________________
पर अन्निधानराजेन्धः।
परंतंतकर क्षेत्रे क्षेत्रविषयेऽपि परद्वारे चिन्त्यमाने एवमेव तत्क्षेत्रपरा.
इह पूर्वार्द्धपश्चार्द्धपदानां यथाक्रम योजना कार्या। तद्यथाम्यक्षेत्रपरभेदेन एकप्रदेशावगाढाऽऽदयोऽसंख्येयप्रदेशावगाद
जीवाः सांसारिकमुक्तभेदभिन्नाः, ते सर्वस्तीकाः, जीवेभ्यः यावद् द्रष्टघ्यागतद्यथा-एकप्रदेशावगाढः परमाणुः स्कन्धोवा
पुद्गला अनन्तगुणाः, पुद्गलेभ्यः समया अनन्तगुणाः, समयेएकप्रदेशावगाढः स्यात् तत्क्षेत्रपरः। द्वित्रिप्रदेशावगाढादयः
भ्यो द्रव्याणि विशेषाधिकानि, द्रव्येभ्यः प्रदेशा अनन्तगुणाः पुनः स्थान्यक्षेत्रपराः। तथाहि-प्रवेशावगाढस्य स्कन्धस्य सत्
प्रदेशेभ्यः पर्याया अनन्तगुणाः । उक्तं च व्याख्याप्राप्तीएपसि क्षेत्रपरस्तस्या एका व्यादिप्रवेशावगाढास्तु तस्यान्यक्षेत्रपरः।।
णं भंते ! जीवाणं पोग्गलाणं श्रद्धासमयाणं सव्वदम्बाणं एवं विस्तरेण सर्वावगाहना द्रष्टव्या। कालेऽप्येकसमयाss
सव्वपएसाणं सव्वपज्जवाण य कयरे कयरेहिती अप्पा वा दिस्थितयः पुद्गला यावदसंख्येयसमयस्थितयस्तावत् काल- बहुया वा तुल्ला वा विसेसाहिया वा ? । गायमा! सब्वत्थोवा परान्यकालपरभेदावक्तव्याः तत्रकसमयस्थितिकानां पुद्गला- पोग्गला अणंतगुणा श्रद्धासमया अणंतगुणा सवदत्रा वि. नाम् एकसमयस्थितिकास्तकालपराः, द्वित्र्यादिसमयस्थि- सेसाहिया सव्वपएसा असंतगुणा सबपत्नया अणंतगुणा।" तिकाः पुनरल्यकालपराः। एवं यावदसंख्येयोत्सपिण्यवस- अत्रामोषामित्थमल्पबहुत्वे हेतुभावना भगवतीटीकायां वृद्धैपिणीगतानां संख्येयसमयस्थितिकानांपुद्गलानांतावत्संख्या- रुपदर्शितास्ते, अतस्तदर्थिना सैवाघलोकनीया । कसमयस्थितिका एब तत्कालपराः, शेषास्तु एकसमयस्थि
अथ प्रधानपरमाहतिकाऽऽदयः सर्वेऽप्यन्यकालपरा अवसातव्याः।
दब्बे सचित्तमादी, सचित्तदुपएसु होइ तित्ययरो । अथाऽऽदेशपरं व्याचष्टे
सीहो चउप्पएसुं, अपयपहाणा बहुविहा उ॥ ३८६ ॥ भोप्रणपेसणमादी-सु एगखेत्तट्ठियं तु जं पच्छा।
प्रधान एवं परः प्रधानपरः, स च द्रव्यतो भावतश्च । तत्र आदिसइ भुज कुणमु य, आएसपरो हबइ एसो ॥३८६॥ द्रव्ये द्रव्यतनिधा-सचित्ताऽऽदिः। श्रादिशब्दान्मिश्रो चित्तभोजनं प्रतीतं. प्रेषणं व्यापारपं, तदादिषु कारणेषु यं कश्च- श्च। तत्र सचित्तप्रधानस्त्रिधा-द्विपदचतुष्पदापदभेदात् । तत्र न पुरुषमेकस्मिम् क्षेत्र स्थितमपि पश्चात्पर्यन्ते आदिशति, द्विपदेषु तीर्थकरः प्रधानो भवति, चतुष्पदेषु सिंहः, अपदेषु यथा-त्वं भोजन विधेहि, कुरु वा कृष्यादि कर्म, एष श्रादेश- बहुविधाः सुदर्शनाभिधानजम्बूवृक्षप्रभृतयः, पनसाऽऽदयोपरो भवति, आदेश प्राशपनं, तदाथिस्य परः पाश्चात्य श्रादे. उप्रधानाः। प्रधानपरोऽनेकधा। तद्यथा-धातुपु सुवर्ण,बखेषु शपर इति व्युत्पत्तेः।
चीनांशुकं, गन्धद्रव्येषु गोशीर्षचन्दनमित्यादि । मिश्रप्रधाअथ क्रमपरमाह
नपराणि तु सुवर्णकटकाऽऽद्यलंकृतविग्रहाणि तीर्थकरादब्बाइकमो चउहा, दब्वे परमाणुमाइ जाऽणतं ।
दि द्रव्याएयेव द्रष्टव्यानि । एगुत्तरबुड्डीए, बड्डीयाणं परं होई ॥ ३८७ ॥
भावप्रधानपरमाहक्रमः परिपाटिरित्येकोऽर्थः । तमाश्रित्य परः क्रमपरः, स
वारसगंधफासे-सु उत्तमा जे उ भूदगवणेसु । तु चतुर्थ्या द्रव्यक्षेत्रकालभावभेदात् । तत्न द्रव्यतः परमा.
