________________
(४३६१ पअलि(ण) अभिधानराजेन्डः।
पभावई पबालि (ण)-प्रबालिन्-पुं० । प्रबालवैशिष्ट्यशालिनि वृ. पभजण-प्रभञ्जन-पुं०। ऋषभदेवस्य शततमे पुत्रे,कल्प०१श्रते, स्था०५ ठा०३ उ०।
| धि०७ क्षण। मानुषोत्तरपर्वतस्य प्रभञ्जनकूटाधिपतिदेवे,डी। पबाह-प्रबाध-पुं० । प्रकृष्टायां पीडायाम् , विपा० १ श्रु० १ | औत्तराहाणां वायुकुमाराणामिन्द्रे, स्था० २ ठा०३ उ० । श्र० । शा०।
प्रशा० । भ० । "पभंजणस्स णं वाउकुमारिंदस्स वायालीसं पबुद्ध-प्रबुद्ध-त्रि० । प्रकर्षेण यथैव तीर्थकृदाह तथैवावगत- भवणावाससयसहस्सा।" स. ४६ सम० । लवणसमुद्रे तत्वे, प्राचा० १२० ५ ० ५ उ०।
ईश्वराऽऽख्यमहापातालाधिपतिदेवे, स्था०४ ठा०२ उ०। . पबोधण-प्रबोधन-नाविज्ञप्ती, प्रकर्षेण बोधने, विशे०। पभकंत-प्रभकान्त-पुं० । विद्युत्कुमारेन्द्रयोईरिकान्तहरिसिंपबोहण-प्रबोधन-न। 'पबोधण' शब्दार्थे, विशे। हयोर्लोकपाले, स्था० ४ ठा०१ उ०। पन्भट्ट-प्रभ्रष्ट-त्रि० । प्रकर्षेण स्खलिते, सूत्र०१ श्रु० ४ ० पभव-प्रभव-पुं० । पराक्रमे, है । प्रभवनं प्रभवः । प्र१ उगाव०। प्रश्न। “पिअपभट्टवगोरडी।" प्रा०४पाद।
सूती, उद्गमे, पञ्चा० १३ विव० । उत्पत्ती, स्था० ६ ठा० ।
" पभवो पसू इति एगट्ठा । " पं० भा० ५ कल्प । पब्भार-प्रारभार-पुं० । ईषदवनतपर्वतभागे, शा. १ शु०१ |
उत्त० । विश० । सम्भवे, आव० ५ ०। प्रभवन्ति प्र० । ईपदवनते गिरिदेशे, भ० ५ श. ७ उ० । ईष
सर्वाणि शास्त्राणि अस्मादिति प्रभवः । प्रथमे उत्पत्तिदवनते वस्तुमात्रे, स्था० १० ठा० । अनु० । शा० ।
कारणे, नं० । विशे० । नि० चू। आर्यजम्बूनाम्नः काश्यतं० । भ० । यत्कटमुपरि कुब्जाप्रवत् कुजं तत्प्राग्भारम् । यद् पा-यत्पर्वतस्योपरि हस्तिकुम्भाऽऽकृति कुजं विनिर्गतं
पगोत्रस्य प्रभवनामशिष्ये, कल्प०२ अधि• क्षण । (स
च चौरपतित्वे पूर्व जम्बूस्वामिना प्रतिबोधित रति 'जंबू' तत्प्राग्भारम् । नं० । पुद्गलानचये, शा० । समूहे, गि
शब्दे चतुर्थभागे १३७१ पृष्ठे उक्तम् ) “सुहम्मं अग्गिवेरिगुहायां च ।दे० ना० ६वर्ग ६६ गाथा ।
साणं, जंबूनामं च कासवं । पभवं कश्चायणं वंदे, वच्छ सिपन्भारगइ-पारभारगति-स्त्री० । द्रव्यान्तराऽऽक्रान्तस्य गति- जंभवं तहा ॥१॥"न।
भेदे, यथा नावादेरधोगतिः । स्था०८ ठा० । ..पभवसिरी-प्रभवश्री-पुं० । श्रीवीरजिनात्सप्तपश्चाशदानन्दपब्भारा-प्रारभारा-स्त्री० । प्राग्भारमीषदवनतमुच्यते । तदेवं
विमलगुरोः शिष्ये, ग. ३ अधिः। भूतं गात्रं यस्यां भवति सा प्राग्भारा । पुरुषस्य सप्ततिवर्षादू
पभा-प्रभा-स्त्री० । प्रकाशने, स्वरूपेणावस्थाने, अनु० । प्रमशीतिवर्षपर्यन्तं दशवर्षाऽऽत्मिकायां दशायाम्, "संकुचियबलियचम्मो, संपत्ती अहमि दसं । नारीणमणभिप्पेश्रो, ज
