्यादीनि । ( एवं जहा श्रीगाहामंठा नि) नाममदं वाद्रियतिर्यग्योनिकः, पर्यात सादरवायुकाधिको वा; वैक्तिय। मूत्रम्
| मूत्रम्-" गायमा: नाबमासमा गसगरकाप्पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org