________________
पमायट्ठागा
पृथगुपयोगत्वमनयोः
युगपयोगचा
दिना- "मणपज्जवाणं नो, जाणरूल य दंसणहम य विसेसो । केवलणाणं पुण दंसणं ति नाणं ति य समाणं ॥ १॥ " इति । तन्निराकृतं नवति । तथा च प्रकृत्यामभिहितम् - " जं समयं जातिय समर्थ पाति तथा
रयण पुढवि आगारे पमायेदि कडा रिवारे समजा नवमयं पासति । ता गोयमा ! केवली ग" इत्यादि । म छात्र केवलिशब्देन बन स्थ एव श्रुतवल्यादिर्विवति इति वाच्यं यत इहाऽऽथ सूत्र स्नातक एव प्रस्तुतः स च घासिकर्मक्कयादेव भवतीति न तस्य ब्रझस्थतासंभवः । द्वितीयसूत्रे तु परमाद र्शमेव प्रक्रान्तं, तस्य च केवलं बिना परमावतो वा कि. शिन्यूनस्यैव सम्भवः, तत्र च तदिताविति केवल मेवावशिष्यते । उक्तं च पूज्यै:-" ते दोऽवि विसेसेडं, नो मत्थ केवली को सो ? । जो पास परमाणुं, गहणमिदं जस्स होजादि ॥ १ ॥ न चैवमप्यस्मिन् विशेषवति सुत्रे परचकव्यपेयमित्युपगन्तुमुचितम् हि एवं बिसे सियम्म बि परमयमेगंतराव गोति । ण पुण उभोक भोगो, परवन्तन्वति का बुद्धी १ ॥ १ ॥ " इत्यादि कृतं प्रसङ्गेन । प्रकृतमुच्यते तथा चाऽमोहन :- मोहराहतो भवति, तथा निष्क्रान्तो ऽन्तरायात् निरन्तरायः, अनाथवः प्राग्वत्, ध्यानं शुक्रानं तेन समाधिः परमस्यास्वं तेन युक्तः सहितो ध्यानसमाचिका, आयुष उपलक्षणत्या कय आयुःयस्तस्मिन् सति मोक्षम् ' उपैति
"
प्राप्नोति,
"
'शुद्ध' विगतकर्ममल इति सुत्रार्थः ।
(VER) अभिधान राजेन्द्रः |
मोकगतश्च यादृशो भवति तदाह
I
सोक्को, जं वाहई सययं जंतुमेयं । दीहामय विप्मुको पत्थो, तो होइ अचंतसुही कयत्थो । ११० 'सः' इति मोक्कप्राप्तो जन्तुः 'तस्मात् ' इति जातिजराम. रणरूपत्वेन प्रतिपादनात् खात् दुिःख सर्वत्र सुव्यत्ययेन षष्ठी।' मुक्तः ' पृथग्भूतः । यत् कीदृगित्याह' यद्' दुःखं 'बाधते ' पीकयति, 'सततम् ' अनवरतं, "जन्तुं प्राणिनम्
.
