________________
(४६) अभिधानराजे
पमाय
पक्षः । स न युक्तः । अनवस्थाप्रसङ्गात् । तथाहि श्रभावप्रमास्पाभावप्रमाणानिधितस्याऽभावनिश्चायकत्वं तस्याव्यन्याभावप्रमाणादित्यनवस्था अथ प्रमेयाभावाश्चियः । सोऽपि न युक्तः । इतरेतराऽऽश्रयदोषप्रसङ्गात् । तथाहिप्रमेषाभावनिश्वयात् प्रमाणाभावनिश्चयः सोऽपि प्रमाणाभा वनिश्चयादिति इतरेतराश्रयत्वम् । नाऽपि स्वसंवेदनात्प्रमालाभावनिश्चयः । तस्य भवताऽनभ्युपगमात् तन्न श्रभावाऽऽख्यं प्रमाणं सम्भवति । सम्भवेऽपि न तत्प्रमाणचिन्ता ऽईमिति प्रतिपादितम्। प्रतिपादयिष्यते च प्रमाणचिन्ताऽवसरे अजेय तन्नाभावप्रमाणादपि विपक्षे साधनाभावनिश्वयः । श्रतो न श्र दर्शन निमित्तोऽपि प्रकृतव्यतिरेकनिश्चयः । तदभावात् न प्रकृतसाद्वये प्रकृतहेतोर्नियमलक्षण सम्बन्धनिश्चयः । न चान्वयव्यतिरेकनिश्वयपीतरकेणान्यतः कुतश्वित् तनिश्वयः । नियमलक्षणस्य संबन्धस्य यथेोक्तान्वयव्यतिरेकव्यतिरेकेखासम्भवात् । तथाहि-य एव साधनस्य साध्यसद्भावे एव भावः, अयमेव तस्य साध्ये नियमः । साध्याभावे साधनस्यावश्यंतयाऽभाव एव यः श्रयमेव वा तस्य तत्र नियमः । श्रतो देवान्वयव्यतिरेकयोर्यथेोक्तलक्षणयोर्निश्वायकं प्रमाणं. तदेव नियमस्वरूपसम्बन्धनिश्चायकम् । तन्निश्चायकं च प्रकृतसाध्यसाधने हेतोर्न सम्भवतीति प्रतिपादितम्। तभानुमानादपि शातृव्यापार लक्षण प्रमाणसिद्धि: । श्रथाऽपि स्वाद्. बाह्येषु कारकेषु व्यापारवत्सु फलं दृछन्, अन्यथा सिद्धिस्वभावानां कारकाणामेकं धात्वर्थ साध्यमनङ्गीकृत्य कः परस्परसम्बन्धः, श्रतस्तदन्तरालवर्त्तिनी सकलकारकनिष्याचाऽभिमतफल जनिका व्यापारस्वरूपा क्रियाऽभ्युपगमतव्या इति प्रकृतेऽपि व्यापारसिद्धिरिति । एतदसम्बद्धम् । विकल्पानुपपते। तथाहि व्यापारोऽभ्युपगम्यमानः किं कारकजन्यो ऽभ्युपगम्यते, आहोस्थित अजन्य इति विकल्पद्वयम् ? । तत्र यद्यजन्य इति पक्षः । सोऽयुक्तः । यतोऽजन्योऽपि किं भवरूपोऽभ्युपगम्यते आदोस्थि अभावरूपः । यद्यभावरूप इत्यभ्युपगमः । सोऽप्ययुक्तः । यतोऽभावरूपत्वे तस्यार्थप्रकाशलक्षण फलजनकत्वं न स्यात् । तस्य फलजनकत्वविरोधात् । अविरोधे या फलार्थिनः कारकान्वेषणं व्यर्थ स्यात् । तत एवाभिमतफलनिष्यत्तर्विश्वम च स्यात् । तथाभावरूप व्यापारोऽभ्युपगन्तव्यः अथ भावरूपोऽभ्युप गमविषयः । तदाऽत्राऽपि वक्तव्यम् । किमसौ नित्यः, श्राहोस्वित् अनित्य इति ? । तत्र यदि नित्य इति पक्ष । सोऽसकृतः । नित्यभावरूपव्यापाराभ्युपगमे ऽन्धादीनामप्यर्थद शनप्रसः सुताऽऽद्यभावः, सर्वसर्वज्ञताभावप्रसङ्गश्व का कावेवैयर्थ्यं तु व्यक्तम् । अथाऽनित्यइत्यभ्युपगमः । सोstoलौकिकः । श्रजन्यस्य भावस्याऽनित्यत्वेन केनचिदभ्युपगमात् । श्रथ वदेन्मयैवाभ्युपगतः । तत्रापि वक्तव्यम्-किं कालान्तरस्थायी, उत क्षणिकः ?। यदि कालान्तरस्थायी, तदा "क्षणिका हिसा न कालान्तरमवतिष्ठते" इति वचः परिप्लवेत कारकान्वेषणं यात्रा पो फलार्थिनामसम कियत्काल स्थाय्यजन्यभावरूपव्यापाराभ्युपगमे, तत्कालं यायसत्फलस्याऽपि निष्यतेः व्यापार विनाशमर्थप्रकाशलक्ष
कार्य सद्भावादन्धत्वमूर्छाऽऽदीनामभावः स्यात् । श्रथ क्षणिक इति पक्षः । सोऽपि न युक्तः क्षणानन्तरं व्यापारासरखेनार्थप्रतिभासाभावात् । श्रपगतार्थप्रतिभासं सर्व जगत् स्यात् ।
