________________
(४३५) पहार अभिधानराजेन्छः।
पबालसंत पद्धार-देशी छिन्नलागूले, दे. ना० ६ वर्ग १३ गाथा ।
पप्पुय-प्रष्णुत त्रि० । जला, " पप्पुयलोयणा प्रोससिय. पधाविय-प्रधावित-त्रि० । इतस्ततः प्रकर्षण गते, प्रश्न० रोमकूवा।" (प्रा०म०१०। शा० । प्रश्न।) प्रष्णुतलो
४ आश्रद्वार। विगतगती, प्रश्न०३ श्राश्र0 द्वार । चना पुत्रदर्शनप्रवर्तितानन्दजलेन । भ०६ श० ३३ उ० । पधविय-प्रधापित-त्रि० । धूपाऽऽदिना धूपिते, प्राचा०२७० पप्पंदण-प्रस्पन्दन-न०। प्रचलने,सूत्र०१०११०१ उ०। १ चू०२ अ० १ उ०।
पप्फाडा-देशी-अग्निभेदे, दे० ना०६ वर्ग गाथा पधोवण-प्रधावन-न । प्रकर्षण हस्ताऽऽदेर्धावने, आचा०२ श्रु०१ चू०११०६ उ० । शीतोदकाऽऽदिना पुनः पुनर्धाव.
पप्फिडिअ-देशी-नका प्रतिफलिते. दे० ना०६ वर्ग २२ गाथा । ने, नि चू०१ उ० । (अङ्गादानं धावतीति — अंगादाण' पप्फुअ-देशी-नदीघे,उड्डीयमाने च देना०६ वर्ग ६४ गाथा। शब्दे प्रथमभागे ४० पृष्ठे उक्तम् ) ( पादानामुच्छोलनाप्रधावनम् ' अणायार ' शब्दे प्रथमभागे ३१४ पृष्ठे उक्त
पप्फुल्ल-प्रफुल्ल-त्रि० । विकसिते, "पफुल्लकेसरोवचिया।" प्र. म्) (अण्णउत्थिय' शब्दे प्रथमभागे ४८० पृष्ठ तैर्गृह
फुल्लैर्विकसितैः केसरैरिति, केसरोपलक्षितरुपचिता । उपस्थैश्च पदानां प्रधावनमुक्तम् )
चितशोभाके, जी० ३ प्रति० ४ उ०। पन्थ-पथि-पुं० । " वर्गेऽन्त्यो वा” ॥ ८।१। ३० ॥ इति |
पप्फोडण-प्रस्फोटन-न० । प्रकर्षेण स्फोटनं प्रस्फोटनम्। सूत्रेणानुस्वारस्य नकारः। मार्गे, प्रा० १ पाद ।
झाटने, ध० ३ अधिः । उत्त० । प्रश्न । स्था० । प्रास्फोटने, पन्धव-बान्धव-पुं० । स्वार्थे अण् । " चूलिकापैशाचिके तृ-|
सकृदीषद् वा स्फोटनम्, अतोऽन्यत्प्रस्फोटनम्। दश०४ अ०।
प्रश्न । प्रकर्षेण रेणुगुण्डितस्येव वस्त्रस्य धूनने,स्था०६ठा। तीयतुर्ययोराद्यद्वितीयौ"॥ ८।४ । ३२५ ॥ इति बस्य प
(आचार्यपादप्रस्फोटनम् 'अइसेस' शब्दे प्रथमभागे १२ कारः। भ्रातरि, प्रा०४ पाद ।
पृष्ठे उक्तम् ) पत्रय-पत्रग-पुं० । सर्प, “उरो श्रही भुवंगो, भुवंगमो पप्फोडिअ-प्रस्फोटित-त्रि० । 'पप्फोडिय' शब्दार्थे, “पपन्नो फणी भुत्रो।" पाइ० ना०२६ गाथा।
प्फोडियं च पक्खोडिअं।" पाइ० ना० २४३ गाथा। पनयरिउ-पन्नगरिपु-पुं । गरुडे, “विणयसुश्री खयरात्रो, पप्फोडिय-प्रस्फोटित-त्रि० । प्रकर्षेण विदारिते, ध० २ अ
तक्खो पन्नयरिऊ गरुलो।" पाइ० ना० २५ गाथा । धि० । निर्भाटिते, चूर्णिते, दे० ना०२७ गाथा । श्रा० म०। पबाड-मृद्-धा० । क्षोदे, “ मृदो मलमढ-परिहट्ट-खडु-चडु-पप्फोडियमोहजाल-प्रस्फोटितमोहजाल-पुं० । प्रकर्षेण स्फोमडु-पचाडाः"॥८।४ । १२६ ॥ इति सूत्रेण पन्नाड' टितं मोहजालं मिथ्यात्वाऽऽदि येन सः । ध०२ अधिक। आदेशः । 'पन्नाडइ ।' मृद्नाति । प्रा० ४ पाद ।
