________________
परिवणा प्रनिधानराजेन्दः।
परिहवणा भत्तं परिमागेलण, पुन्चगहो थंडलिस्सेव ॥ ५६६ ॥
(५) अध दिग्द्वारमाहयत्र साधवो मासकल्प वर्षावासं वा क कामास्तत्र पूर्वमेव
दिसि अवरदक्खिणाद-विखणा य अवराय दक्खिणा पुन्या। तिष्ठतो व्यस्य वहनकाष्ठाऽऽदेवलोकनं नियमाच्चवासिनः अबरुत्तरा य पुव्वा, उत्तर पुवुत्तरा चेव ॥ ६०५॥ कुर्वन्ति । किमित्याह-उपक्रमो मरणं,तरकस्याऽपि संयतस्य ज. प्रथममपरदकिणा नैऋत्या दिग निरीकणीया,तदभावे दक्षिणा, बेदित्येवमर्थः । तच मरणं कदाचित् भक्तपरिज्ञानतो भ- तम्या अनावे अपरा दिक्तदप्राप्त। दक्विण पूया भाग्नेयी,नदला. बेत्, कदाचित्तु ज्ञानस्य । उपलकणमिदम-तेनाऽऽशुकारेण वा
भे अपरोत्तरा वा । एवं तस्या अभावे पूर्वा, तदभावे उत्तरा, मरणं भवेत । ततः पूर्वमेव महास्थविमलस्य, बहनकाष्ठाऽऽदे.
तदभावे उत्तरपूर्वा । चावग्रहः प्रत्युपेक्षण विधेयम् ।
सम्प्रति प्रथमायां दिशि सन्यां शेषदिक परिष्ठापने दोषानाहअधुनाऽधिकृतविधिप्रतिपादनाय नियुक्तिकारो द्वारगा
समाही न भत्तपाणे, उवकरणे तुमंतुमा य कलहो य । थात्रयमाहपडिलेहणा दिसा ण-तए य काले दिया य रातो य ।
भेदो गेलनो वा, चरिमा पुण कढए अन्नं ॥ ६०६ ।। जग्गण वंधण छेदण, एतं तु विधिं तहिं कुजा॥६००॥
प्रथमायां दिशि शवस्य परिष्ठापने चतुरानपानवस्त्रपात्रला.
भतः समाधिर्भवति; तस्यां सत्यां यदि दक्किणस्थां परिकुसपडिमाए णियत्तण-मत्तग मीसे तणाइँ उवकरणे ।
ष्ठापयन्ति तदा वक्तपानं न लभन्ते; अपरस्यामुपकरणं न प्रा. काउस्सग्गपदाहिण, अब्भुट्ठाणे य वाहरणा ॥ ६०१ ॥ नुवान्त, दक्विणपूर्वस्यां 'तुमंतुमा' परस्परं साधूनां भवति । काउस्सग्गे य सज्झा-इए य खमणस्स मग्गणा होति ।। अपरोत्तरस्यां कसद: संयतगृह स्थान्यतीदिकः समं भवति; बोसिरणे ओलायण-सुभासुभं ठावती निमित्तट्ठा ॥६०२॥
पूर्वस्यां गणमेदश्चारित्रनेदो वा भवेत; उत्तरस्यां मानवसाच(दिसत्तिदिग्नागो निरूपणयः। (तपयत्ति) औपग्रहिकान
रमा पूर्वोत्तरा, सा कलमृतकपरिष्ठापना अन्य साधुमाकर्षति,
मारयतीत्यर्थः। स्तक मृतच्छेद नार्थ गले सदैव धारणीयम् । जातिप्रधानाचार्य निर्देशः, ततो जघन्यतोऽपि त्राणि वस्त्राणि धारणीयानि (काले आसनमज्झदूरे, वाघातहा, तु थडिले तिरिण । दिया य राम्रो अत्ति) दिवा रात्री बा कालगते विषादो न विधे- खेत्तुदगहारेयपाणा-णिविट्ठमादी ववाघाए । ६०७ ।। या रात्री च स्थाप्यमाने मृतके जागरणं बन्धनं छेदनं च कर्त- प्रथमायापिदिशि त्रीणि स्थएिडलानि प्रत्यत्रे दाणीयानि,ग्रा. व्यम् । एवं विधि तत्र कुर्यात् । तथा-नक्षत्रं विलोक्य कुशन- माऽऽदेरासने मध्ये दुरे वा। किमर्थ पुनस्त्रीणि प्रत्यवतन्ते !,. तिमाया एकस्या द्वयोवा करणमकरणं वा (नियत्तण ति) स्याह-व्याघातार्य,व्याघातं कदाचिनवेदित्यर्थः। स चायम्-क्षेत्र येन प्रथमतो गता न तेनैव पथा निवर्तनीयम् । मात्रके पानकं तत्र प्रदेशे कृष्टम, नरकेन बा भावितं. हरितकावाद वा जाता गृहीत्वा पुरत एकेन साधुना गन्तव्यं, यस्यां