________________
पमाय
श्लाघतायाम्, प्रश्न० १ संव० द्वार । प्रमदनं प्रमादः । प्रमत्ततायाम्, सदुपयोगाभावे, स्था० ।
9
,,,
4
छबि पाए पते तं जहा मज्जपमाए, शिरापमाए, बियपमाए, कसायपमाए, जूपपमाए, पटिलेहणापमाए । षड्विधः पद्मकारः प्रमदनं प्रमादः प्रमत्तता सदुपयोगा भाव इत्यर्थः । प्रशप्तः । तद्यथा--मद्यं सुराऽऽदिस्तदेव प्रमादकारणत्वात् प्रमादो मद्यप्रमादः । स्था० । ( तद्दोष: ' मज्ज शब्दे दर्शयिष्यते) निद्रा प्रतीता (तद्देोपाणिदापमाय शब्दे चतुर्थभागे २०७२ पृष्ठे दर्शितः) विषयाः शब्दाऽऽद यस्तेषां चैवं प्रमादता ( ताम् 'विसयपमाय शब्दे वक्ष्यामि ) कषायाः क्रोधाऽऽदयः तेषामप्येवं प्रमादता "विरामसंक्लिए-मान्तरं धनमुच्यते यस्य तन्मु पितं दो- स्तस्य शिष्टा विपत्तयः ॥ १ ॥ इति । द्यूतं प्रतीतं, तदपि प्रमाद एव । ( तद्दोषः जूयप्पमाय ' शब्दे १८४ पृष्ठे दर्शितः ) तथा प्रत्युपेक्षणं प्रत्यु पेक्षा सा च यत्रकालभावभेदाचतुर्द्धा तब न्य प्रत्युपेक्षणा- वस्त्रपात्राऽऽयुपकरणानामशनपानाऽऽद्याहाराणां चक्षुर्निरीक्षणरूपा । क्षेत्रप्रत्युपेक्षणा- कायोत्सर्गनिषदनशयनस्थानस्य स्थण्डिलानां मार्गस्य विहारक्षेत्रस्य च निरूपणा । कालप्रत्युपक्षरणा धर्मजागरिकाऽऽदिरूपा । यथा" किं कय किं वा सेसं, किं करणिज्जं तवं च न करेमि । पुव्वावत्तरकाले, जागरश्र भावपडिलेहा ॥ ४९२ ॥ " इति । ( अस्या गाथाया अर्थः ' पडिलेहणा शब्देऽस्मिन्नेव भागे ३४१ पृष्ठे गतः ) तत्र प्रत्युपेक्षणायां प्रमादः शैथिपमाशाऽतिक्रमी या प्रत्युषेणाप्रमादः अनेन च प्रमार्जनाभिताचर्याऽऽदिषु इच्छाकारभिध्याकाराऽऽदिषु दशविध सामाचारीरूपव्यापारेषु यः प्रमादोऽसावुपलक्षितः, तस्याऽपि सामाचारीगतत्वेन पष्ठप्रमादलक्षणव्यभिचारित्वादिति । स्था० ६ ठा० ।
श्रप्रमादाः - सम्प्रति " अट्टहा पमाय त्ति " सप्तोत्तरद्विश ततमं द्वारमाहमाओ दिह भट्टियो ।
१२ मिच्छाना३ तहेव व ॥ १३२२|| रागो ४ दोसो ५ सहसो ६, धम्मम्मिय अणायरो ७ । जोगाएं दुप्पणीहार्य अपि १२२३ ।। प्रमाद्यति मातमाग प्रति शिथिलांची भवत्यनेन प्राद ति प्रमादः स च मुनिः प्रतिपादि सीप्रकार तथा संशयः किमेतदेवं स्याताम्यति संदेह मिथ्याज्ञानं विपर्यस्तनाप्रतिपति, रागोऽभिपी स्मृति दि रमशीलता पानादनुद्यमः योगानां मनोवाक्कायानां दुष्प्रणिधानं दुष्टताकरणम, श्रयं चापविधी sपि प्रमादः कर्मस्तुत्वा जैयितव्यः परिहर्तव्य इति । प्रब० २०७ द्वार । उत्त० ६० पञ्चा० मा उ पमाये ।" मागांना प्रतिवमा कुर्यथाः पापानि मादम् । पं० चूर २ कल्प ।
C
( ४८० ) अभिधानराजेन्द्रः ।
