________________
परिवणा
अभिधानराजेन्मः।
परिवगा
(६) अथ तकद्वारमाह
अणिमिमग्रो केण श्राणी भो पब्रिणा पमिगीर गा बायजयवित्थाराऽऽयामेणं, जं वत्थं लभती समतिरेगं । रो उगे। घरकोइलो एवमाई, खहचरो हसवायसमयूरा, चोक्खं सुचिगं च सेतं, उवक्कमट्ठा धरेयव्वं ।। ६१० ॥
जन्य सहोस तत्थ विगो अत्यनागारिप बोझकरणंबा.निहोसे विस्तारेण, श्राया मेन च यहस्त्रप्रमाणम् अईतृतीय हवाऽऽदि
जाहे रुच ताहे विगित्रः। तसपागपारिहा बगिया गया। क तृतीयोदशके भणितं, ततो यत्रं समतिरकं लभ्यते, कय
याणि जोतसागपारिहायगिया भाग:म्मृतम् ?, (चोखं) धवलित,शुचिक नाम सुगन्धि, श्वेत पारा
णोतसपाणेहिं जा, सा दुविहा होइ आणुपुव्वीए । रम । पर्वविधं जीवितोपक्रमार्थ गच्छे धारयितव्यम् ।
आहारम्मि सुविहिया :,नायव्वा नो अाहारे ।।७१।। गणनाप्रमाणेन तु तानि नीणि भवन्ति । तद्यथा
(णोतस ) निगद सिद्धा, नवरं नो आहारो उबगरणा, नत्थअत्यरणहा एगं, विइयं छोई उवरि घणं बंधे।
आहारम्मि उना सा, सा दुविहा होइ आणुपुवीए । उकिट्ट परं उवरिं, बंधाऽऽदिच्छादणट्टाए ॥ ६११ ।। जाया चेव सुविहिया !, नायचा तह अजाया य ॥७२। पक तस्य मृतस्याध प्रास्तरणार्थ,द्वितीयं पुनः प्रक्रिप्योपरि धनं
'पाहारे' आहारविषये याऽमी पारिस्थापनिका मा 'द्वि. बनीयात किमुक्तं भवनि ?-द्वितीयेन तं मृवक प्रवृत्योपरि दव
विधा' द्विप्रकारा नवति ' आनुपर्या' परिपाट्या. विध रकण घनं बध्यते। तृतीयमुत्कृवतरमतीवोज्ज्वलं बाधाऽऽदिछा- दर्शयति, “जाया चेव सुविहिया ! णायचा तह अज वा य ।' नार्थ तपरि स्थापनीयम् । एवं जघन्यतस्त्रीणि वस्त्राणि ग्रही
तत्र दोषात् परित्यागाहीहारविषया या सा जाता, ततश्च तम्यानि, उत्कर्षतस्तु गच्छ झारखा बहून्यपि गृह्यन्ते।
जाना चैव सुविहिता! त्यामन्त्रणं प्राग्वत्, ज्ञातव्या, तथाएतेसिं अवगहणे, चउगुरु दिवसम्मि वमिया दोसा ।
जाताच, तत्रातिरितनिरबद्याहारपरित्यागविषयाऽजातो.
च्यत इति गाथाऽयः ॥ १२॥ रतिय पहिच्छंते, गुरुगा उट्ठाण मादीया ॥ ६१२ ॥
तत्र जातां स्वयमेव प्रतिपादयन्नाहएतेषामेवंविधानां त्रयाणां वस्त्राणामवग्रहणे चतुर्गुरु प्राय
श्राहाकम्भे य तहा, लोहविसे आभियोगिए गहिए । चितं, मलिनवस्त्रप्रावृते च तस्मिन् वसती नीयमाने दोघा अपर्णवादाऽऽदयो वर्जिताः । अथैतद्दोषभयाजात्रौ परिष्ठा.
