________________
( ६०२ ) अभिधानराजेन्द्रः ।
परिणाम
र्शपरिणताः २३, स्निग्धस्पर्शपरिणताः २३ रूक्ष स्पर्शपरिण ताः २३ । एतेषामेकन मीलने जातं भङ्गकानां चतुरशीत्यधिकं शतम् - १८४ । (इत्यादि ) संस्थानमधिकृत्याऽऽह - (जे संठाणओ परिमंडल संठाणपरिणया इत्यादि) ये संस्थानतः परिमण्डल संस्थान परिणतास्ते वर्णतः ५ गन्धतः २ रसतः ५ स्पर्शतः एते सर्वेऽप्येकत्र मीलिता विंशतिः २०, पतातो भङ्गान् परिमण्डल संस्थानपरिणता लभन्ते । एवं वृत्तसंस्थानपरिणताः २० व्यस्त्रसंस्थानपरिणताः २० चतुरसंस्थानपरिणताः २० श्रायत संस्थानपरिणताः २० अ मीषां चैकत्र मीलने लब्धं भङ्गकानां शतम् । एतेषां च वर्णगन्धरसस्पर्शसंस्थानानां सकलभङ्गसङ्कलने जातानि प श्वशतानि त्रिंशदधिकानि ५३० । इह यद्यपि बादरेषु स्कन्धेषु पञ्चापि वर्णा द्वावपि गन्धौ पञ्चापि रसाः प्राप्यन्ते ततोsafe कृतवर्णाssदिव्यतिरेकेण शेषवर्णाऽऽदिभिरपि भङ्गाः सम्भवन्ति, तथाऽपि तेष्वेव बादरेषु स्कन्धेषु ये व्यवहारतः केवल कृष्ण वर्णाऽऽयुपेता अपान्तरालस्कन्धा यथा देहस्कन्ध एव लोचनस्कन्धः कृष्णस्तदन्तर्गत एव कश्चिलोहितो. न्यस्तदन्तर्गत एव शुक्ल इत्यादि ते इह विवक्ष्यन्ते तेषां चा यद्वर्णान्तराऽऽदि न सम्भवति, स्पर्शचिन्तायां त्ववधिकृतस्पर्शे प्रति प्रतिपक्षव्यतिरेकेणाऽन्ये स्पर्शा लोकेऽप्यविरोघिनो दृश्यन्ते ततो यथोक्तैव भङ्गसंख्या, साऽपि च परिस्थूर न्यायमङ्गीकृत्याभिहिता, अन्यथा प्रत्येकमप्येषां तारतम्येनानन्तत्वात् श्रनन्ता भङ्गाः सम्भवन्ति, एतेषां च वर्णाssदिपरिणामानां जघन्यतोऽवस्थानमेकं समयमुत्कर्षतो - असंख्येयं कालम् । प्रशा० १ पद ।
(८) द्वीपसमुद्राणां पुद्गल परिणामत्वात्तेषां च पुद्गलानां विशिष्टपरिणामपरिणतानामिन्द्रियग्राह्यत्वादतीन्द्रियवि पयपुद्गल परिणाममाह
तित्रिणं भंते! इंदियविसए पोग्गल परिणामे पत्ते ।। गोमा ! पंचविहे इंदियविसए पोग्गलपरिणामे पन्नते । तं जहा- सोइंदियविसए० जान फासिंदियषिसए । सोई दियविस भंते ! पोग्गल परिणामे कतिविहे पत्ते । गोमा ! दुविते । तं जहा - सुब्भिसद्दपरिणामे य, सिद्दपरिणामे । एवं चक्खिदियविसएहिं वि सुरूवपरिणामे य, दुरूवपरिणामे य । एवं सुब्भिगंधपरिणामे य, दुभिगंधपरिणामे य । एवं सुरिसपरिणामे य, दुरिसपरिणामे य । एवं सुफासपरिणामे य, दुफासपरिणामे य । से भंते ! उच्चारसु सदपरिणामेसु उच्चावरसु रूवपरिणामेसु, एवं गंधपरिणामेसु रसपरिणामेसु य, फासपरिणामेसु परिणममाणा पोग्गला परिणमतीति वत्तव् सिया ।। हंता गोयमा ! उच्चावएसु सदपरिणामेसु परिणममाणा पोग्गला परिणमंतीति वत्तन्त्रं सिया । से खूणं भंते ! सुभिसा पोग्गला दुग्भिसद्दत्ताए परिणमंति, दुभिसदा वा पोग्गला सुन्भिसदत्ताए परिणमंति ९ । हंता गो! सा दुसद्दत्ताए परिणमंति, दुब्भिसदा ।
Jain Education International.
