________________
परकिरिया अभिधानराजेन्द्रः।
परकिरिया रामंसि वा उजाणंसि वा णिहरित्तावा विसोहित्ता वा पायाई वा वसारण वा णवणीएण वा मखेज वा, भिलिंगेज वा, आमज्जेज वा, पमजेज वा, णो तं सातिए णो तं णियमे मंखतं वा भिलिंगंतं वा साइजइ ॥ १७ ॥ जे भिक्खू (९८१) एवं णेतना अप्सममकिरिया वि (९८२) से सिया अप्पणो पाए सीओदगावयडेण वा उसिणोदगवियपरो सुद्धेणं वा असुद्धेणं वा वतिवलेणं तेइच्छं आउट्टे से सिया डेण वा उच्छोलेज वा, पधोवेज वा, उच्छोलतं वा पधोपरो असुद्धेणं वइवलेणं तेइच्छं आउट्टे से सिया परो गिलाण- वंतं वा साइजइ ॥ १८ ॥ स्स सचित्ताई कंदाण वा मूलाणि वा तयाणि वा हरियाणि | सीतमुदगं सीतोदगं, वियड त्ति व्यपगतजीवं, उसिणमुदगं वा खणेत्तु वा कड्वेत्तु वा कड्डावेत्तु वा तेइच्छं उद्याविजा
उसिणोदगं, तेण अप्पणो पादे एकसि उच्छोलग्गा, पुणो पुणो णा तं गाना णो तं णियमे (९८३) कडुवेयणा पाण
पधोवणा. एवं सव्वे सुत्ता उच्चारयव्वा । अभंगो थोबेण,पहु.
णा मक्खणं, अहवा-एकस्सि, बहुसो वा। भूतजीवसत्ता वयदति (६८४) एवं खलु तस्स
सूत्रम्भिक्खुस्स वा भिक्खुणीए वा सामग्गिय जं सबढेहिं सहिते
जे भिक्खु अप्पणो पाए लोहेण वा कक्केण वा पोउसमिते सदा जए सेयमिणं ममेजासि त्ति बेमि । (६८५)।
मचुप्मेण वा उल्लालेज वा,उबटेज वा, उल्लोलतं वा उच्च( परकिरियमित्यादि ) पर-आत्मनो व्यतिरिक्तोऽभ्यस्त
दृतं वा साइजइ ॥ १६ ॥ स्य क्रिया चेष्टा कायव्यापाररूपा तां परक्रियाम। 'श्राध्यामिकीम् ' आत्मनि क्रियमाणां, पुनरपि विशिनष्टि-'सांश्ले
ककास प्रथमोद्देशके अंगादाणगमेण णेयं । पिकी' कर्मसंश्लेषजननी ( नो) नैव, श्रासादयेत्' अभिलषेत्, ।
सूत्रम्मनसा न तत्राऽभिलाषं कुर्यादित्यर्थः । तथा न तां परक्रियां |
जे भिक्खू अप्पणो पाए फूमेज वा, रएज वा, मंखेज 'नियमयेत्' कारयेद्वाचा, नाऽपि कायेनेति । तां च परक्रियां वा, फूर्मतं वा स्यंतं वा मंखंतं वा साइजइ ॥ २० ॥ विशेषतो दर्शयति-(से) तस्य साधोनियतिकर्मशरीरस्य
अलत्तयरंग पादेसु लाएउं पच्छा फूगति, तं जो रयणि वा सः परः' अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठिती प्रामृज्या
फूमति वा। कर्पटाऽऽदिना,वाशब्दस्तूत्तरपक्षापेक्षः,तन्नाऽऽस्वादयेन्नाऽपि
एतेसिं पंचराहं सुत्ताणं संगहगाहानियमयेदिति। एवं स साधुस्तं परं पादौ संबाधयन्तं मर्दयन्तं
संवाहणा पधोयण, कक्कादीणुव्वलण मंखे वा। वा स्पर्शयन्तं-रजयन्तम्,तथा-तैलाऽऽदिना म्रक्षयन्तमभ्यञ्जयन्तं वा,तथा-लोध्राऽऽदिना उद्वर्तनाऽऽदि कुर्वन्तं,तथा-शी