एएण होइ जाया, वोच्छं से विहीऍ वोसिरणं ॥७३।। पयिष्यामीति बुद्ध्या मृतकं प्रतीक्षापयति ततश्चतुर्गुरुकाः, उ
आधाकर्म प्रतीतं. तस्मिन्नाधाकर्मणि च तथा (लाहविले स्थानोऽऽदयश्च दोषाः।
श्राभिोगिर गहिए लि) लाभाद् गृहीते ( विसे त्ति)
विवकृते गृहीते (आभियोगिए नि) वशीकरणाय मन्त्राकथं पुनर वर्णवादाऽऽदयो दोषाः ?, इत्याह -
भिसंस्कृले गृहीते सति कथचिन्मक्षिकाव्यापत्तिवेतोऽन्यथाउज्झाइए शपएणो, दुविह णियत्तीय मइलवसणाणं ।
त्वाऽऽदिलितश्च ज्ञाते सति । एतेन 'आधाकर्माऽऽदिनातम्हा तु अहतकमिणं,घरेति पक्खस्स पडिलेहा।६१३। दोषण भवनि जाता' पारिस्थापनिका दोषात्परित्यागा( उज्मा) मनिनकुचेले तस्मिन्नीयमाने अब! जबति- | होऽऽहारविषयेत्यर्थः। (वोच्छं से विही चोसिरणं ति) अहो अमी बराका मृता अपि शोभा न भन्ते । मशिनवस्त्राणां च | वपेऽस्या विधिना जिनोलेन ब्युत्सर्जनं परित्यागमित्यर्थः । दर्शने द्विविधा निवृत्तिनवति । सम्यक्त्वं प्रव्रज्यां च गृही. एगंतमणावाए, अचित्ते थंडिले गुरुवइटे। तुकामाः प्रतिनिवर्तन्ते । शुनि श्वेत वस्त्रदर्शने तु लोकः प्रशं.
छारेण अक्कमित्ता, तिट्ठाणं सावणं कुज्जा ।। ७४ ।। सति-अहो शोजनो धर्म इति; यत एवं तस्माद इतमप. रिभुत, कृत्स्नं प्रमाया तः प्रतिपूर्ण वस्त्रधिकं धारणाबम् । प.
एकान्ते 'अनापाते ' रूयाद्यापातरहिते 'अचेतने ' चेतकस्यान्ते तस्य प्रत्यवेकणा कर्नव्या । दिवसे दिवसे प्रत्यवेकमाणं
नाविकले ' स्थाण्डिल्ये' भूभागे 'गुरूपदिऐ ' गुरुणा व्याहि मलिनीभवेत् । गतं गन्तकद्वारम् । वृ०४०।
ख्याते, अनेनाविधिशेन परिस्थापनं न कार्यमिति दर्शयति
( छारेण अक्कमित्ता ) भस्मना सम्मिथ्य (तिट्ठाणं सा(७) श्याणि णोमणुपपरिठावणिया ना
वणं कुज त्ति) सामान्येन तिम्रो वाराः श्रावणं कुर्यात्णोमणुएहिं जा सा,तिरिएहिं सा य होइ दुविहा उ ।
अमुकदाप दुष्पमिदं व्युत्सृजामि एवं, विशेषतस्तु विषकृतासच्चित्तेहि सुविहिया!, अच्चित्तेहिं च नायव्वा ।। ६६ ।।
भियोगिकाऽऽदेरेवापकारकस्यैष विधिः न त्वाधाकाऽऽदेः, निगदसिद्धा।
ततं प्रसङ्गेने हैव भणियाम इति गाथाऽर्थः ॥७॥ ___ दुविह पि एगगाहा भगण
अजातपारिस्थापनिकी प्रतिपादयनाह-- चाउलोय गमाईहिं, जलचरमाईण होइ सञ्चित्ता।। आयरिए य गिलाणे, पाहुणए दुल्लहे सहसलाहे । जलथलखहकालगए, अचित्त विगिंचगं कुजा ।। ७० ।। एसा खलु अजाया, वोच्छं से विहीऍ वोसिरणं ॥७॥
भीए घरखाणं- योमरला दुविहा-सचिना अचित्ता य । स. प्राचार्य सत्यधिकं गृहीतं किश्चिद् , एवं ग्लाने प्राघूर्ण के चित्ता चाउलोदयमासु,चाउलोदय गहणं जहा श्रीघनि जुत्ती. दुर्लभे वा विशिष्टद्रव्ये सति सहसलाभे-विशिष्टस्य कथप तत्थ निवुडयो श्रासि मो मंडुक्कलिया वातं घेत्तरण श्चिल्लाभे सति अतिरिक्तग्रहणसम्भवः, तस्य च या पारि थोषेण पाणिएण सह निजक, पाणियमंडुको पाणियं दहळूण स्थापनिका एषा खलु 'अजाता' अदुष्टाधिकाऽऽहारपरित्याआहे, माको बला बुभ, प्रागहणेण संसट्ठपाणएण गविषयेत्यर्थः । (वोच्छं से विहीएँ बोसिरणं) प्राग्वदिति चा गोरस कुंडर वा तवभाषणे वा एवं सश्चित्ता । अश्चित्ता- गाथाऽर्थः ॥ ७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org