________________
परंपरसिद्ध
(५१४) अनिधानगजेन्द्रः।
परकिरिया
परसिद्ध असंसारसमावस्मजीवपरमवणा अणेगविहा पप्पता। परकायप्पवेस-परकायसवेश-पुं० । तथाविधसंयमाजीवतो तं जहा - अपढमसमयसिद्धा, दुसमयसिद्धा, तिसमयसिद्धा,
मृतस्य वा शरीरे प्रवेशे. द्वा०। चउसमयसिद्धा जाव संखेजसमयसिद्धा, असंखेजसमय- वन्धकारणशैथिल्यात, प्रचारस्य च वेदनात् । सिद्धा, अपंतसमयसिद्धा । सेत्तं परंपरसिद्ध प्रसंसारसमाव- चित्तस्य स्यात्परपुर-प्रवेशो योगसेविनः ॥ १२ ॥ माजीवपणवणा।
(बन्धेति) व्यापकत्वादात्मचित्तयोर्नियतकर्मवशादेव शरीरापरम्परसिद्धासंप्लारप्लमापन्नजीवप्रशापना अनेकविधा प्रश- न्तर्गतयोोग्यभोकभावेन यत्संवेदनमुपजायते स शरीरबता, परम्परसिद्धानामनेकविधत्वात्। तदेवाऽऽनेकविधत्वमा
ग्ध इत्युच्यते। ततो वन्धस्य शरीरबन्धस्य यत्कारणं धर्माह-(तं जहेत्यादि) तद्यथेत्यनेकविधत्वोपदर्शने, अप्रथमसम
धर्माऽऽख्यं कर्म,तस्य शथिल्यात् तानवात्। प्रबारस्य च चियसिद्धा हात-न प्रथमसमयसिद्धा अप्रथमलमयासेद्धाः,
त्तस्य हृदयप्रदेशादिन्द्रियद्वारेण विषयाऽऽभिमुख्येन प्रसरस्य च परम्परसिद्धविशेषणप्रथमसमयवर्तिनः सिद्धत्यसमयाद् द्वि
चेदनात् शानात् "इयं चित्तवहा नाडी,अनया वित्तं वहति इयं तीयसमयवर्तिन इत्यर्थः । यादिषु तु समयेषु द्वितीयसमय
रसप्राणाऽदिवहाभ्यो विलक्षणा।" इति स्वपरशरीरसंचारपसिद्धाऽऽदय उच्यन्ते । यद्वा-सामान्यतः प्रथमसमयसिद्धा इ.
रिच्छेदादित्यर्थः। योगसेविनो योगाभराधकस्य चित्तस्य परन्युक्तम्, तत एतद्विशेषतो व्यावष्टे-द्विसमयलिद्धात्रिसमय
पुरे मृते जीवति वा परकीयशरीरे प्रवेशःस्यात्।वित्तं च परसिद्धाश्चतुःसमयासिद्धा इत्यादि, यावच्छन्दकरणात् पञ्चस
शरीरं प्रविशदिन्द्रियाएपनुवर्तन्ते.मधुकरराजमिव मक्षिकाः। मयसिद्धाऽऽदयः परिगृह्यन्ते । प्रशा० १ पद ।
ततः परशरीरं प्रविष्टो योगी ईश्वरवत्तेन व्यवहरति,यतो व्यापरंपरसिद्धणाणे दुविहे पण ते । तं जहा-एकपरंपरा लेद्ध
पकयोश्चित्तपुरुषयोगिसंकोवकारणं कर्माभूत्, तञ्चत्तमा
धिना क्षितं तदा स्वातन्त्र्यात् सर्वत्रैव भोगनिष्पत्तिरिते तनाणे चेव, अणेकपरंपरसिद्धणाणे चेव । स्था० २ ठा० दुलम्-" बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्छ चित्तस्य १०।
परशरीराऽऽवेश इति ।" (३-३८) ॥१२॥ द्वा० २६ द्वा० । परंपरा-परम्परा-स्त्री० । प्रवाहे, शा० १ शु०१०। निरन्तर- परकिरिया-परक्रिया-स्त्री० । परेषां सम्बन्धिन्यां क्रियायाम् , तायाम् , भ०६ श. १ उ०।
परैः क्रियमाणायां सेवायाम्, आचा। परंपरागम-परम्पराऽऽगम-पुं० । गणधरशिष्याणामागमे प्रा
तत्र परशब्दस्य पविधं निक्षेपं दर्शयितुं त्माऽगमो हि तीर्थकृताम्, अनन्तराऽऽगमो गणघराणाम् ,
नियुक्तिकारी गाथाऽर्द्धमाहपरम्पराऽऽगमस्तच्छिध्याणाम् । सूत्र०१ श्रु० १ ० १ उ०।