कान्तौ, रा. । औ । नं. । प्रकाशे, स० । दीप्ता, श्री। राए परिणाभित्रो॥१॥" स्था० १० ठा० । नं० । दश।
स० । प्रशा० । अर्काऽऽभायाम् , द्वा० २० द्वा० । (व्या
ख्यातैषा · जोगदिट्टि' शब्दे चतुर्थभागे १६३६ पृष्ठे ) पभोत्र-देशी भोगे, दे० ना० ६ वर्ग १० गाथा ।
वणे, अन्त० १ श्रु. ३ वर्ग ८ अ० । आत्मानुभवे, द्वा० पम-प्रभ-पुं० । हरिकान्तहरिसिंहयोर्भवनपतीन्द्रयोः प्रथमे २४ द्वा०। लाकपाल, स्था० ४ ठा० १ उ० । खनामख्याते चित्रकरे, पभागर-प्रभाकर-पुं०। श्रीऋषभदेवस्यैकोनसप्ततितमे पुबे, श्रा० चू०४ अ०। द्वीपसमुद्रविशेषाधिपती देवे, द्वी०। ।
कल्प०१ अधि०७ क्षण। पभंकर-प्रभङ्कर-पुं० । सप्ततितमे महाग्रहे, " दो पभंकरा।" पभाचंदसरि-प्रभाचन्द्रसूरि-पुंचान्द्रकुलीये चन्द्रप्रभसूरिस्था० २ ठा० ३ उ०। चं० प्र० । कल्प० । सू०प्र०। सौधर्मदे- शिष्ये, येन प्रभावकचरित्रनामा ग्रन्थो रचितः । स च वैक्रवलोकस्थविमानभेदे, स०३ सम० । पञ्चमदेवलोकस्थविमा- मीये सं०१३३४ मिते विद्यमान आसीत् । जै. इ०।। नभदे, स०८ सम० दक्षिणयोः कृष्णराज्योर्मध्ये शुभङ्करा- पभाय-प्रभात-पुं० । उषःकाले, श्री।स्था । अनु। परपर्यायलोकान्तिकविमाने, स्था०८ ठा।
पभायतारगा-प्रभाततारका-स्त्री० । प्रभातसमयर्वे, “पभापभंकरा-प्रभारा-स्त्री० । चन्द्रस्य सूर्यस्य च चतुर्थ्यामग्रम- MARATH
STAR लोयगा" प्रभातमायेनार. हिष्याम्, भ०१० श०५ उ० । जी० । जं०। सू०प्र०।शा का ज्योतिः, ऋक्षमित्यर्थः, सा हि स्तोकतेजोमयी भवतीस्था०। ( अनयोः पूर्वोत्तरभवकथा ' अग्गमहिसी' शब्दे ति तया लोचनमुपमितमिति । अणु० ३ वर्ग १०। प्रथमभागे १७२ पृष्ठे उक्ना) वत्सकावतीविजयक्षेत्रयुगल- भाव-प्रभाव-पुं। माहात्म्ये, पश्चा०४ विव० शा० । सामराजधानीयुगले, " दो पभंकरात्रो।" स्था० २ ठा० ३ उ०।
ये, ध. २ अधिः । प्रश्न । षष्ठ्यां गौरणानुशायाम् , नं। "वच्छगावईविजए पभंकरा रायहाणी,पमत्तजलाणई।" ..
पभावई-प्रभावती-स्त्री० । चेटकमहाराजदुहितरि वीतभ४ वक्ष ।
यनगरराजोदायनभार्यायाम् प्रा० चू०४ अ. पाव० । प्रा. पभंकरावई-प्रभङ्करावती-स्त्री० । वत्सकावतीविजयराजधा
क. नि.चू। गाभ।('उदायण 'शब्दे द्वितीयभागे भ्याम, यत्र ऋषभस्वामी पूर्वभवे केशवो नाम जातः। प्रभङ्क
७८६ पृष्ठ वक्तव्यता ) पार्श्वनाथभार्यायां कुशस्थलेशप्ररैव प्रभङ्करावती । श्रा० चू० १ अ०।
सेनजिन्नृपपुत्र्याम्, कल्पः १ अधि० ७ क्षण । मल्लिजिपभंगुर-प्रमहगुर-त्रि० । प्रकृष्टविनशनशीले, आचा० १ नमातरि कुम्भकराजभाोयाम्, ती० १८ कल्प । शा.। १०८१०३ उ०।
स० । तिः । प्रव० । स्था० । बलदेवपुत्रस्य निषधस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org