________________
पत्तल
पत्तल - पत्रल ०" विद्युत्पत्रीतान्धाः ८ ११७३ इति स्वाथै लः प्रा० २ पाद पत्रशब्दार्थे पत्रसि पत्तसमिद्धं ।” स्कन्धपत्रलमिति वचनात् । रा० । पदमवति. जं० २ वक्ष० । चं० प्र० । श्रा० म० । धण्पत्तलछायाबहुल- फुल्लइ जाम्ब कयम्बु" प्रा० ४ पाद। तीक्ष्णे, "पत्तसमिद्वे पत्तलं ।” पाइ० ना १३६ गाथा । दे० ना० ।
66
पत्तविच्छुया - पत्रवृश्चिक - पुं० । चतुरिन्द्रियजीवभेदे, जी० १
प्रति०
( ४२७ ) अभिधानराजेन्द्रः ।
० । प्रज्ञा० ।
पत्तर्वेटिय-पत्रवृन्तक-पुं० । त्रीन्द्रियजीवभेदे, प्रशा० १ पद । पत्तसगडिया - पात्रशकटिका - स्त्री० । पलाशाऽऽदिभृतायां गव्याम् भ० २श १ उ० । पत्तसमिद्ध - पत्रसमृद्ध - त्रि० । पत्तसमिद्धं पत्तलं । पाइ०
39
ना० १४० गा० ।
61
पत्तसमुग्ग-पात्रसमुद्ग - पुं० । पात्रभृतसमुद्गे, जी० ३ प्रति० ४ अधि० ।
पत्तहार - पत्रहार - पुं० | त्रीन्द्रियजीवभेदे, प्रशा० १ पद। जी० । पत्ताबंध पात्रबन्ध - पुं० । श्रधिकोपधिभेदे, येन वस्त्रखण्डेन चतुरप्रेण पालयं धार्यते । ०३४० औ०प० पं०० । | अथ पात्र कबन्धाऽऽदीनां प्रमाण निरूपणायाऽऽहपचाचपमासं, भाणपमाखेव होइ काय ।
चतुरंगुलं कर्मता, पत्ताबंधस्स कोणा ॥
पात्रक बन्धप्रमाणं भाजनप्रमाणेन कर्त्तव्यं भवति । यदि मध्यमं जपन् वा पात्रं भवति तदा पात्रचन्ध तद नुसारेण करणीयः । श्रथोत्कृष्टुं प्रमाणं पात्रं तदा सोऽपि गुरुतरः कार्यः। किं बहुना ? - यथा ग्रन्थौ कृते सति पात्रकस्य चन्धस्य कोणाश्चतुरङ्गलमध्ये कामन्तो भवन्ति प्रत्येरतिरिक्रश्चतुरङ्गुला अञ्चला यथा भवन्तीति भावः, तथा पात्रक बन्धमाविधेयम् ।
रयतागस्स पमाणं, भाणरमाणेण होति कायव्वं । पापाहिां करितं मचतुरंगुलं कमति । रजस्त्राणस्य प्रमाणं भाजनप्रमाणेन कर्त्तव्यं भवति । कथमित्याह प्राक्षिण्येन पे कुर्वन् पालस्य मध्ये यं चतुरगु लं चत्वार्यङ्गुलानि रजस्त्राणमतिक्रामति तथा रजस्त्राणमाणं विधेयम् । वृ० ३ उ० । " पत्ताबंधस्स णं गंठी उच्छोडिजाण साहेजा चउत्थं ।” महा० १ चू० । पत्तामोड- पत्राssमोट- पुं० । तरुशाखामोटितपत्रे, नि० १० ३ वर्ग ३ श्र० । भ० ।
पत्तासव - पत्राssसव - पुं० । धातकीपत्ररससारे श्रासवे, जी० ३ प्रति० ४ अधि० । प्रज्ञा० ।
Jain Education International
