________________
पमाय
अनिधानगजेन्द्रः ।
पमायट्ठागा
पुढवीआउक्काए तेऊवाऊवणस्सइतसाणं ।
तेन विरहितः प्रत्युपेक्षणादिकुर्वन्न स्वाध्यायं करोति, स्वापडिलेहणापमत्तो, छरहं पि विराहश्रो होइ॥४३६ ॥ ध्यायं कुर्वन्न वस्त्रपात्राऽऽदिवरिकर्म गमनाऽऽदि वेति । श्रात घडगारपलुट्टणया, मट्टी अगणी य कुंथुवीयाई ।
एवोक्तमा- " इंदियन्थ विसज्जिता, समझायं चेव पंचहा। उदगगया य तसेयर-उम्मुयसंघट्टझावणया ॥४४॥" | तम्मुती तपुरकारे, उवउत्तेरियं रिए ॥१॥" तथा(ोघ०। आसां गाथानामोऽस्मिन्नेव भागे पडिलह- यथासूत्रमिति सूत्रस्यानतिक्रपेण यथासूत्रं तत् पुनःस्था' शब्दे ३४६ पृष्ठे गतः)
"सुत्तं गणहररइयं, तहेव पत्तेयबुद्धरइयं च । सुयकंवलि" इय दब्वो वि छरह, विराहओ भावो इहरहा वि। णा रइयं, अभिन्नदसपुविणा रइयं ॥१॥" इन्येषां च निउवउत्तो पुण साह, संपत्तीए अवहश्रो उ ॥१॥” इत्यादि । श्चयतः सम्यगष्टित्वेन सतभूतार्थवादित्यादन्यग्रथितमपि तस्मात्सर्वव्यापारेष्वप्रमादी सुविहितः शोभनं विहितमनु- तदनुयायि प्रमाण मेव-न पुनः शेषभिति । पाचरति सर्वष्टानं यस्य स सुविहितो भवेजायतेति ।
क्रियाम् , अप्रमादी य इह चारित्रीति सुगममेवेति । इत्युक्तं अथ कीदृक् प्रमादी स्यादित्याह
क्रियास्वप्रमाद इति । ध०र०३ अधि.५ लक्ष रमण्यारक्खइ वएसु खलियं, उवउत्तो होइ समिइगुत्तीसु।।
दिप्राप्त्यर्थमेव सर्वाऽऽरम्मेषु प्रवर्तनरूपे असंप्राप्तकामभेदे,
प्रय० १६६ द्वार । दश। वजेइ अवजहे, पमायचरियं सुथिरचित्तो॥ ११३ ।।
पमायकय-प्रमादकृत-वि० । प्रमादजनिते. दश० ३ ०। रक्षस्यकरणबुद्धया परिहरति व्रतेषु विषयभूतेषु स्खलितमतिचारं, तत्र प्राणातिपातविरतौ प्रसस्थावरजन्तूनां सं
पमायक्खलिय-प्रमाइस्खलित-त्रि० । प्रमादात्सकाशाद् दु. घट्टनपरितापनोपद्रावणानि न करोति मृपावादविरतौ सू.
श्चेष्टिते, पं० व १ द्वार | क्ष्ममनाभोगादिना बादरं वचनाभिसंधिनाऽलीकंन भाषते, पमायट्ठाण-प्रमादस्थान-न । द्वात्रिशे उत्तराध्ययने, स०२ अदत्ताऽऽदानविरतौ सूक्ष्मं स्थानाऽऽद्यननुज्ञाप्य न करो
अङ्ग। ति, बादरं तीर्थङ्करगुरुभिरननुज्ञातं नाऽऽदत्ते, नापि परि- नामनिष्पन्नविक्षयाभिधानायाऽऽह नियुक्तिकृत्भुक्ते चतुर्थवते, " वसहि १ कह २ निसिजि ३दिय ४ कुहूं- निक्खेवो उपमाए,चउबिहो दुविहो य होइ दव्वम्मि । तर ५ पुब्वकीलिय ६ पणीए ७। अपमायाऽऽहार ८ विभू-स
आगम नोआगमतो,नोआगमतो य सो तिविहो ॥५१६।। णाई ( नव बंभगुत्तीओ ॥१॥” इति नवगुप्तिलनाथं ब्रह्मचर्य प्रतिपालयति । पञ्चमवते-सूक्ष्मं बालाऽऽदिममत्वं न क
जाणगसरीरभविए, तव्वइरिते अमजमाईसु । रोति, बादरमनेषणीयाऽऽहाराऽदि न गृरहाति, "परिगहोऽ- निदाविकहकसाया, विसएसु भावो पमाओ ।।१२०!! ऐसणग्गहणे।"इत्याप्तवचनात् । उपकरणं वा न मूर्च्छया स- नामं ठवणा दविए, खित्तद्धा उड्ड उवरई वसही। मधिकं धारयति, "मुच्छा परिग्गहो वुत्तो।" इति वचनात् ।
संजमपग्गहजोहे, अयलगणणसंधणा भावे ॥१२१॥ रात्रिभक्तविरतौ-सूक्ष्म शुष्कसन्निधिमपि न रक्षति, बादरं तु-"दिवा गहियं दिवा भुत्तं १ । दिवा गहियं रात्री भुतं
“णि खेवो" इत्यादिगाथास्तिस्रः सुगमा एव,नवरं (मज२। राम्रो गहियं दिवा भुत्तं ३ । राम्रो गहियं राजा भुतं ।।
माईसु त्ति) मकारोऽलाक्षणिकः । मदयतीति मद्य-काष्ठपिष्ट इति चतुर्विधमपि रात्रिभुक्तं न करोति । एवं सर्ववतेषु स्ख.