संथा । विवेकिनां मोहजालविलयाऽऽपादके श्रुतधर्मे, लक। पन्नाडिय-मर्दित-त्रि० । चूर्णिते, "पनाडियं परिहटि- पप्फोडेमाण प्रस्फोटयत-त्रि०। प्रस्फोटनं कारयति झाटयति, अं।" पाह. ना० १७८ गाथा।
" पप्फोडेमाणे वा पमज्जेमाणे वा णाइलमइ।" स्था०६ ठा। पपिआमह-प्रपितामह-पुं० । ब्रह्मणि, श्रा० म०१ अ०।
पबंध-प्रबन्ध-पुं० । प्रकृष्टोऽन्यबन्धेभ्यो विलक्षणः पूर्वाव
स्थापरित्यागेनोत्तरोत्तरावस्थारूपतया परिणामेन यो बन्धः पपोत्त-प्रपौत्र-पुं०। पुत्रपुत्रे, विशे०।।
स प्रबन्धः। अनेकक्षणेषु एकद्रव्यताऽऽपादके बन्धे, अने०१ पप्प-प्राप्य-अव्य० । आश्रित्येत्यर्थे, भ० १६ श०८ उ० । श्रा- अधि० । उपाङ्गोलप्रपश्चनपरे ग्रन्थे,नि०१ श्रु०३ वर्ग १ अ०। साद्येत्यर्थे, यश०३ अ०। “पदुश्च त्ति वा पप्प सि वा अहि- पबंधण-प्रबन्धन-न० । प्रबन्धन करणे, “कहाए अपबंधकिच्च त्ति वा एगट्ठा।" प्रा० चू०१ श्र०।
णे।" स० १२ सम। पप्पग-पर्पक-पुं०। वनस्पतिविशेषे, सूत्र०२ श्रु०२०। न- पबंधवित्ति-प्रबन्धवृत्ति-त्रि० । प्रकृष्टोऽन्यबन्धेभ्यो विलक्षणः वतृणे गृहे, वाच०।
पूर्वाऽवस्थापरित्यागेनोत्तरोत्तरावस्थारूपतया परिणामेन यो पप्पड-पर्पट-पुं० । पर्प-श्रटन् । मुद्गचणकाऽऽदिपिष्टकृते वृ
बन्धः स प्रबन्ध इत्युच्यते। तेन वृत्तिर्वर्त्तनं स्वभावलाभो त्ताऽऽकृतौ अग्नितापसहकृतभक्ष्यपाके "पापड" इति ख्या
यः पदार्थानां सर्वक्षणेषु एकद्रव्यानुवृत्ती । त्रिकालकोटि
स्पर्शिन्यां नित्यतायाम, अने०१अधिक। ते पदार्थ, प्रव. ३७ द्वार । नि० चू० । प्रशा० । जी० । सौराष्ट्रमृत्तिकायाम, उत्तरदेशभवे सुगन्धद्रव्ये च । स्त्री०। गौ० |
पबाल-प्रवाल-पुं० । नवाकुरे, स्था०४ ठा०४ उ०। ईषदुन्मीडीए । बाच० । जं० २ वक्षः। पर्पटाऽऽकृती शुष्कमृत्ख
लितपत्रभवे पल्लवे, प्रबालाः ईषदुन्मीलितपत्रभवाः । जी०३ राडे, “पप्पडगो णामसरियाए उभयतडेसु पाणिपण जरे
प्रति०४ श्रधि०। जं। विद्रुमे,शा०१ श्रु०१७ अकाराप्रश्न। ल्लिया भूमी, सा तम्मि पाणे ओहट्टमाणे तारेया होउं उरहे- जी०। प्रज्ञा० । स्था० । भारत्नविशेष, प्रा०म०१०। ण छिन्ना पप्पडी भवति।" नि० चू० १ उ० । जं०। पबालंकुर-प्रबालाकुर-पुं० । रत्नविशेषस्य प्रबालाभिधानपप्पडिया-पपेटिका-स्त्री०। शष्कुलिकायाम्, “ तिलपप्पडि
स्याङ्कुरे, प्रा० म०१०। या।" तिलशकुलिका । प्रशा०१ पद।
पबालमंत-प्रबालवत-त्रि। विशिष्टप्रबालाहुरोपेते, शा० १ पप्पीअ-देशी-पुं०। चातके, दे० ना० ६ वर्ग १२ गाथा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org