मणिखीरोदगमादी, पुष्फफलादी य रुक्खेसु ॥ ३६॥ गुमादौ कृत्वा अनन्तप्रादेशिकस्कन्धं यावदकोत्तरप्रदेश
( वरपरसगंथफासेसु त्ति ) तृतीयाऽर्थे सप्तमी । वर्णेन या वर्द्धितानां पुद्गलद्रव्याणां यो यदपेक्षया परः तस्माद
रसेन गन्धेन स्पर्शेन वा ये भूदकवनेषु पृथिवीकायाप्काव्यपरात् क्रमपरो भवति । तद्यथा-परमाणुपुद्गलात् द्विप्र
यवनस्पतिकायेपूत्तमास्ते भावप्रधानपराः। तानव पश्चाद्धेदेशैकस्कन्धो, द्विप्रदेशिकस्कन्धात् विप्रदेशिकस्कन्धः, एवं
नोदाहरति-( मणिखीरोदग इत्यादि ) पृथिवीकायेषु पद्मयावदसंख्येयप्रदेशिकस्कन्धो द्रव्यक्रमपरः, क्षेत्रक्रमपरोऽप्ये
रागवजवैडूर्याऽऽदिमणयः प्रधानाः, अकायपु क्षीरोदका. वमेव, नवरमेकप्रदेशाऽवगाढात् द्विप्रदेशावगाढः द्विप्रदेशा
ऽऽदिपानीयानि, वृक्षेषु पुष्पफलाऽऽदीनि । गतःप्रधानपरः । वगाढात्, विप्रदेशावगाढः । एवं यावत् संख्येयप्रदेशाव
वृ०१३०३ प्रक०। प्राचा०। गाढादसंख्ययप्रदेशावगाढः क्षेत्रक्रमपरः । करलक्रमपरस्त्वे- भ्रम-धा० । भ्रमणे, "भ्रमेः टिरिटिल्ल-दुगदुल्ल-ढण्ढल्ल च. वम्-एकसमयस्थितिकात् द्विसमयस्थितिको, द्विसमयस्थि- कम्म-भम्मड-भमङ-भमाड-तलथएट-भराट-भम्प-भुम-- तिकात् त्रिसमयस्थितिकः, एवं यावत् संख्येयसमयस्थिति- | गुम-फुभ फुस-दुम-दुस--परी-पराः" ।।८।४।१६१ ॥ इति कादसंख्ययसमयस्थितिकः कालक्रमपरः । भावक्रमपरः पु. सूत्रेण भ्रमधातोः 'पर' आदेशः। 'परइ ।' भ्रमति। प्रा०४ पाद। नरेवम्-एकगुणकालाद् द्विगुणकालको. द्विगणकालकाद् परड-देशी-धा । भ्रमतीत्यर्थे, दे० ना. ६ वर्ग ४ गाथा। त्रिगुणकालका, एवं यावत्संख्येयगुणकालादनन्तगुणकाल
| परात्थिय-परयुथिक-पुं० । शाक्यपरिवाजकाऽऽदौ, र १ को भावक्रमपरः। एवं काललोहितहारिद्रशुक्लरूपेषु शेषेष्वपि
उ०२ प्रक० । चतुर्पु वर्णेषु.सुरभिदुरभिलक्षणे च गन्धद्वये तिककटुकषायाम्समधुराऽऽत्मकेरसपञ्चके, गुरुलघुमृदुकठिनस्निग्धरूक्षशी
परोवेइ (ण)-परतोवेदिन-पुं। गणधराऽऽदिके स्वतोतोष्णलक्षणे च स्पर्शाटके यथाक्रम भावपरता भावनीया । वेदितार्थकदुपदेशेन शातरि, सूत्र०१ श्रु. १२ श्रा अथ बहुपरं भावयति
परंतकर-परान्तकर-पुं०। परस्य भवान्तं करोति मार्गप्रवर्त. जीवा १ पोग्गल २ समया ३,
नेन परान्तकरः । माचके, स्था० ४ ठा. २२० । दव्य ४ पएसा य ५ पञ्जवा चेव ६।
परंतंतकर-परतन्त्रकर-पुं० । परतन्त्रः सन्कार्याणि करोतीति थोवाऽणंता १-२ गता ३,
परतन्त्रकरः । भिक्षी, स हि श्राचार्याऽऽदितन्त्र पथ कार्याविसेसमाहिया ४ दुवेऽणंता ५-६ ॥३८॥ णि करोति । स्था०४ ठा०२उ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org