________________
(५१.) अभिधानराजेन्डः।
पयाल
पर
पयाल-पलाल-पुं० । धान्यतुषे, " किं ताए पढियाए, पयाल- पयाहिय-प्रजाहित-न । प्रजाऽर्थे, "तिन्नि वि पयाहियाए उवभूयाएँ पुवकोडीए । जस्थित्तियं ण णायं, परस्स पीडा न दिसइ।" प्रजाहिताय भगवानुपदिशति स्म । कल्प०१ - कायव्वा ॥१॥" सूत्र० १ श्रु० १ अ०।
धि०७ क्षण। पयाव-प्रजापति-पुं० । प्रथमवासुदेवपितरि. श्राव०१.।
पर-पर-त्रि० । प्रकृष्टे, शा० १ श्रु०२०। सूत्र० । प्रकर्षप्राप्ते, स च स्वदुहितरि त्रिपृष्टपं नाम वासुदेवमजीजनत् । अतो
विशे० । सूत्र० । स० आचा। भ० । पो० । प्रकर्षगत्यापबैदेउप्युक्तम्-"प्रजापतिः स्वां दुहितरमकामयत् ।" अत एव
ने, प्राचा०१ श्रु०३१०४ उ० । प्रधाने, श्राचा १ शु० ३ च प्रजाया दुहितुः पतित्वात्प्रजापतिरिति नामाऽस्य पप्र.
अ०३ उ० । आव० । विशे० । सूत्र०1"नाऽऽहंतः परमो थे । श्रा० म०१ अ.। आव० । प्रा.चू०। स० । " पुत्तो
देवा, न मुक्तेः परमं पदम् । न श्रीश बुजयात्तीर्थ. श्रीकल्पान क्यावइस्ता, मियाईकुच्छिसंभवी भयवं । नामेण तिविट्ठ
परं श्रुतम् ॥१॥" कल्प०१ अधि०१क्षण । उत्त०। श्रात्मत्ति । " ति।"दो पयावई।" स्था० २ ठा०३ उ० । ब्रह्म
व्यतिरिक्त, उत्त.१ अगसूत्र०ारखा। अस्वजने, नि. चू० नामके देवे रोहिणिनक्षत्राधिपे, अनु । ती० । जं० । जग
२ उ० । शत्रौ, विशे० । उस०। सूत्र० । प्रा०म० । स्या। नियन्तरि,दश०१अ । पौराणिकसमतेषु दक्षाऽऽदिषु कुन
दूरे, भारतः परतश्चेति लौकिकी युक्तिः-'उरे परे।' इति । सू. करकल्पेषु पुरुषेषु, सूत्र०१ श्रु. ११०३ उ० । राजनि च।
व०१थु०८ अप्राचा० ।" तेण परं ति।" ततश्चतुर्थश्रा० क० १ अ०। ब्रह्मणि, पाइ० ना०२ गाथा।
कल्पात्परतः । परशब्दोऽत्र धारवाची। नि० चू०१ उ०। पयावइत्तए-प्रतापयितुम्-अव्य० । पुनः पुनरातपे दातुमित्य
परनिक्षेपःथे, कल्प० १ अधि०५क्षण ।
नामं ठवणा दविए, खेत्ते काले तदनमन्ने य । पयावण-पाचन-न । श्रोदनाऽऽदेर्विक्तृत्यापादने, प्रश्न १ |
आएसकमबहुपहा-णभावो परो होइ ।। ३८२॥
नामपरः,स्थापनापरो.द्रव्यपरः,क्षेत्रपरः,कालपरः। एतेच द्रआश्रद्वार। उत्त० । श्राचा० ।
व्यपराऽऽदयः प्रत्येक द्विविधाः। तद्यथा-(तदनमन्ने यत्ति) प्रतापन-न० । असकृदनीषदवतापने, दश० ४ अ० । श्रा
तद्ब्यान्यश्च तद्रव्यपरोऽन्यद्रव्यपरश्चेत्यर्थः । एवं तत्क्षेचा। शरीराऽऽधवयवस्य वाताऽऽद्यपनयनार्थे प्रकृष्ट तापने, त्रपरोऽन्यत्रपरश्च । तत्कालपरोऽन्यकालपरश्च । तथा श्राश्राचा०११०१०४ उ०॥
देशपरः,क्रमपरो,बहुपरः,प्रधानपरः,भावपरश्चेति दशधा मूलपवावरुद्द-प्रतापरुद्र-पुं० । स्वनामख्याते काकतीये राजनि, भेदापेक्षया परनिक्षेपो भवतीति नियुक्तिगाथासमासार्थः । ती०४६ कल्प।
