________________
(५१३) परंपरय अभिधानराजेन्द्रः ।
परंपरसिद्ध पहामि । गतो दूतो, तेण असकारितो निद्धमणेण निच्छू
मं मारिया सा एक भवं तिरिएसु, पच्छा एकम्मि बंभणकुले दो। तेण कहियं पजोतस्स । पजोतो वि य दूयवयणेण श्रा
चेडो आयातो। सो य पंचवरिसो जातो । सो य सुवामगारसुरुत्तो सव्वबलेण कोसंवि एइ । तं पागच्छंतं सोउं सया- जीवो तिरिक्खेसु उव्वहिऊण तम्मि कुले दारिया जाया। सो खीनो अप्पबलो चित्ते खुहितो अतिसारेण पंचत्तमुवग
चेडो तीसे वालग्गहो। सा य निश्चमेव रोया। तेण उदरतो । ताहे मिगावतीए चिंतियं-मा इमो बालो मम पुत्तो
पोप्पयं करेंतेण किह वि जोणिहारे हत्थेण पाहया तहा विपिस्सिहिति । एस खरेण न सक्कए, पच्छा दूतो पट्ठवि
चेव ठिया रोइउं । तेण नायं-लद्धो मए उवाउ त्ति । एवं तो, भणितो य-एस कुमारो बालो अम्हेहिं गएहिं मा
सो निच्चकालं करेइ । सो तेहिं मायापिईहिं नातो। ताहे सीमंतराइणा केणइ अनेण पिल्लिन्जिहिह । सो भणइ-को
हणिऊण धाडियो। सा वि अपडप्पन्ना चेव कामा उरेण ममं धरमाणे पेल्लिहिह । सा भणइ प्रोसीसए सप्पो जो.
विणट्ठा ।सो चेडो पलायमाणो चिरनगरविणट्ठदुस्तीलायारो यणसए विज्जो किं कीरहिह त्ति नगरि दढं करेह । सो
जातो। गतो एग चोरपलि, जत्थ ताणि एगृणाणि पंच चोरभणइ-आम करेमि । साभणह-उज्जेणीए इट्ठागाओ वलिया
सयाणि परिवसंति । सा वि विणटुसीला पइरिकं हिं. ओ ताहिं कीरतु । आम ति । तस्त य चउद्दस राइतो व
डंती पगं गाम गया। सो गामो तहिं चोरेहिं पेल्लियो। सा सवत्तिणो। तेण ते सबला ठाविया । पुरिसपरंपरएण तेहिं
अमहिं गहिया । सा तोहिं पंचहिं वि चोरसपाहि परिभुत्ता। इटुगा आणीया, नो कयं नगरं ददं । ताहे ताए भमइ-च्या तेसिं चिंता जाया-अहो! इमा वरागी पत्तियाण सुक्खदण गि धनस्त भरेहिं नगरिं । ततो तेण भरिया । जाहे न नगरी
सहइ, जइ अन्ना से विइजिया लभेजा तो से विस्सामो रोहगमसज्झा जाया ताहे सा विसंवइया । चिंतियं च
होजा। ततो तेहिं अन्नया कयाइ तीसे विइज्जिया आणीया, णाए-धना णं ते गामागरनगरपट्टणमडंबसन्निवेसा जत्थ
जं चेव दिवसं पाणिया तद्दिवसं तीसे छिद्दाणि सा मग्गह, सामी विहर । पव्वजामि जइ सामी एज्ज । ततो भगवं
केण उवाएण मारेज्जा । ते य अन्नया धाडि घेत्तुं पहाविया। समोसढो। तत्थ सव्ववेरा पसमंति। मिगावती निग्गया। ध.
ताए सा भणिया-पेच्छ कूवे किंपि दीसह । सा दठुमारद्धा। म्मे कहिजमाणे एगो पुरिसो एस सव्वन्नु ति काउंप
ताए तत्थेव छूढा ते आगया पुच्छति । ताए भलाइ-अप्पणो च्छन्नं मणसा पुच्छह । ततो सामिणा भणितो-वायाए पु
महिलं कीस न सारवेह । तहिं नायं जहा एयाए मारिया, च्छ देवाणुप्पिया! बरं बहवे सच संबुज्झति त्ति एवमवि
ततो तस्स बंभणचेडगस्स हियए ठियं-जहा एसा मम भणिए तेण भणियं-भयवं! जा सा सा सा?। तत्थ भगवया
पावकम्मा भागणि त्ति । सुव्वइ य जहा भयवं महावीरी आमं ति भणितो । ततो गोतमसामिणा भणियं-भगवं!
