________________
(६०१) परिणाम अभिधानराजेन्डः।
परिणाम णया वि महुररसपरिणता वि,फासो कक्खडफासपरिण-| फासपरिणता वि मउयफासपरिणता वि गुरुयफासपरिणया वि मउयफासपरिणयावि गुरुयफासपीरणया वि लहु-| तावि लहुयफासपरिणता वि सीतफासपरिणता वि उसिणयफासपरिणया वि सीतफासपरिणया वि उसिणफासप- फासपरिणता वि णिद्धफासपरिणया वि लुक्खफासपरिणया रिणता वि, संठाणो परिमंडलसंठाणपरिणया वि वसं- वि २० जे संठाणो आयतसंठाणपरिणता ते वएणो ठाणपरिणया वि तंससंगणपरिणया वि चउरंससंठाणपरि- | कालवामपरिणया वि नीलवामपरिणया विलोहियवस्मपरिगया वि आयतसंठाणपरिणया वि २३, १८४ । जे संठा- णया वि हालिहवामपरिणया वि सुकिल्लवम्मपरिणता वि,गंणो परिमंडलसंठाणपरिणता ते वएणओ कालवएणप- धो सुब्भिगंधपरिणया वि दुभिगंधपरिणता वि,रसो रिणया वि नीलवरणपरिणया वि लोहितवरणपरिणया वि | तित्तरसपरिणता वि कडुयरसपरिणया वि कसायरसपरिणहालिहवामपरिणया वि सुकिल्लबएणपरिणता वि, गंधो | या वि अंबिलरसपरिणया वि महुररसपारणया वि,फासओ मुभिगंधपरिणता वि दुनिभगंधपरिणया वि, रसओ तित्त- कक्खडफासपरिणया वि मउयफासपरिणया वि गुरुयफासरसपरिणया वि कडुयरसपरिणया वि कसायरसपरिणया वि | परिणया वि लहुयफासपरिणया वि सीतफासपरिणया वि श्रीबलरसपरिणया वि महुररसपरिणता वि, फासयो क- उसिणफासपरिणया विणिद्धफासपरिणया वि लुक्खफासक्खडफासपारणया वि मउयफासपरिणया वि गुरुयफासप-परिणया वि २०,१००। रिणया विलहुयफासपरिणया वि सीतफासपरिणया वि उ-1 सिणफासपरिणयावि गिद्धफासपरिणया विलक्खफासप-(जे वन्नतो इत्यादि) ये स्कन्धाऽऽदयो वर्णतो वर्णमाधिरिणता वि २० जे संठाणो वट्ठाणपरिणया ते वमो
त्य कालवर्णपरिणता अपि भवन्ति, ते गम्धतो गन्धमा
श्रित्य सुरभिगन्धपरिणता अपि भवन्ति, दुरभिगन्धपरिकालवमपरिणया वि नीलवामपरिणता वि लोहियवस्मपरि
णता अपि । किमुक्तं भवति?-गन्धमधिकृत्य ते भाज्या:, णता वि हालिदवएणपरिणता वि सुकिल्लवएणपरिणता वि, केचित्सुरभिगन्धपरिणता भवन्ति, केविद् दुरभिगन्धपरिणगंधो सुब्भिगंधपरिणता वि दुभिगंधपरिणता वि, ताः, न तु प्रतिनियतैकगन्धपरिणामपरिणता एवेति । एवं रसयो तित्तरसपरिणता वि कडुयरसपरिणता विक
च रसतः स्पर्शतः संस्थानतश्च वाच्याः, तत्र ही गन्धी. सायरसपरिणता वि अंबिलरसपरिणता वि महुररसप
पश्च रसाः, अशी स्पर्शाः. पञ्च संस्थानानि । एते च मीलि