L
Jain Education International
|
पमायण
कानायत्तस्य
अथ स्वत एव द्वितीयाऽऽदिक्षणेषु व्यापारोपनयं दोषः । श्रजन्यत्वं तु तस्यापरकारकजन्यत्वाभावेन । नैतदस्ति । कारदेशकालस्वरूपप्रतिनियमाभावस्वभावतायाः प्रतिपादनात् । किं व-अनवरतविकाजन्यव्यापाराभ्युप गंम तज्जन्यार्यप्रतिभासस्यापि तथैव भाषात् सुझाऽथभावदोषस्तदवस्थः । तन्नाजन्यव्यापाराभ्युपगमः श्रेयान् । श्रथ जन्यो व्यापार इति पक्षः कक्षीक्रियते । तदाऽत्रापि विकल्पद्वयम् - किमसौ जन्यो व्यापारः क्रियाऽऽत्मकः, उत तदनात्मक इति ? । तत्र यदि प्रथमः पक्षः। स न युक्तः। अत्रापि विकपइयानतिः तथादि साऽपि क्रिया कि स्पन्दा35त्मिका, उत स्पन्दात्मिका । यदि स्पन्दाऽऽत्मिका । तदाऽऽत्मनो निवसत्यापन्येषां कारकाणां व्यापारसद्भावेऽपि व्यापारी न स्वात् पर्थोऽयं प्रयासद देवे भवतेयमभ्युपगच्छता । अथापरिस्पन्दात्मिका क्रिया व्यापारस्यभावान तथाभूतायाः परिस्पन्दाभावरूपतया फलजनकत्वायोगात अभावस्य जनकत्वविरोधात् न च क्रिया कार सफलापान्तरालवर्त्तिनी प रिस्पन्दस्वभावा, तद्विपरीतस्वभावा वा प्रमाणगाचरचारिणीतिन तस्याः सत्यवहारविषयत्वमभ्युपगन्तुं युक्तमिति न कि. यात्मको व्यापारः । नापि तदनारमको व्यापारोऽ तत्राऽपि विकल्पप्रवृः । तथाहि किमसावक्रियात्मको व्यापारी बोधरूपः, अबोधस्वभायो या । यदि बोधस्वरूपः प्रमातृवन्न प्रमाणान्तरगम्यताऽभ्युपगन्तुं युक्ता । अथाबोधस्वभावः नायमपि पक्षः। बोधाऽऽत्मकशातृव्यापारस्याबोधाssत्मकत्वासंभवात् न हि चिद्रूपस्याचिद्रूपो व्यापारी युक्तः। जानातीति च ज्ञातृव्यापारस्य बोधाऽऽत्मकस्यैवाभिधानात् । तन प्रबोधस्वभावोऽपि व्यापारः । किं च - असौ ज्ञातृव्यापारो धर्मस्वभावः, उत धर्मस्वभाव इति पुनरपि कल्पनाद्वयम् । धर्मिक प्रमाणान्तरगम्यत्यमित्यु क्रम्। धर्मस्वभावत्वेऽपि चमियो शातिरिको व्यापारः अव्यतिरिक्तः, उभयम्, अनुभयम् इति चत्वारो विकल्पाः । न तावदव्यतिरिक्तः । तत्त्वे, संबन्धाभावेन ज्ञातुर्व्यापार इति व्यपदेशायोगात् । अव्यतिरिक्रे शातयः तत्स्वरूपव नापरो व्यापारः । उभयपक्षस्तु विरोधमपरिहृत्य नाभ्युपगमनीयः । श्रनुभयपक्षस्तु, अन्योऽन्यव्यवच्छेदरूपाणामेकविधानेनापरनिषेधादयुक्त इति प्रतिपादितम्। किं व व्यापारय कारकजन्यत्वाभ्युपगमे तखनने प्रचर्तमानानि कारकाणि किमपरव्यापारभाव प्रवर्तन्ते, उत तनिरपेक्षाणीनि विकल्पः यम् यथायी विकल्पः तदा व्यापारजननेऽपि तैरपरव्यापारभाभिः प्रवर्तितव्यम् जननेऽप्यपरव्यापारयुग्भः प्रच तिमित्यनवस्थितेने फल तननव्यापारीतिरिति तत्फ लस्याप्यनुत्पत्तिप्रसंङ्गात् न व्यापारपरिकल्पनं श्रेयः । श्रथ अपरव्यापारमन्तरेणाऽपि फलजनकव्यापारजन प्रयर्त्तन्ते
दोषप्रकृयापारमारेणऽपि फलजन ब विध्यन्त इति किमनुज्यमाना
कि च - असौ व्यापारः फलजनने प्रवर्त्तमानः किमपरव्यापारस व्यपेकः, अथ निरपेक्ष इत्यत्रापि कल्पनाद्वयम । तत्र यद्याद्या कल्पना । सा न युक्ता । अपरापरव्यापारजननकीणशक्तित्वेन व्यापारस्याऽपि फलजनकत्वायोगात् । अथ व्यापारान्तरानपंक एव फलजन प्रकारकाणामपि व्यापार जनननिरपेक्षाणां फलजनने प्रवृत्तौ न कश्चिन्नक्तिव्याघातः
For Private & Personal Use Only
www.jainelibrary.org