फुसणं व राइणं वा, जो कुजा अप्पणो पादे ।। ५७ ।। तोदकाऽऽदिना उच्छोलनाऽऽदि कुर्वाण,तथाऽभ्यतरेण,सुग. संवाहण त्ति विस्तामणं तं सीतोदगाइणा पांवणं कक्कान्धिद्रव्येणालिम्पन्तं,तथा-विशिष्टधूपेन धूपयन्तं, तथा-पादा- इणा उव्वलणं, तेल्लाइणा मक्खणं, अलत्तगाइणा रंगणं करेकण्टकाऽऽदिकमुद्धरन्तम्,एवं शोणिताऽऽदिकं निस्सारयन्तं
ति,तस्स आणाइया दोसा। 'नाऽऽस्वादयेत्'मनसा नाभिलषेन्नाऽपि नियमयेत्न्कारयेद्वा
गाहाचा कायेनेति । शेषाणि कायव्रणगताऽऽदीनि अरामप्रवेशनि- एतसिं पढमपदा, सई तु वितिया तु वहुसो वा । क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि । एवममुमेवार्थमुत्तर
बहुणा संवाहणो तू, चतुधा फूमंत रागो सो ॥ ५८ ॥ सप्तकेऽपि तुल्यत्वात् संक्षपरुचिः सूत्रकारोऽतिदिशति
एतेसिं सुत्ताणं पढमपदा संवाहणाऽऽदि सकृत्कारणे द्र( एवमिति) याः पूर्वोक्ताः क्रियाः-रजःप्रमार्जनाऽऽदिकाः
टव्याः वितियपदा परिमहणादि बहुवारकरणे, बहुणा वा ताः 'अन्योऽन्य ' परस्परतः साधुना कृतप्रतिक्रियया न वि
करणे दट्ठन्वा। संवाहणचउम्विहा उक्ला । अलक्लकरंगो फूमिधेया इत्येवं नेतव्योऽन्योन्यक्रियासप्तकक इति । किश्च
जंतो लग्गति । (से) तस्य साधोः स परः शुद्धनाशुद्धेन वा, वाग्वलेन
गाहामन्त्राऽऽदिसामर्थेन,चिकित्सा व्याध्युपशमम् (आउट्टे त्ति)
सो आणा अणवत्थं, मिच्छत्त विराधणं तहा दुविध। कर्तुमभिलपेत् । तथा-स परः ग्लानस्य साधोश्चिकित्सार्थ सचित्तानि कन्दमूलाऽऽदीनि खनित्या समाकृष्य स्वतोऽन्ये
पावति जम्हा तम्हा, एतेसु पदे विवजेजा ।। ५६ ।। न वा खानयित्वा चिकित्सा कर्तुमभिलषेत् । तच नाऽऽस्वा- सब्वेसु जहासंभवं विराहणा भाणियव्वा, गाढसंवाहणा दयेत् नाभिलषेन्मनसा, एतच्च भावयेत्-इह पूर्वकृतकर्म- पंचमं अवणेज्ज, अट्ठिभंगं च करेज्ज, एवं उब्वलणे वि, फलेश्वरा जीवाः कर्मविपाककृतकटुकचंदनाः कृत्वा परेषां पधोवणे एवं चेव उप्पिलादयो । साय अभंगे वि मच्छिगाशारीरमानसा वेदनाः स्वतः प्राणिभूत जीवसरवास्तत्कर्मवि- तिसंपातिमवहो। पाकजां वेदनामनुभवन्तीति। उक्तं च-'पुनरपि सहनीयो दुः
गाहाखपाकस्तवाऽयं, न खलु भवति नाशः कर्मणां सञ्चिता- आतपरमोहुदीरण, पाउसदोसा य सुत्तपरिहाणी । नाम् । इति सह गणयित्वा यद्यदायाति सम्यक, सदसदि
संपातिमादिधातो, विवज्जो लोगपरिवाओ ।। ६०॥ ति विवेकोऽन्यत्र भूयः कुतस्ते ?॥१॥" शेषमुक्तार्थ याव
रंगे पधोवणाऽऽदिसु य आयपरमोहोदीरणं करेति, पाउसइध्ययनपरिसमाप्तिरिति । श्राचा०२ श्रु०२ चू०६०।। दोसो य भवति, सुत्तत्थाणं च परिहाणी भवति । साधुक्रिजे भिक्खू अप्पणो पाए तिल्लेण वा घएण वा वएणण यायाः, साधुरूपस्य वा विपर्ययो विपरीतता भवति । साधु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org