निष्पन्नम,श्रादिशब्दादासवाऽदिपरिग्रहः । एतानि,सुप्व्यत्यलितं रक्षनि । तथोपयुक्तो दत्तावधानो भवति समितिषु
याच्च प्रथमाथै सप्तमी,भावप्रमादहेतुत्वाद् द्रव्यप्रमादः, 'निप्रतीचाररूपासु । उक्नं च
द्राविकथाकषायाः' उक्तरूपाः (विलासु ति) प्राग्वद्वि
षयाश्च 'भावतः 'भावमाश्रित्य प्रमादः । तथा स्थाननिक्षेपे "समिश्रो नियमा गुत्तो, गुत्तो समियत्तणभिम भइयव्यो।
प्रस्तावात्स्थानशब्दो नामादिभिः प्रत्येक योज्यते,तत्र च द्रकुसलवइमुदीरंतो, जं वइगुत्तो वि समिश्रो वि ॥१॥” इति ।
व्यस्थान-नोआगमतो शरीरभव्यशरीरव्यतिरिक्तं यत्सचिगुप्तिष्वप्रतीचाररूपासु,उपयुक्तता चासु प्रवचनमात्राध्ययनो. ऋविधिना विज्ञेया । किं बहुना-वर्जयत्यवद्यतुं परिहरतिपा
तादिद्रव्याणामाश्रयः। क्षेत्रस्थानं-भरतादिक्षेत्रमूर्खलापकारणं,प्रमादचरितं सुस्थिरचित्त इति स्पधार्थभवति ॥११३॥
का:दि वा ।यन वा क्षेत्र स्थान विचार्यते,श्रद्धा-कालः, सैव
तिष्ठत्यस्मिन्निति स्थानमद्धास्थानम्, तच्च पृथिव्यादीनां भवतथा
स्थित्यादि,समयावलिकाऽदिया। ऊर्द्धस्थानं-कायोत्सर्गाss. कालम्मि अणूणऽहियं, किरियंतरविरहिओ जहा सुत्तं ।
दि। उपरतिः-विरतिस्तत्स्थानं यवासी गृह्यते । वसतिः-उपाआयरइ सवकिरियं, अपमाई जो इह चरिती ॥११४॥ अयस्तत्यानं ग्रामाऽऽरामादि । संयमः-सामायिका दिस्तकालेऽवसरे यो यस्याः प्रत्युपेक्षणाऽऽदिक्रियायाः प्रस्तावस्त- स्य स्थान प्रकर्षापकर्षवदध्यवसायरूपं यत्र संयमस्यावस्थानं, स्मिन्नित्यर्थः । कालमन्तरेण कृप्यादयोऽपि नेप्रसिद्धये स्यु- तश्चासंख्येयभेदभिन्नम्। तथाहि सामायिकच्छेदोपस्थापनीयरित्यतः काले, सर्व करोतीति योगः । कथंभूतामन्यूनाधि- परिहारविशद्धिकानां प्रत्येक्रमसंख्येयलोकाऽऽकाशप्रदेशपरिकां-न प्रमादातिशयादूनां, नापि शून्यचित्ततया समधिकां, माणानि संयमस्थानानि सूक्ष्मसम्परायस्त्वान्तौहर्तिक इत्यकरोति । अवसन्नताप्रसङ्गात् । यदाहुः श्रीमद्स्वामिपादाः- न्तर्मुहर्तसमयपारमाणानि तत्स्थानानि, यथाख्यातसंयमस्तु "श्रावस्सयाइयाई, न करे अहवा विहीग महियाई। गुरुवय- प्रकोपकर्षरहित एकरूप एवेत्येकमेव तत्स्थानम् । एवं च णवलाइ तहा,भणि ओ एसो हु ओसनी॥१॥"तथा क्रियान्त- सामायिकाऽऽदीनामसंख्येयभेदत्वात्समुदायाऽऽत्मकस्य संयरविरहित इनिएकस्याः क्रियाया द्वितीया क्रिया क्रियान्तरं, । मस्थानस्यायसंख्येयभेदता, केवलमिह वृहत्तरमसंख्येयं गृ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org