________________
(६०१ ) धनिधानराजेन्द्रः ।
परिणाम
यतसंठाणपरिणया वि८ । जे अपजत्ता सुहुमपुढंत्रिकाइयएगिदियो। लियतेय कम्पासरी र फासिंदियपयोगपरिणया ते व कालवपरिणया० जाव आयतसंठाणपरिणया, जे पज्जत्ता सुहुमपुढविकाइयएगिंदियओरालियतेयाक - म्मासरीरफासिंदियपयोगपरिणया एवं चैव, एवं जहाणुपुबीए जस्स जइ सरीराणि इंदियाणि य तस्स तत्तियाणि भाणियव्वाणि ० जाव जे पज्जत्ता सम्यट्ठसिद्ध अणुत्तरोववा - इय कप्पातीयवेमाणि यदेवपंचिंदिय वेड व्त्रियकम्मा सरीरसोइंदिय० जाव फासिंदियपयोगपरिणया ते वमओ कालपरिणया० जाव श्रायतसंठाणपरिणया वि, एए नवदंडगा ६ ॥
(सुमपुढविकाइयेत्यादि ) सर्वार्थसिद्धदेवान्तः पर्याप्तकापर्याप्तविशेषणो द्वितीयो दण्डकस्तत्र ( एकेकेत्यादि ) एकैकस्मिन्निकाये सूक्ष्मबादरभेदाद् द्विविधाः पुद्गला वाच्याः, ते च प्रत्येकं पर्याप्तकापर्याप्तकभेदात्पुनर्द्विविधा वा च्या इत्यर्थः । ( जे अपजता सुदुमपुढवीत्यादि ) श्रदारिकाss देशरीरविशेषणस्तृतीयो दण्डकस्तत्र च ( श्रोरालि यतेयाकम्मसरीरपश्रोगपरिणयति ) श्रदारिकतैजसका कर्मणशरीराणां यः प्रयोगस्तेन परिणता ये ते तथा । पृथि व्यादीनां हि एतदेव शरीरत्रयं भवतीति कृत्वा तस्त्रयोगपरिता एव ते भवन्ति, वादरपर्याप्तकवायूनां स्वाहारकवर्ज शरीरचतुष्टयं भवतीति कृत्वाऽऽह - ( नवरं जे पज्ज तेत्यादि ) ( एवं गग्भवतिया वि श्रपजत्तगिति ) वैक्रियाऽऽहारकशरीराभावाद्गर्भव्युत्कान्तिका अप्यपर्यातका मनुष्यास्त्रिशरीरा एवेत्यर्थः (जे अपजत्ता सुदुमपुडवीत्यादि ) इन्द्रि यविशेषणश्वतुर्थो दण्डकः (जे अज्जत्ता सुदुमपुढवीत्यादि) श्रदारिकाऽऽदिशरीर स्पर्शाऽऽदीन्द्रियविशेवणः पञ्चमः । (जे अपज्जत्ता सुहुमपुढवीत्यादि ) वर्णगन्धरसस्पर्श संस्था नावशेषणः षष्ठः । एवमैौदारिका ऽऽदिशरीरवर्णादिभाववि शेषणः सप्तमः। इन्द्रियवर्णा ऽऽदिविशेषणोऽष्टमः । शरीरेन्द्रियवर्णादिविशेषणो नवम इति । अत एवाह एते नव दण्डकाः। अथ मिश्रपरिणतपुद्गलांश्चिन्तयति
मीसापरिया सी भंते ! पोग्गला कइविहा पत्ता ? । गोया ! पंचविहा पाता । तं जहा- एगिंदियमीसापरिणया० जान पंचिदियमीसापरिणया । एगिंदियमीसापरिणया गं भंते ! पोग्गला करविहा पण्णत्ता ? । एवं जहा पद्योगपरिएहिं नव दण्डगा भशिया, एवं मीसापरिणएहिं नव दंडगा भाशियव्वा, तहेव सव्वं निरवसेसं, नवरं अभिलावो मीसापरिणया भाणियव्वो, सेसं तं चेव० जाव जे पत्ता सट्टसिद्ध गुत्तरोववाइय० जाब आयतसंठाणपरिणया | मिश्र परिणतेष्वप्येत एव नव दण्डका इति ।