सम्वन्नू सव्वदारसी य । ततो पस समोसरणे पुच्छह । किं एपण जा सा सा स त्ति भरिणयं? । तत्थ तीसे उट्टा
ततो सामी भणइ-सा चेव सा तव भगिणी । एवं कहिएरणपरियावणियं सव्यं भगवं परिकहेइ-तेणं कालेणं तेणं
सो संवेगमावन्नो पब्वइओ। एवं सोऊण सव्वा सा परिसा समएणं चंपा नाम नगरी होत्था । तत्थ एगो सुवरसगारो
पयणुरागा जाया । ततो मिगाई जेणव समणे भगवं महाइत्थीलोलो, सो पंच पंच सुवरणसयाणि दाऊण जा पहाणा
वीरे तेणेव उवागच्छइ.उवागच्छित्ता समणं भगवं महावीरं कन्ना तं परिणे । एवं तेण पंचसया पिंडिया। एकेकाए ति
वंदइनमसइ, वंदित्ता नमंसित्ता एवं बयासी-जं नवरं पजोलगचोद्दसर्ग अलंकारं करेइ, जदिवसं जाए समं भोगे भुंजइ
यं श्रापुच्छामि, तो तुझ सगासे पव्वयामि सि भणिऊण तद्दिवसं देह अलंकारं, सेसकालं न देइ । सोइस्सालुगो तं
पज्जोयं श्रापुच्छह । ततो पजोतो तीसे महइमहालियाए स. घरंन कयाइ मुयइ, न वा अन्नस्स अलियावं देइ । सो अन्न. देवमणुयासुराए परिसाए लज्जाए ण तरह वारेउं ताहे वि. या मित्तस्त पगते मित्तण वाहिश्रो अणिच्छतो वि बला
सजेह । ततो मिगाई पजोयस्स उदयणं कुमारं निक्खेवजेमेउं नीतो । सो तहिं गउ त्ति नाऊण ताहिं चिंतियं-किं ।
गनिक्खित्तं काऊणं पव्वइया । पज्जोयस्स वि अट्ट अंगारवईअम्हं एएणं सुवासपणं ति? | श्रज पइरिकं राहामो, स.
पमुहाओ देवीश्रो पब्बाइयाओ। ताणि वि पंच चारसयाणि मालभामो, प्राविधामो। रहायाश्रो पइरिकमजियब्वयवि
तेणं गंतूणं संबोहियाणि । एयं पसंगण भणियं । एत्थ इट्टगा. हीए तिलगचोइसगेण अलंकारेण अलंकरेऊण अद्दागं ग
परंपरगणाहिगारो। एस दव्वपरंपरगी। (८७ गाथा श्राव.) हाय पेहमाणीश्रो चिटुंति । सो य ततो अागतो तं दळूण |
श्रा० मा १० प्रा० चू०। मासुरुत्तो तेण एका महिला ताव पिट्टिया जाव मय त्ति । ततो अन्नाश्रो भणंति-एवं अम्हे वि एक्केका निहंतव्वा,
परंपरसमाण-परम्परसमान-न०। दृष्टिवादस्य सूत्रभेदे, स. तम्हा एवं एत्थेव अहागपुंजं करेमो। तत्थ एगणेहि पंचहिं
१२ अङ्ग। महिलासपहिं पंच एगूणाई अद्दागसयाई जमगसमगं प- परंपरसमुदाणकिरिया-परम्परसमुदानक्रिया-स्त्री० । क्रियाक्खित्ताई। तत्थ सो अदागपुंजो जातो । पच्छा पुणो वि
भेदे, स्था० । (अर्थस्तु 'समुदाणकिरिया ' शब्दे वक्ष्यते) तासिं पच्छातायो जातो-का गई श्रम्हं पइमारिगाणं भविस्तह?, लोए य उद्धंसणाश्रो सहियब्वाश्रो । ताहे ताहिं परंपरासिद्ध-परम्परसिद्ध-पुं० । परम्परे च ते सिद्धाश्च परघणकवाडाई निरंतरं निच्छिद्दाइं दाराई ठवेऊण अग्गी म्परसिद्धाः सिद्धत्वसमयाद् द्वयाऽऽदिसमयवर्तिषु, प्रशा० । दिनो सब्वश्रो समंती तेण पच्छाणुतावेण साणुकोस
। अथ का सा परम्पसिद्धाऽसंसारसमापनजीवप्रज्ञापना ?, याए य ताए अकामनिजराप मरणूसेसु उवचमा पंच वि.
सूरिराऽऽहसया चोरा जाया, एगम्मि पब्बए परिवसंति । सो वि सुवमगारो कालमुवगतो तिरिक्खेसु उबबन्नो । तत्थ जा सा पढ- सेकिंतं परंपरसिद्धप्रसंसारसमावसजीवपमवणा ?: परं
१२६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org