________________
मेजर या मंजूसा
स्वानुयोगातिनिि पाणयुगप्रधान समान संप्रतिविजयमानगड नायक परमगुरु-श्रीहीर विचयसूरीश्वर निदेशेन कोशाध्यक्वा ऽऽक्रया प्रेष्येणेव उ योगः प्रारभ्यतेच धानुयोग उतराध्ययनादिक गणितानुयोगसू दिका योग पूर्वातिमादिश्य चरण करणानुया गश्arssar ssदिकः। प्रस्तुत शास्त्रस्य त्रप्ररूपणात्मकत्वागणिताध्यायादानुषोः
चरण करणाsser काऽऽवाराऽऽदिशास्त्राणामिव नाऽस्य मु. क्त्यङ्गता । साक्षात् मोक्षमार्गभूत रत्नत्रयानुपदेशकत्वात् इति देशकाचा भावेऽपि तदुपकारशेषाणाम त्रियाणामनुगान याविरोधात बोक "चरणपरिवति हेऊ, धम्मका कार्लोदिया । दविदंसणसोही, दंसणसुद्धस्स चरणं तु ॥ १ ॥
यात्रवृत्तावनिदेशोकसंद व्याख्याने अपरिसमाप्तिरत्र व्याख्या इति संकेतो बोध्यः । चरणप्रतिपत्तिहेतुर्धर्मकथा ऽनुयोगः, काले गणितानुयोगे बीकान
( ४६८) • अनिधानराजे |
-
शस्तफलानि स्युकाइन् ज्योति जम्प
इति इति-
लाग
निकापादिद्रव्याच्या त्या प्रतिपदवी तस्य चरणानुयोग नव
इह यद्यपि श्री मलयगि रेपादानां क परकृता के पपरिद्वारप्रजपिष्णुवचनरचनावादास
व तत्तनिबन्धबन्धुरतानैपुण्यं क्व कुश ग्रसमः प्रतिभात्रिभवश्च, पचमेतत्पूर्वपरवा तारादत्यन्धनकर्म एकमे
च
मुक्षामतस्वमिति मह
,
रामसिक प्रवृत्तिरिति
निम्न कुर नजद्द उग्रह इत्युपहासपात्रतामात्र फलतया चन्द्राऽऽकर्षक. खानुयायिता शृगालस्येव ममानौचितीमञ्चति, तथाऽपि श्रोहिसारकणानां चुम्बका
मह
सा प्रयत्नेन प्रस्तावाभिगम मेव व्याख्यालवानामेकत्र मीलनमनुविचिन्त्य अन्वाख्यानरू मेवंविधीयत इति नामनि
93
वै सुस्थम । इति शास्त्रप्रस्तावना, तस्य चानुयोगस्य फला ऽऽदिद्वारप्ररूपणतः प्रवृत्तियति । यत उकम्"जोगमंगलादेव दाराई। तमेषनिरुसिक्कम पोयणाई व बच्चाई ॥ ११ इति । तत्र प्रज्ञावतां प्रवृत्तये तस्यानुयोगस्य फलमवश्यं वाच्यम् । श्रन्यथाऽस्य नि. फक्तत्वमा कञ्जय्य व्याख्याताः श्रोतारश्च कण्टकशाखा मर्दन प्रतिश्व एकम पद्वि-अनन्तरं परम्परं च । तत्र कतुरनन्तरं द्वीपसमुद्राथानेऽतिपतित कर संस्स्वनः
Jain Education International
नसमा सिमेन्दमे सोनीप परिज्ञानम् परम्परं तु द्वयोरपि मुक्त्यवासिया सोपदेशेन धनम्।
मेज्जरयण मंजूसा
करोति स प्राप्नोत्यराम्॥१॥"