मनमनमाह
निवसेवो अमाए चहियो दम्म |
Jain Education International
पमाय
आगम नोचागमतो, नो आगमतो य सो तिविहो ।। ५०४ || जाणगसरीरभत्रिए, तव्वइतिरित्ते मित्तमाई | भावे अन्ना - वराई होइ गायव्वो ।। ५०५ ।।
( श्रमित्तमाईसुति) श्रमित्राः शत्रवः, आदिशब्दाद्यालाssदिपरिग्रहः । तेषु योऽप्रमादः सः तयतिरिक्को ऽप्रमाद उच्यते । इम्पत्यं वास्प तथाविधामा कार्याप्रसाधकत्वात् विपयत्वाहा ( भावे इति ) भावे विचायें अज्ञानं मिथ्याज्ञानमसंवरोऽनिरुद्धाऽऽश्रवता, आदिशब्दात्कषायाऽऽदिपरिग्रहः । एतेषु प्रक्रमादप्रमादः - एतज्जयं प्रति सदा सावधानतारूपो भवति ज्ञातव्यः । उत्त० २६ श्र० । निद्रापमायमाई-सु सई तु खलियरस सारणा होइ । न कहियं ते पमाया मा सीयसु तेसु जाणतो ॥ ४६६ ॥ तं तह दुल्लहलंभ, विज्जुलयाचंचलं मरणुस्सत्तं । लडू जो पमायइ, सो कापुरिसो न सप्पुरिसो ||
44
बृ० १ ० २ प्रक० ।
तत् मानुष तथा पूर्वोक्रप्रकारेण दुर्लभला दुष्प्राप लाभलं ध्यायः प्रमाद्यति प्रमाई करात स कापुरुषो न सत्पुरुषः । श्र० म० १ श्र० । उत्त० । प्रमादस्य विशेषतोऽपादावाद विपि साहनी हो जो पालो
तस्स न सिज्झइ एसा, करेइ गरुयं च अवगारं ॥ १११ ॥
जिनदीक्षां विद्यानिय श्रीदेवताऽधिष्ठितामित्र सा धयन् भवति यः ( पमाइलो त्ति ) प्रमादवान्, "आलिवलोलाल-वंत-मन्तेत्तेर-मणा मतोः ॥ ८ । २ । १६६ ॥ इतिव चनात् । तस्य प्रमादवतो न सिद्धयति न फलदानाय संपद्यते, एषा पारमेश्वरी दीक्षा विद्येव । चकारस्य भिन्नमत्वात् करोति च गुरुं महान्तमपकारमनर्थमिति भा वार्थः पुनरयम् - यथा श्रत्र प्रमादवतः साधकस्य विद्या फ लदा न भवति, ग्रहसंक्रमाऽऽदिकमनर्थे च संपादयति, तथा शीतलविहारिणो जिनदीक्षापि न केवलं सुगतिसंपत्तये न भवति, किं तु दुर्गतिदीर्घभवभ्रमणापायं च विदधाति, आर्यमङ्गोरिव । उक्तं च
3
"सीयलविहारचं खलु भगनासायानि पत्ती भवो सुदीहो, किलेसबहुलो जो भणियं ॥ १ ॥ निग्धपरपचपणसुर्य परियं गहरं महिद्वीपं ।
सायं संसार भरि ॥२॥ " इति। तस्मादप्रमादिना साधुना भवितव्यमिति । ध० २०३ श्र धि०४ लत० । ( श्रार्यमङ्गुकथा 'अज्जमंगु' शब्दे प्रथमभाग २११ पृष्ठे गता )
प्रसादच युक्त्यन्तरेण निषेधमाहपहिला पिडा कायविपाहसी पमनस्स
या सुस्मिता, अपमाई सुविहियो हुआ ।। ११२ ।। प्रणनिना आदिश व्हामनादिपरिग्रहः। - प्रक्रिया व्यापार इत्येकार्थाः | पायविघातिनी प्रमत्तस्य साधार्भणितका थुते सिद्धान्ते । तद्यथा
पडिलेहणं कुता. गिहिकहं कुरण जवयक वा । देइ व पश्चक्खाणं, याएइ सयं पडिच्छ वा ॥ ४३८ ॥
For Private & Personal Use Only
www.jainelibrary.org