________________
(६०५ ) श्रनिधान राजेन्द्रः ।
परिणाम
सरीरोगपरिणया । एवं चेव अपज्जत्तगगन्भत्रकंतियजलयरपंचिंदियप्पओग़परिख्या वि, पञ्जत्तगगन्भवकंतिया वि एवं चैत्र नवरं सरीरगाणि चत्तारि जहा बादरबाउकाइयाणं पञ्जत्तगाणं । एवं जहा जलचरेसु चत्तारि - लागा भाणिया तहा चउप्पय उरपरिसप्पभुयपरिसप्पखहयरेसु विचचारि लावगा भाणियन्त्रा । जे संपुच्छि - ममणस्तपंचिंदियपयोगपरिणया ते ओरालियतेयाकम्मसरीरप्पगपरिणया, एवं गव्भवकंतिया वि । अपजत्तगपजत्तगा वि एवं चेव, नवरं सरीरगाणि पंच भाणि यव्त्राणि, जे अपजत्ता असुरकुमारभवणवासिदेव पंचिंदियपयोग परिगया जहा रइयपंचिंदियपोगपरिणयावि तहेव, एवं पज्जत्तगा वि, एवं दुपए भए० जाव थणियकुमारभवण वासिदेवपचिंदियपयोगपरिणया । एवं विसायदेवपचिदियपोगपरिगया० जाव गंधव्वदेव पंचिदियपश्रोगपरिणथा। चंदविमाणजोइसियदेवपंचिंदियपयोगपरिणया० जाव ताराविमाणजोइसियदेवपंचिदियपओगपरिणया, एवं सोहम्म कष्पोत्रवमवेमाणियदेवपंचिंदियपयोगपरिणया० जाव अच्चुत्रकप्पोववम्पत्रेमाणियदेवपंचिंदियपयोगपरिणया । एवं हड्डिमवेजगकष्णातीयवेमाणियदेव पंचिदियपओगपरिया० जाव उवरिमगेवेज्जगकप्पातीयवेमाणियदेव पंचिदियोगपरिणया । एवं विजयअणुत्तरोववाइयकप्पातीयमाणियदेव पंचिदियपोगपरिणया० जाव सन्नट्टसिद्धगुत्तरोववाइयकप्पातीयवेमाणियदेव पंचिंदियपद्योगपरिणया एकेके दुयभेया भाणियन्त्रा० जाव जे य पत्ता सव्त्रसिद्धअणुत्तरोववाइयकप्पाती यवेमाणियदे वपंचिदियपत्रगपरिणया ते उव्वियतेयाकम्मासरीरपयोग परिणया दं
३ ॥ जे अत्तगा सुहुमपुढवीकाइयएगिंदियपयोगपरिणया ते फासिंदियपत्रगपरिणया; जे पत्रता हुमपुविकाइयएगिंदियपयोगपरिणया एवं चैव । जे अपत्ता बादरपुढविकाइयगिदियपयोगपरिणया एवं चैत्र, एवं पञ्जत्तगा वि, एवं चउक्कमेएं० जाव वस्सइकाइगिदियोगपरिणया । जे अपज्जत्ता वेइंदियपोगपरिया ते जिभिदियफासिंदियपयोगपरिणया, जे पजता वेदियोगपरिणया एवं चैत्र, एवं० जाव चउरिदियपगपरिणया, नवरं एक्केकं इंदियं वड्डेयन्वं । जे अभजत्ता रयणप्पभापुढविनेर इय पंचिदियपयोगपरिगया सोदिया गिदिय जिम्भिदियफार्मिदियपत्र परिणया । एवं पञ्जतगा वि, एवं सव्वे भाणियन्ना । तिरिक्खजोगियपंचिदियपोगपरिणया मगुस्सपंचिंदियप परिया देवचिदिवापरण्या० जाव सव्वट्ट -
१५२
Jain Education International
For Private
परिणाम
सिद्धऋणुत्तरोववाइयकप्पातीयवेमाणि यदेवपांच दियपयोग - परिणया ४ || जे अपत्ता हुमपुढविकाइयए दियओरालियतेयाक म्मासरपओगपरिणया ते फासिंदियपत्रोगपरिया जे पत्ता हुमपुढविकाइय एगिंदियओरालियतया - कम्मासरीरपओगपरिणया एवं चैव, अपजत्ता बादरपुढविकाइए गिंदियओरालियतेया कम्मासरीरपयोग परिणया एवं चेव, एवं पज्जत ॥ वि एवं एएवं अभिलावेणं जस्स ज इंदियाणि सरीराणि य ताणि भाणियव्याणि० जाव जे अपञ्जत्ता सव्वट्टसिद्धअणुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिदियवेडन्वियते याकम्मासरीरपयोगपरिणया ते सोइंदि यवघाणिदियचक्खिदियजिम्भिदि यफासिंदियपओगपरिणया ५ ॥ जे अप्पत्ता सुदुमपुढचिकाइयएगिंदियपयोगपरिया ते area कालवपरिणया सीलमपरिया लोहियवम्मपरिणया हालिदवम्मपरिणया सुकिल्लापरिया, गंध सुभगंधपरिणया दुब्भिगंधपरिणया वि, रसओ तित्तरसपरिणया वि कडुयरसपरिणया वि कसायरसपरिया व विलरसपरिख्या वि महुररसपरिणयावि, फासो कक्खडफासपरिणया वि० जाव लुक्खफासपरिणया वि, ठाणओ परिमंडलसंठाणपरिणया वि चट्टतंसचउरंसग्रायतसंठाणपरिणया वि । जे पज्जत्ता सुहुमधुविकइयएगिंदियपद्योगपरिणया वि एवं चैव जहाणुपुत्रीए य० जाव जे पञ्जत्ता सव्बट्ठसिद्धअणत्तरोववाइयकप्पातीयवमाणियदेव पचदियपयोग परिणया ते म काल परिणया वि० जाव आयतसंठाणपरिया वि६ ॥ जे अपजत्ता सुदुमपुढविकाइयएगिंदियचोरालियतेया कम्पासरी रपयोगपरिणया ते ओ कालवपरिणया वि० जाव आयतसंठाणपरिणया वि, जे पत्ता हुम पुढविकाइयएगिंदि यओरालियतेया कम्मासरीपपरिया एवं चेव । एवं जहागुपुत्रीए जस्स जइ सरीराणि० जाव जे पत्ता सव्वट्टसिद्ध गुत्तरोववाइयकप्पातीयमाशियदेवपचिदियवे उच्चियतेचा कम्पासरीरपओपरिया ते व कालवचपरिया वि०जाव आयतसं
-
परिया ७ ॥ जे अपत्ता हुमपुढविकाइयएगिदियफासिंदियपोगपरिणया ते बम्म कालवारिया० जाव आयागपरिगया वि। जे पञ्जता सुहुमपुढविकाइयएगिदियासिंदियपयोगपरिणया एवं चेव. एवं जहान्वी जस्स जइ इंदियाणि तस्स तत्तिप्राणि भशियन्नाणि जाव जे पजता सव्व सिद्धअत्तरोववाइय - कप्पातीयवमाणियदेवपचिदि यसोइंदिय० जाव फासिंदियपयोगपरिया ते वाओ कालवण परिणया वि० जाव आ
Personal Use Only
www.jainelibrary.org