________________
(४२८) पत्तेयणाम अभिधानराजेन्डः। .
पत्तेयसरीर बोयजीवास्ततः कथं ते प्रत्येकशरीरिणः । उच्यते-प्रत्ये- वा कदाचिद्भवति । तथा चोक्तम्-"पत्तेयबुद्धाणं पुवाहीयं करारीरिण एब ते, तेषां मूलाऽऽदिष्वसंख्येयानामपि जीवा- सुयं नियमा हवह, जहलेणं एक्लारस अंगा, उक्कोसेणं भिन्नमां भिन्नभिन्नशरीरसम्भवात् , केवलं श्लेषद्रव्यविमिश्रितस- दसपुब्बी, लिगं च से देवया पयच्छइ, लिंगवजिश्रो वा कलसर्षपवतेरिव प्रबलरागद्वेषोपचिततथारूपप्रत्येकनामक- भवइ,जतो भणियं-"रुप्पं पत्तेयबुहा इति ।" प्रा०म०१ अ०। मपुगलोदयतस्ते, तथा परस्परविमिश्रशरीरा जायन्ते । तथा पत्तेयबुद्धसिद्ध-प्रत्येकबुद्धसिद्ध-पुं० । प्रत्येकबुद्धत्वे सिद्धे, बोतं प्रज्ञापनायामेव
स्था० १ ठा० । पा० । ये हि प्रत्येकबुद्धाः सन्तः सिद्धाः। "जह सगलसरिसवाणं, सिलेसमिस्साण पट्टिया वट्टी। ध०२ अधि० । प्रशा। पत्तेयसरीराणं, तह होति सरीरसंघाया ॥१॥
पत्तेयरस-प्रत्येकरस-पुं०। एकमेकं प्रति भिन्नो रसो येषां ते जह वा तिलपप्पडिया, बहुएहि तिलहि मीसिया संती। प्रत्येकरसाः । अतुल्यरसे, "चारि समुद्दा पत्तेयरसा पत्तेयसरीराणं, तह होति सरीरसंघाया ॥२॥" परमत्ता। तं जहा-लवणोदए,वारुणोदए,खीरोदए,घनोदए।" गाथावयस्याप्ययमक्षरार्थः-यथा सकलसर्षपाणां श्लेषद्र- स्था०४ ठा०४ उ०।। व्येण मिश्रीकृतनां वर्तिता वलिता वर्तिः, यथा वा बहु- पत्तेयसरीर-प्रत्येकशरीर-पुं०। प्रत्येकनामकर्मोदये वर्तमाने, भिस्तिलैर्विमिश्रिता सती तिलपर्पटिका भवति, तथा प्र. न च नारकाऽमरमनुष्यद्वीन्द्रियाऽऽदयः पृथिव्यादयः कपिस्येकशरीराणां शरीरसंघाताः । इयमत्र भावना-यथा तस्यां स्थाऽऽदितरवश्व व्याख्याताः। पं० सं०३ द्वार।(बणप्फर शब्दे वर्ती सकलसर्षपाः परस्परं भिन्नाः नान्योन्यानुवेधभाज- व्याख्या) स्तथा प्रदर्शनात् , अत एव सकलग्रहणं, येन स्पष्टमेवान्यो- सम्प्रति प्रत्येकवनस्पतिजीवप्रमाणमाहन्यानुवेधाभावः प्रतीयते । एवं वृक्षाऽऽदावपि मूलाऽऽदिषु पत्तेया पजत्ता, पयरस्स असंखभागमित्ताओ। प्रत्येकमसंख्येया अपि जीवाः परस्परं विभिन्नशरीराः, यथा
लोगा असंख अपज-त्तयाण साहरणमणंता ॥२३॥ च ते सर्षपाः श्लेषद्रव्यसंपर्कमाहात्म्यात्परस्परं विमिश्रा जातास्तथा प्रत्येकशरीरिणोऽपि प्रत्येकनामकर्मपुगलोदयतः
पर्याप्ताः प्रत्येकवनस्पतिजीवाः घनीकृतस्य लोकस्य सम्बपरस्परसंहता जाता इति । पं० सं० ३ द्वार ।
न्धिनःप्रतरस्य असङ्ख्यतमे भागे यावत् अाकाशप्रदेशास्ता.