छक्कं परइक्किकं, त-दन-माएसकमवहु पहाणे ॥(३३५)। परंपराघाय-परम्पराघात-पुं० । परम्परा निरन्तरता, तत्प्रधानो घातस्ताडनं परम्पराबातः । उपर्युपरि घाते, भ. ६ श०
पटं 'पर' इति परशब्दविषये नामाऽऽदिः पविधो निक्षेपः, १उ०॥
तत्र नामस्थापने क्षुगणे,द्रव्याऽऽदिपरमेकैकं षड्विधं भवतीति परंपराहारग-परन्पराऽऽहारक-पुं० । ये पूर्वव्यवहितान् सतः
दर्शयति । तद्यथा-तत्परम् १, अन्यपरम् २, आदेशपरं ३,
क्रमपरं बहुपरं ५, प्रधानपरमिति । तत्र द्रव्यपरं तावपुद्गलान् स्वक्षेत्रमागतानाहारयन्ति तेषु नैरायकाऽऽदिवै
त्तपतयैव वर्त्तमानं-परमन्यत्तत्वरं यथा परमाणोः परः परः मानिकपर्यन्तेषु स्था०१० ठा।
माणुः १, अत्यपरं त्वन्यरूपतया परमन्यद् . यथा एकाऽणुकापरंपरोगाढ-परम्परावगाह-पुं० । द्वितीयाऽऽदिसमयावगाडे
दू छाणुकन्यणुकाऽऽदि, एवं ह्यणुकादेकाऽणुकत्र्यणुकाऽऽदि नैरपिकाऽऽदी वैमानिकपर्यन्ते, स्था० १० ठा।
२, श्रादेशपरम् 'पादिश्यते-श्राशाप्यत इत्यादेशः-यः कपरंपरोवणिहा-परम्परोपनिधा-स्त्री० । परम्परया उपनिधा स्थाञ्चिक्रियायां नियोज्यते कर्मकराऽऽदिः स चासौ परश्चामार्गणं परम्परोपनिधा । परम्परयाऽल्पबहुत्वाऽऽदिमागणे, ऽऽदेशपर इति ३। क्रमपरंतु द्रव्याऽऽदि चतुर्दा तत्र द्रव्यतः क० प्र० १ प्रक० । पं० सं।
क्रमपरमेकप्रदेशि कद्रव्याद् द्विप्रदेशिकद्रव्यम्, एवं घणुफात् परंपरोववरणग-परम्परोपपन्नक-पुं० । परम्परया उपपत्रकाः घ्यणुकमित्यादि । क्षेत्रत एकप्रदेशावगाढाद् द्विप्रदेशावगाढपरम्परोपपक्षकाः । “णेरइया दुविहा पहा ता। तं जहा-श्रणं.
मित्यादि । कालत एकसमयस्थितिकाद् द्विसमयस्थितिकतरोववमगाव, परंपरोपवलमा चेव० जाय वेमाणिया।"
मित्यादि । भावतः सपरमेकगुणकृष्णाद् द्विगुणकृष्णमि
त्यादि । बहुपरं बहुत्वेन परं बहुपरं यद्यस्माद्वहु तद्वहुपरम्। स्था० २ ठा०२ उ० । उत्पत्तिसमयापेक्षया द्वयादिसमथेषु वनेमानेषु, भ०१३ श.१ उ.।
तद्यथा- जीवा पुग्गल समया दव्य परसाय पज्जवा चव।
थोवाऽणताऽणंता विसेसअहिया दुवेऽणता ॥१॥" (अस्यापरंभरि-परम्भरि-पुं। परं बिभर्तीति परम्भरिः । परोदरपूर
व्याख्या )-तत्र जीवाः स्तोकाः, तेभ्यः पुग्ला अनन्तशुणा के. स्था० ४ ठा० ३ उ०।
इत्यादि ५। प्रधानपरं तु प्रधानत्वेन परः, द्विपदानां तीर्थकरः, परंमुह-पराङ्मुख-त्रि०। पृष्ठतो मुखे, दश. ६. ३ उ०।
चतुष्पदानां सिंहाऽऽदिः,अपदानामर्जुनसुवर्ण पनसाऽदिः,६। परकड-परकृत-त्रि । परेण गृहिणाऽत्माऽर्थ परार्थ वा कृतं
एवं क्षेत्रकालभावपराए यपि तत्पराऽऽदिषधित्वेन क्षेत्रानिर्धर्तित परकृतम् । उत्त. १ अ । परनिष्ठिते, सूत्र. १ दिग्राधान्यतया पूर्ववत्स्वधिया योज्यानीति, सामान्येन तु शु.१०४ उ०। गृहस्थैः पके, निचू०१ उ०।
जम्बूद्वीपक्षेत्रात्पुष्कराऽऽदिकं क्षेलं परं, कालपरंतु प्रावृद्का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org