अथ विस्रसापरिणतपुद्गलाँश्चिन्तयतिवीससापरिणयाणं भंते ! पोग्गला कइविहा पण्णत्ता ? | गोपमा ! पंचविदा पराशता । तं जहा वष्मपरिणया गंध -
Jain Education International
For Private
परिणाम
परिणया रसपरिणया फासपरिणया संठाणपरिणया । जे परिणया ते पंचविहा पण्णत्ता । तं जहा- कालवणपरिणया० जाव सुकिल्लवणपरिणया । जे गंधपरिणया ते दुबिहा पष्मत्ता । तं जहा सुगंध परिणया, दुग्गंध परिणया fa | एवं जहा पावणापए तहेव निरवसेसं० जाव संठाणश्र आय तसं ठाणपरिणया ते वस्मय कालवष्णपरिणया वि० जाव लुक्खफासपरिणया वि ।
(विस्सापरिणयाणामित्यादि । ) ( एवं जहा पनवणाए ति ) तत्रैवमिदं सूत्रम्" जे रसपरिणया ते पंचविहा पनता । तं जहा तित्तरसपरिणया. एवं कडयकसायश्रं विलमडुररसपरिणया जे फासपरिणया ते अट्ठावेहा पन्नता । तं जहाकक्खडफासपरिणया एवं मउयगरुयलहुयसीय सिखनिद्धलुक्खफासपरिणया य । " इत्यादि ।
अथैकं पुद्गलद्रव्यमाश्रित्य परिणामाश्चिन्तयन्नाहएगे भंते ! दव्वे किं पयोगपरिणए, मीसापरिणए, वीसापरिगए ? | गोयमा ! पत्रगपरिगए वा, मीसापरिगए वा, वीससापरिगए वा । जइ पत्रोगपरिणए किं मणपयोगपरिए, वइपोगपरिगए, कायपयोग परिणए । गोयमा ! मणप्पगपरिणवा, वयप्पओगपरिगए वा, कायपत्री - गरिए वा । जइ मरणपयोगपरिणए किं सच्चमणप्पओ - गरिए, मोसमणप्पगपरिगए, सच्चमोसमणपयोगपरिए, सच्चा मोसम प्पगपरिगए ? । गोयमा ! सच्चम
परि वा, मीसमणध्पयोगपरिणए वा, सच्चामोसमप्पगपरिगए वा, असच्चामोसमणप्पओगपरिणए वा । जइ सचमणप्पगपरिगए किं आरंभ सच्च मणप्पओगपरिगए. अणारंभसच्च मणप्पयोगपरिणए, सारंभसच्चमप्पगपरिणए, असारंभसच्च मणप्पयोगपरिणए, समारंभसच्च मणप्पगपरिणाए. असमारंभसञ्च मणप्पयोगपरिगए हैं। गोमा ! आरंभसचमणप्पगपरिगए वा० जाव असमारंभसच्चमणप्पओगपरिणए वा । जइ मोसमणप्पओगपरि -
किं आरंभ मोसम ओगपरिणए वा, एवं जहा सच्चेया तहा मोसेण वि एवं सच्चामोसमणप्पओगेण वि । जt astrओगरिए किं सच्चवइप्पयोगपरिगए, मोस
परिए ? | एवं जहा माध्यओगपरिणए तहा पयोगपरिगए जाव असमारंभवइप्पयोग परिगए वा । ज काय परिणए किं ओरालियसरीरकायप्पत्रोगरिए ओरालियमीसासरीरकाययोगपरिणए, वेतयसरी कायप्पगपरिणए वेडव्त्रियमी सासरीरकायप्पपरिए, आहारगसरीर कायप्पगपरिणए, आहारगमीसासरीरकायप्पगपरिगए, कम्मासरीरकायप्पओगपरिणए ? । गोयमा ! ओरालि यसरीरका यप्यश्रमपरिणए वा,
Personal Use Only
www.jainelibrary.org