दिशि प्रामस्त. प्रमाणिनिर्बा संसक्नं समजनि,ग्रामो वा निविष्टः,श्रादिग्रहणेन तः शीर्ष कर्तव्यं, तृणानि समानि प्रस्तरणीयानि, उपकरण सायों वा भावासितः, पबमादिको व्याघातो यद्यास सरिमले रजोहरणाऽऽदिकं तस्य पावें धारणीयम, प्रविधिपरिष्ठापना. भवति तदा माये परिष्ठापयन्ति, तत्रापि व्याघाते दूरे परिष्टाप याः कायोत्सर्गः स्थमिले स्थितनं कर्तव्यः । निवर्तमानः प्रा- पन्ति, अथ प्रथमायां दिशि विद्यमानायां द्वितीयायां तदक्विरयं न विधेयम् । शवस्य चाभ्युत्थानेन वसत्यादिकं प.| तीयायां वा प्रत्यवेकन्ते ततश्चतुर्गुरुकाः। रित्यजनीयम् । यस्य च संयतस्य व्याहरणं नामग्रहणं स क
एते च दोषाःरोति तस्य सोचः कर्तव्यः, गुरुसकाशमागतैः कायोत्सों __ एसण पेल्लण जोगा-ण व हाणी भिम मासकप्पो वा । विधेयः, स्वाध्यायिकस्य च मार्गणा कर्तव्या । बाराऽऽदिमा
भत्तोबधी अभावे, इति दोसा तेण पढमम्मि ।। ६०८।। प्रकाणां व्युत्सर्जन कर्तव्यम , अपरे अह्नि तस्यावलोकन, - भाशुजगतिज्ञानार्थ निमिसग्रहणाथै च विधेयमिति द्वारगा
भकपानलोभाउपधेरलाभाद् वा प्रेरणं कुर्यः। प्रथैषणां न प्रेथात्रयसमालार्थः।
षयेषुस्ततो योगानामावश्यकव्यापाराणां हानि:, अपरं वा क्षेत्र अथैनामेव विवरीषुराह
गच्छता मासकल्पो निनो बानवेत् । एवमादयो दोषा जक्तोजं दवं घणमसिणं, वावारजुयमवहमाणए बलियं ।।
पध्यादेरजावे नवन्ति, ततः प्रथमे दिगभागे महास्थरिकसं वेणुमय दारुगं वा, तं वहणट्ठा पलायंति ॥ ६०३ ॥
प्रत्यवेक्षणीयम् । यद्न्यं वेणुमयं दारुकं वा घनमसृणं व्यापारयुक्तमवहमानक
एमेव सेसियासु वि, तुभंतुमा कलह भेदमरणं वा । पलायोरतरं सागारिकस्य गृहे तिष्ठति तत्काल गतस्य बढ़
जं पाति सुविहिया, गणाहियो पाचे तिविहं ।।६०६।। भाथै प्रथममेव प्रलोकयन्ति, महास्थपिडलाच प्रत्युपेकणीयम् ।
यथा द्वितीयायां तृतीयायां च दोषा उक्ताः, ५वं शेषेष्वपि मथन प्रत्युपकन्ते ततइमे दोषा:
चतुषादिषु, यत्तुतुमा कलह गणभेदं मरणं वा सुविहिता: अत्थंडिलम्मि काया, पवयणघाओ य होइ आसमे । प्राप्नुवन्ति, ताणाधिपः सर्वमपि प्राप्स्यति अथ प्रथमायां व्याबद्दवणे गहणाई, परुग्गहे तेण पेहिजा ।। ६०४ ।। मातस्ततो द्वितीयायामपि प्रत्यवेक्षणीय,तस्यां च स एव जक्तप्रस्थापकले परिष्ठापयन षटकायान् विराधयति,प्रवचनघातश्च पानलकणो गुणो भवति यः प्रथमायामुक्तः । अथ द्वितीय. प्रामादेरासने परिष्ठापयतोभवति, परावग्रहे च परिष्ठापयत- स्यां विद्यमानायां तृतीयायां प्रत्यवेकन्ते। ततः स एव प्रागुइछापनं भवेत्।नपनं नाम ते छमादपि साधुपादिन्यत्र द्रुतं को दोषः । एवमष्टमी दिशं यावनेतव्यम् । द्वितीयस्यां व्याघात. शवं परित्यजेयुः, ततो ग्रहणाऽऽकर्षणाऽऽदयो भवेयुः । ततो। स्ततः तृतीयस्यां प्रत्यवेकणीय, तस्यां च स एव गुणो भ. महास्थाएमलमवश्यं प्रागेव प्रत्युपेकेतागतं प्रत्युपेकणाचारमा वति । एवमुत्तरोत्तरदिवपि नाचनीयम्। गत दिग्द्वारम् ।
१४५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org