For Private
परिणाम
सुभिसत्ता परिणमति । से नूणं भंते! सुरूवा पोग्गला दुरूत्ता परिणमंति, दुरूवा पोग्गला सुरुवताए परिसमंति । इंता गोयमा ! | एवं सुब्भिगंधा पोग्गला दुब्भिगंधसाए परिणमंति, दुब्भिगंधा पोग्गला सुब्भिगंधत्ताए परिणमति । हंता गोयमा !! एवं सुरसा दुरसताए, दुरसा सुरसाए । हंता गोयमा !। एवं सुफासा दुफासत्ताए, दुफासा फासत्ताए । हंता गोयमा !। ते चेव णं भंते ! सुब्भिसद्दा पोग्गला दुब्धिसत्ता परिणमंति, दुम्भिसद्दा पोग्गला सुन्भिसत्ता परिणमति १ । हंता गोयमा । एवं सुरूवा दुरूवत्ताए, एवं गंधा रसा वि फासा वि, तं चेत्र सुकासा दुफासत्ता परिणमति । हंता गोयमा !० जाव परिणमति ।
( करवि णं भंते ! इति) कतिविधो भदन्त ! इन्द्रयविष यः पुद्गल परिणामः प्रशप्तः । भगवानाह - गौतम ! पञ्चविधः इन्द्रियविषयः पुद्गलपरिणामः प्रशप्तः । तद्यथा-श्रोत्रेन्द्रिय विषय इत्यादि सुगमम् । ( सुब्भिसद्दपरिणामे इति ) शुभः शब्दपरिणामः (दुष्भसहपरिणाम इति ) अशुभः शब्दपरिणामः (से खूणं भंते । इत्यादि) अथ नूनं निश्चितमेतत् भदत!] उच्चावचैरुत्तमाधमैः शब्दपरिणामैर्यावत् स्पर्श परिणामः परिणमन्तः पुद्गलाः परिणमन्तीति वक्तव्यं स्यात् परिणमन्तीति ते वक्तव्या भवेयुरित्यर्थः । भगवानाह - ( हंता गोमा ! इत्यादि) इन्तेति प्रत्यवधारणे, स्यादेव वक्तव्यमिति भावः, परिणामस्य यथावस्थितस्य भावात्, तथा द्रव्यक्षेत्रसामग्रीवशतस्तद्रूपाऽऽस्कन्दनं हि परिणामः, स च तatsस्तीति न कश्चित्तथाऽभिधाने दोषः । ( से पूर्ण भंते ! इत्यादि ) अथ नूनं निश्चितमेतद्भदन्त ! शुभशब्दरूपाः पुगला अशुभशब्दतया परिणमन्ति, अशुभशब्दरूपा वा पुत्रलाः शुभशब्दतया । भगवानाह (हंता गोतमेत्यादि) सुप्रतीतमेतेन सान्वयपरिणाममाहान्यथा तद्योगात् श्रसतः सताऽनुपपत्तेरतिप्रसङ्गात् । एवं रूपरसगन्धस्पर्शेष्वपि श्रात्मीयात्मीयाभिलापेन द्वौ द्वावालापको वक्तव्यौ । जी० ४ प्रति० १ उ० । विस्र सोभयजन्येषूत्पादाऽऽदिषु, नं० ।
(६) प्रयोग - मिश्र - विश्रसा परिणताः पुद्गलाःरायगिहे ० जाव एवं बयासी-कइविहा गं भंते ! पोग्गला पत्ता ? । गोयमा ! तिविहा पोग्गला पष्मत्ता । तं जहापयोगपरिणया. मीसपरिणया, वीससापरिणया य ।
(पगपरिणयत्ति ) जीवव्यापारेण शरीराऽऽदितया परिराताः ( मी सपरिणय ति ) मिश्रकपरिणताः - प्रयोगविन साभ्यां परिणताः, प्रयोगपरिणाममत्यजन्तो विस्रलया स्वभावान्तरमापादिता मुक्तक लेवराऽऽदिरूपाः । श्रथ वौदारिकाssदिवर्गणा रूपा विनसया निष्पादिताः सन्तो ये जीवप्रयो.
केन्द्रियादिशरीरप्रभृतिपरिणामान्तरमापादितास्ते मिपरिणताः । ननु प्रयोग परिणामोऽप्येवंविध एव ततः क ए षां विशेषः । सत्यम्, किन्तु प्रयोगपरिणतेषु विस्नसा सत्यपि न विवक्षितेति (वीससापरिणयत्ति ) स्वभावपरिणताः ।
Personal Use Only
www.jainelibrary.org