ता विंशतिरिति कृष्णवर्णपरिणता एतावतो भनान् लभरिणता वि, फासो कक्खडफासपरिणता वि मउय-| न्ते २०, एवं नीलवर्णपरिणता अपि २०, लोहितवर्णपरिणफासपरिणता वि गुरुयफासपरिणता वि लहुयफास- ता अपि २०, हारिद्रवर्ण परिणता अपि २०, शुक्लवर्णपपरिणया वि सीयफासपरिणया वि उसिणफासपरिण
रिणता अपि २०, एवं पञ्चभिर्वर्णैर्लन्चं शतम् १०० । गया वि णिदफासपरिणता वि लुक्सफासपरिणता वि २०॥
न्धमधिकृत्या ऽऽह-(जे गंधो इत्यादि) ये गन्धतो गन्धम
धिकृत्य सुरभिगन्धपरिणामपरिणतास्ते वर्णतः कालवर्णपजे संठाणो ससंठाणपरिणता ते वएणो का
रिणता अपि नीलवर्णपरिणता अपि लोहितवर्णपरिणता लवण्णपरिणया वि नीलवमपरिणया वि लोहितवरणप- अपि हारिद्रवर्णपरिणता अपि शुक्लवर्ण परिणता अपि ५, रिणता वि हालिद्दवमपरिणता वि सुकिल्लवएणपरिणता वि, एवं रसतः ५, स्पर्शतः ८, संस्थानतः ५। एते च मीलिगंधमओ मुब्भिगंधपरिणता वि दुभिगंधपरिणता वि, रस
तात्रयोविंशतिः २३, इति सुरभिगन्धपरिणतात्रयोविंशति
भजन लमन्ते, एवं दुरभिगन्धपरिणता श्रपि २३, ततो गओ तित्तरसपरिणता वि कडुयरसपरिणता वि कसायरस
ग्धपदेन लब्धा भङ्गानां षट्चत्वारिंशत् ४६ । रसमधिकृपरिणता वि अंबिलरसपरिणता वि महुररसपरिणता वि, त्याऽऽह-ये रसतो रसमधिकृत्य तिक्तरसपरिणतासे वर्णतः फासो कक्खडफासपरिणता वि मउयफासपरिणता वि ५, गन्धतः २, स्पर्शतः८, संस्थानतः ५। एते सर्वेऽपि ए. गुरुयफासपरिणया वि लहुवफासपरिणया वि सीतफासप
कत्र मीलिता विशतिरिति तिकरसपरिणता विशातभङ्गा
लँलभन्ते २०, एवं कटुकरसपरिणताः २०, कषायरसपरिरिणया वि उसिणफासपरिणया वि गिद्धकासपरिणया
णताः २०, अम्लरसपरिणताः २०, मधुररसपरिणताश्च वि लक्खफासपरिणया वि २० । जे संठाणो २०॥ एवं रसपश्चकसंबोगे लचं भाकानां शतम्-१०० । चउरससंठाणपरिणता ते वएणयो कालवएणपरिणता (इत्यादि) स्पर्श मधिकृत्याउह-(जे फालतो कक्खडफासपविनीलवएणपरिणता विलोहियवस्म परिणता वि हालिद
रिणया इत्यादि) ये स्पर्शतः ककेशस्पर्शपरिणतास्ते घर्णतः
५, गन्धतः २, रसतः५, स्पर्शतः ६. प्रतिस्पर्श पोगाभावमारिणता वि सुकिल्लवसपरिणता वि, गंधयो मुब्भि
वात् संस्थानतः५। एते सर्वेऽप्येकत्र मीलि नारत्रयोविंश गंधपरिणता वि दुब्भिगंधपरिणता वि, रसो तित्तरसप-1 तिः २३, एतावतो भवान् कर्कशस्पर्शपरिणता लभन्ते रिणता वि कडुघरसपरिणता वि कसायरसपारगया वि अं- २३.एतावत एव सदस्पर्शपरिणताः२३.गुतस्पर्श परिणताः२३, बिलरसपरिणता वि महुररसपरियता वि, फासो कक्ख-' लघुस्पर्शपरिणताः २३, शीतस्पर्शपरिणतः २३, उष्णस्प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org