अथास्या एव गाथाया भाष्यकारो व्याख्या कर्तुकामो नामपयावसंधि-प्रतापसन्धि-पुं० प्रकृष्टस्ताप ऊष्मा येषु एवंविधाः
स्थापने क्षुम्मत्वादनादत्य शरीरभव्यशरीरव्यतिरिक्तं द्रव्यपरं
तावदाहसन्धयो यस्य तत्प्रतापसन्धि । सोमसन्धिषु, प्रव० ४ द्वार ।
परमाणुपुग्गलो खलु, तद्दव्वपरो भवे अणुस्सेव । पयास-प्रयास-पुं० । प्रयत्ने, पञ्चा विव०।
अन्नदव्यपरा खलु, दुपएसियमाइणो तस्स ।। ३८३ ॥ प्रकाश-पुं० । उद्द्योते, “चंदाऽऽइञ्चगहाणं, पहा पयासेइ |
द्रव्यपरी द्विधा । तद्यथा-तद्रव्यपरोऽन्यद्रव्यपरश्च । तपरिमियं खत्तं । केवलियनाणलंभो, लोयालोयं पयासेइ ॥१॥" | त्राऽणोः परमाणुपुद्गलस्यापरः, परमाणुपुद्गलः परतया चिजै० गा० । पाइ० ना।
म्त्यमानस्तद्रव्यपरः, तस्येव परमाणुपुद्गलस्य द्विप्रदेशिपयासक्खेत्त-प्रकाशक्षेत्र-न० । तापक्षेत्रे, मराड० ।
काऽऽदयः स्कन्धाः परतया चिन्त्यमाना अन्यद्रव्यपराः। पयासण-प्रकाशन-न० । प्रकाशकरणे,उद्योतकरणे, प्राचा एमेव य खंधाऽणु वि,तद्दव्यपरा उ तुल्लसंधाया। १०१ अ०४ उ०।
जे तु अतुल्लपएसा, अणुया सबऽनदव्वपरा ॥३८४॥ पयासाला-प्रपाशाला-स्त्रीपानदानशालायाम्, “पयासालाइ एवमेव द्यणुकप्रभृतीनां स्कन्धानामपि ये तुल्यसंघाताः
वा विडिमसालाइ वा।" प्राचा० १ १०१ चू०४ अ० २उ०। परम्परं समानप्रदेशसंख्याकाः स्कन्धास्ते तद्रव्यपराः,ये पुपयाहिण-प्रदक्षिण-पुं० परितो भ्राम्यतो दक्षिणे, भ०१ श०
नरतुल्यप्रदेशादिसदृशप्रदेश संख्याकाःस्कन्धाः श्रणवश्च ए
काणुकाः ते सर्वेऽप्येकद्रव्यपराभवन्ति । तद्यथा-वणुकस्क१ उ० । आ० म०। उत्त० ।
न्धो द्वयणुकस्कन्धस्य तद्व्यपरस्य.यणकाऽऽदयस्तु स्कपयाहिणा-प्रदक्षिणा-स्त्री०। प्रकर्षेण सर्वासु दिक्ष विदिक्षु च
न्धाः परमाणवश्च त्रसाश्च तद्रव्यपराः। एवं व्यणुकाऽऽदयोऽपरिभ्रमतां दक्षिणमात्मनो दक्षिणाङ्गभागवर्तिसूलविम्बज्ञा
प्यनन्ताणुकपर्यन्ताः स्कन्धाः परस्परं तुल्यप्रदेशसंख्याकास्तनाऽऽदिवयाऽऽनुकूल्यकृते यत्र प्रति रत्तिः तस्याम् , संघा. द्रव्यपराः,विसदृशप्रदेशसंख्याकास्तु अन्यद्रव्यपरा मन्त१अधि०१ अस्ता०।
व्याः, यावत्सर्वोत्कृष्टाणुको महास्कन्धः । पयाहिसावट्ट-प्रदक्षिणाऽऽवत-पुं। यस्य हि प्रदक्षिणा श्रा
अथ क्षेत्रकालपरौ प्रतिपादयति-- वर्ताः तस्मिन् , “पयाहिणावमुद्धसिरयं । " प्रदक्षिणाऽऽवश्चि प्रतीता मूर्धनि मस्तके शिरोजा वाला यस्य सः ।
एगपएसोगाढा, खेत्ते एमेव जा असंखेज्जा । औ०भ०। व्य
एगसमयाइटिइणो, कालम्मि वि जा असंग्वेजा ॥३८शा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org