वत्प्रमाणा भवन्ति । अपर्याप्तानां पुनः प्रसेकतरुजीवानामसपत्तेयदुक्ख-प्रत्येकैकदुःख-त्रि० । प्रत्येकमेकं दुःखं प्रत्येकैक- इम्ख्यया लोकाः परिमाणं. पर्याप्तापर्याप्तानां च साधारणजीदुःखम्। एकैकस्यासाधारणादुःखे, "पत्तेयबुक्ने जीवाणं,"प्र- वानामनन्तलोकाः। प्रशा०१ पद। त्येकैकदुःखं जीवानां, स्वकृतकर्मफलभोगित्वात्। स्था०१ठा।
द्वीन्द्रियाऽऽदीनां प्रत्येकशरीरवत्त्वम्पत्तेयबुद्ध-प्रत्येकबुद्ध-पुं०।प्रतीत्यैकं किश्चिद् वृषभादिकम
"वेइंदियमागासे, पाणवहे उवचए य परमाणू । निल्यताऽविभावनाकारणं वस्तु बुद्धाःबुद्धवन्तः परमार्थमिति अंतरबंधे भूमी, चारण सोवक्कमा जीवा ॥१॥" प्रत्येकबुद्धाः। प्रत्येकपरमार्थवत्सु तेषु, (करकण्डादीनां कथा रायगिहे. जाव एवं वयासी-सिय भंते ! जाव चत्तारि करकडादिशब्देषु)('णमि'शब्दे चतुर्थभागे१८०७पृष्ठे मीलकः) पंच वेइंदिया एगयो साहरणसरीरं बंधति,बंधतित्ता तो स्वयंबुद्धप्रत्येकबुद्धानां च बोध्युपधिश्रुतलिङ्गकृतो विशेषः ।
पच्छा आहारेंति वा, परिणामेंति वा, सरीरं वा बंधति । तथाहि-स्वयंबुद्धानां बाह्यनिमित्तमन्तरेणावबोधिः, प्रत्येकबुद्धानां तु तदपेक्षया करकरावादीनामिवेति उपधिः । स्वयं
णो इणहे समहे, वेइदिया णं पत्तेयाहारा पत्तेयपरिणामा बुद्धानां पात्राऽऽदि द्वादशविधः । (स्था० ) प्रत्येकबुद्धानां तु पत्तेयसरीर बंधति, बंधतित्ता तो पच्छा आहारेंति वा, नवविधः प्रावरणवर्ज इति । स्वयंयुद्धानां पूर्वाधीते श्रुते परिणामेंति वा, सरीरं वा बंधति । तेसि णं भंते ! जीवाअनियमः, प्रत्येकबुद्धानां तु नियमतो भवत्येव लिङ्गप्रति- |
ण कइ लेस्साओ परमत्ताओ । गोयमा ! तो लेस्साओ पत्तिः । स्वयं बुद्धानामाचार्यसन्निधावपि भवति, प्रत्येकबुद्धा
परमत्ताओ। तं जहा-कएहलेस्सा,णीललेस्सा,काउलेस्सा। नां तु देवता प्रयच्छतीति । स्था० १ ठा। नं० । श्रा० चू० । गुरुसन्निधौ वा गत्वा (लिङ्गं) प्रतिपद्यते, यदि च एकाकी एवं जहा एगणवीसइमे सए तेउकाइयाणंजाव उन्नति, चरणसमये, इच्छा च तस्य तथारूपा जायते, तत एकाकी णवरं सम्मविट्ठी वि, मिच्छट्ठिी वि, णोसम्मामिच्छादिट्ठी, विहरति, अन्यथा गच्छवासे श्रवतिष्ठते । श्रथ पूर्वाधीतं दो णाणा, दो अम्माणा, णियमं, णो मणजोगी, वइजोश्रुतं तस्य न भवति तर्हि गच्छं चाऽऽवश्यं न मुञ्चति । तथा चोक्तं चूर्णी-“पुब्बाहीयं सुयं से हवइ वा, जह से नत्थि तो
गी वि, कायजोगी वि, आहारो णियमं छद्दिसिं । तेसि णं लिंग नियमा गुरुसन्निह पडिवज्जद, गच्छे विहर इति ।
भंते ! जीवाणं एवं सप्लाइ वा,पालाइ वा, मणेइ वा, वईति अह पुयाहीयसुयसम्भवो अत्थि, तो से लिंगं देवया पय- वा, अम्हे णं इटाणिढे रसे, इटाणिढे फासे,पडिसंवेदेमो । च्छइ, गुरुसभिहे वा पडिवज्जइ, जइ य एगविहारावहरण- जो इण्ट्रे समझे. पडिसंवेदेति पुण ते, ठिई जहमेणं समत्थो, इच्छा च से, तो एको चेव विहरइ, अन्नहा गच्छे विहरह" इति । प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो
अंतोमुहुत्तं, उक्कोसेणं वारस संवच्छराई, सेसं तं चेव । एवं भवति । तच जघन्यत एकादशाङ्गानि,उत्कर्षतः किश्चिन्यूना
तेइंदियाणए वि, एवं चउरिदियाणए विणाणत्तं इंदिरसु नि दशपूर्वाणि,तथा लिङ्गं तस्मै देवता प्रयच्छति, लिइरहितो ठितीए य, सेसं तं चेत्र, ठिती जहा परावणाए । सिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org