सम्पन्नापपरिज्ञानारका भवतो जना क्रियाssसका ह्यविध्नेन, गच्छन्ति परमां गतिम् ॥ १ ॥ " तथा योगः संबन्धो वाच्यः तेन दि इतेिन फलव्यभिचारमनाशङ्कमानाः प्रेक्कावन्तः प्रवर्तन्त इति । स द्विधा- उपायो पेयभावलकृणो, गुरुपर्वक्रमश्च तनुसार प्रति अनु योग उपयोगमादिबोधेयम् सानिधानादेवा निहितः। अय केवलानुसार प्रतिस गावा
तथा
दशाङ्गधामुपनिका, ततोऽपि मन्दमेघसामनुग्रदाय सातिशयश्रुतधारिभिः षष्ठादङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापिता । अमेय संबन्धमनुविधिमय सूत्रपातमाचापति अथवा शाखामा मायमिति संबन्धस्यैव प्रामाण्यग्रहार्थमपरसंबन्धनिरूपणम् । न हि विदितपरमतस्याः सानुमतो भगवन्तो जतुपेवानुपयोगि भाषन्ते, भगवत्ताभङ्गादिति । अथवा योगोऽवसरः, ततः प्रस्तुताङ्गस्य दाने कोऽवसरः १, इत्युच्यते, उपास्याङ्गार्थानुवादकतयाऽङ्गस्य सामीप्येन वर्त्तनाद्य एवैतदीयाङ्गस्याऽवसरः स एवास्यापीति तत्राऽवसरसूचिका इमा गाथा:"तिवरिपरियायस्स उ, आयारपकल्पनाममज्झयणं । चचवरिसस्स य सम्मं, सूश्रगमं नाम श्रगं ति ॥ १ ॥ दस कप्पञ्चवद्वारा, संबच्कूरपणगदिकिय स्लेव । वाणं समवाविय, अंगेते अहवालस्ल ॥ २ ॥ दसवासस्स विवाहो, एगारसवासगस्स य श्मे उ । खुइयविमाणमाई, अज्झषणा पंच नायव्या ॥ ३ ॥ बारसवासस्स तहा, अरुणोवाया पंच अभयणा । तेरसवासस्स तड़ा, उडाणसुयाइया चहरो ॥ ४ ॥ चउदसवासस्स तद्दा, आसाविसभावणं जिणा विति । पारसवासगस्ल य, दिडीविसभावणं पुणो तह य ॥ ५ ॥ सोलासा ।
चारणभावणमह सुत्रिणजावणा तेश्रगनिसम्गा ॥ ६ ॥ गुणवीसगस्स उ, दिडीवाओं दुबालसं अंगं ।
बीसवरिलो, पुवाई सम्बसुत्तस्स ॥ ७ ॥ " इति । साथ गत्यपदा मेऽवसरस्य प्रतिपादनात् धर्मास्य प्रदाने तदनन्तरमवसरः कारणविशेषे गु ततस्तपङ्गत्वादस्य तदनन्तरमवसर इति संभाव्यते, योविधानसामाचा मनानन्तरमेवोपायोगीद्वदनस्य विधिप्राप्तत्वादिति । तथेदमुपाक्रमपि प्रायः सकलजम्बुद्वीपवर्ति पदार्थोनुशासन तस्य सम्यग्ज्ञानद्वारा परपोता, अतो मा भूदि पोहाय मङ्गमुपदर्शनयम यतः " बहुविधाई सेवा ई से
मंगलमा मिहिय जह मा महाविजा ॥ १ ॥ " इति । तच्च त्रिविधमादिमध्यावसानभेदामङ्गलम् "मो अरिहंताणं" इत्यशिख स्य परिसमाप्त्यर्थम् । मध्यमङ्गलम् - " जया णं एकमेके चक्क विजय भगवंतो विस्वगरा समुत्पति" इति तस्येच यस्य द्वितीयाधिकाराऽऽदिषस्य विनो भूराजनजन्मकल्याणक सूचकत्वेन परममङ्गत्यात्म
For Private & Personal Use Only
www.jainelibrary.org