,
•
6
घीणि यानि, स्थितितः प्रक्रमात्कर्माणि तान्यामया व रोगा इव विविधबाधाविधायितया दीर्घामयाः, तेभ्यो विप्रमुक्तो दी घीऽऽमयविप्रमुक्तः, श्रत एव ' प्रशस्तः ' प्रशंसा ऽईः । ततः किमित्याइ - (तो) इति ततः ' दीर्घाऽऽमयविप्रमोक्काद् भवति जायतेत्यन्तम् प्रतितं सुखं शर्म तदव्यास्तीत्यस्य सुखी तसच तार्थः कृतकृत्य इति जार्थः सायमा निगमयितुमाहअशाइकालप्यभवस्स एसो
-
Jain Education International
पमायायरिय
तिपद्य संस्थाः प्राणिनः मेरोपति रूपेासुखिनो भवन्तीति सूत्रार्थः परिसमाप्ती प्रवीमीति पूर्ववत् अवसतोऽनुगमो नया प्राद उस० पाई ३२ अ० ।
धर्म पमायपचय-प्रमादप्रत्यय- पुं० । प्रमाद ललकारणे, म०८ प
4
सब्वस्स दुक्खस्स पमुक्खमन्गो । विग्राहियों में समुबेस सत्ता,
"
कमेण अर्थतही भवति ॥ १११ ॥ ति बेमि ॥ अनादिकालप्रभवस्य अनादिकालोपनस्य, 'एषः अनन्त शेख सर्वस्य दुःख प्रमोक्षमार्गः पापा न्तरतश्च-संसारचक्रस्य विमोकमार्गो, व्याख्यातः, यः कीह १, इत्यादयं खप्रमोक्षमार्गे 'समुपेत्य' सम्पक प्र
"
6
श० एन० ।
पमायपडिले प्रमादमत्युपेक्षखा- श्री शैथिल्येनाऽऽज्ञातिकमलकणेन वा प्रमादेन प्रत्युपेक्षणायास्. स्था० ॥
बिहा पमायपडिलेहा पाता। तं जहा - ( स्था० )"आरभडा संमद्दा, वजेयव्वा य मोसली तइया । पप्फोरसा चत्थी, विक्खिता वेश्या हट्टी||४२७|| "ओप० । ( अस्या गाथाया विशेषतो व्याख्या' पडिलेहरा ' शब्देऽ विभागे ३४५ पृष्ठे गता पट्टी प्राप्रत्युकृणेति प्रक्रमः । ६६ गाधे
"वितहकरणनि तुरियं, असं मां च गेएह श्रारभडा । तो होज कोणा, निसियण तत्थेव सम्मद्दा ॥ ४२८ ॥ मोलि पडव 1 विक्खेवं तुषखेवो, वेश्यपणगं च उदोसा ॥ ४२६ ॥ " इति । ( ओघर ) स्था० ६ ० । (आसां गाथानामर्थः ' पहिलेहगा' शब्देऽस्मिन्नेव भागे ३४५ पृष्ठे गतः ) पमापपटिसेवया प्रमादप्रतिसेवया श्री० परिहासविकथा35 मिना स्या० १० डा० (
विषयः गुणपडदा शब्दे पहले पमायपर - प्रमादपर त्रि० । प्रमादनिष्ठे, प्रा० ४ ० । पमायपरिहार - प्रमादपरिहार - पुं० । प्रागुक्ताष्टविधप्रमादत्यागे, ध० ४ अधि० । " प्रमाद परिहाराय महासामर्थ्य सम्भवे । कृताथनां निरपेक्को, यतिधर्मोऽति सुन्दरः ॥ १ ॥ " ६० ४ अधि० । पमायप्पमाय- प्रमादाप्रमाद- - न० । प्रागुक्तप्रमादाप्रमाद स्वरूप
विपाकप्रतिपादकेऽथयने तरकालिकम् । मं०पा०| पमायमइरागत्थ - प्रमादमदिराग्रस्त - त्रि० । प्रमादो निशाबिक थारूपः, स पत्र मदिरा वारुणी प्रमादमदिरा, तया ग्रस्तः । तथाविधतत्वज्ञानरहिते, ग० १ अधि० । पमायवसग-प्रमादवशग त्रि० । प्रमादपरवशे, ग० १ अधि० । पमायसंग - प्रमादसङ्ग-पुं० । मद्यविषयाऽऽदिके, सूत्र० १०
,
१४ अ० ।
पमायसुख-प्रमादसूत्र न० प्रमादप्रतिपादके ले
श्रु० ६ ० २ उ० । पमायापरिय-प्रमादाऽचरित १० प्रमाद्यविषया निद्राविकथालङ्कणः तेन तस्य वाऽऽचरितमनुष्ठानं प्रमा दाऽऽचरितम । मद्यादिना कृत्याने मायावरिवसे (२३ गाथा) इन्द्रपारि (पा० ) अयं - अस्योदार्थद्वारेण स्वाह श्यम् । अथवा प्रमादाऽऽचरितमानस्योपहृत कृत्यम् । तथा स्थगि साजनधारणा सोपघात
१ वि० । उपा० । ६० आ० ।
For Private & Personal Use Only
35
www.jainelibrary.org