पताहार पत्राऽऽहार पुं० पत्रकाद्वारे यानप्रस्थे श्री० । पत्ति (ए) - पत्रिन् - पुं० । पत्रं पक्षः श्रस्त्यस्य इनि । पक्षिणि, शरे, श्येने रथिनि पर्वते ताले व पते त्रि० वाच० । प्राप्ति - स्त्री० । लाभे, अनु० । सूत्र० । श्रा० चू० । पात्री - स्त्री० । जलाऽऽद्याधारे भोजनयोग्ये श्रमत्रे वाच० । जं० २ यक्ष० ।
पत्तेयनाम (ग)
प्रीतिरेव प्रीतिक, स्वार्थिकफप्रत्ययो
पतिय प्रीतिक पादानेऽपि रूडेर्नपुंसकतेति । प्रीती, स्था० ४ ठा० ३ उ० । प्रीतिसमुत्पाद के वचने, उत्त० १ उ० । प्रीतिकरे, कल्प० ३ अधि० ६ क्षण ।
प्रतीत त्रि० । उपपत्तिभिः प्रतीते, स्था० ६ ठा० । पत्रित - त्रि० । संजातपत्रे, ज्ञा० १ श्रु० ७ श्र० ।
प्रातीतिक न० प्रतीतिः प्रयोजनमस्येति प्रातीतिकम। प्राकृतत्वाद्रूपनिष्पत्तिः । शपथाऽऽदौ, उत्त० १ श्र० । पतियमास प्रतीयमान- वि० रोचयति तं सहमा प सियमारोह रोयमाह । " एकार्थते । श्रावा० २० १ चू० २ ० २ उ० ।
पत्तिया पत्रिकाखी. सुरभिपत्रे, आचा० १ ० १ ०
-
५ उ० ।
-
।
पत्तिसमिद्ध - देशी - न० | तीक्ष्णार्थे, दे० ना०६ वर्ग १४ गाथा | पत्ती-पत्नी- स्त्री० । भार्यायाम्, “जाया पत्ती दारा, घरिणी भजा पुरंधी य ।" पाई० ना० ५६ गाथा । पत्तेय प्रत्येक न० एकं प्रति प्रत्येकम् । अत्राऽऽभिमुख्येप्र विशब्दन सायाम् एकं प्रतीत्यर्थे, “पणे पत्ते वणडपरिक्खित्ताश्रो ।” जी० ३ प्रति० ४ श्रधि० । वीप्सायामव्ययीभावः । एकमेकं प्रतीत्यर्थे, श्राचा० १ ० ४ ०२ उ० ॥ पाइ० ना० । एकैकस्मिन् श्राचा० १ ० १ ० ६ उ० । प्र शा० पृथक्पृथगित्वर्थे, दश० १ ० विशे० । पत्ते पुढी पुढो । नि० चू० १ उ० प्रश्न० । सूत्र० । श्र० । श्राचा० । । पत्तेयजीव - प्रत्येकजीव - त्रि० । प्रत्येको जीवो येषां ते तथा । असाधारणशरीरेषु श्राचा० १ ० ४ श्र० ५ उ० । ( 'वएफइ ' शब्दे विवेकः )
पचेपणाम(स) -त्येकनामन्न० नामकर्मकर्म० ।
पत्तेय तणू पत्ते-उदए दंतट्ठिमाइ थिरं ॥४६॥ प्रत्येोदयेन प्रत्येकनामकर्मोदय वशाज्जन्तूनां प्रत्येकं तनुः पृथक् पृथक् शरीरं भवति । यदुदयादेकैकस्य जन्तोरेकैकेशरीरमादारिकं वैकियेया भवति नामेत्यर्थः । कर्म० १ कर्म० । पं०सं० ।" पत्तयथिरं सुभं च नायव्वं (८) । "
याचं जीवं प्रति मिनं शरीरमुपजायते तत् प्रत्ये कनाम, तस्योदयः प्रत्येकशरीरिणां प्रत्येकशरीरिणश्च नारकामरमनुष्यीन्द्रियादयः पृथिव्यादयः कपित्थादितरव
। नतु यदि प्रत्येकनाम्न उदयः कपित्थादिना मिष्यते तर्हि तेषां जीवं जीवं प्रति मिनं शरीरं भवेत् न च तद् भवति यतः कपित्थाम्यस्यपी सेवादीनां मूलस्कन्धत्वक्शाखाऽऽदयः प्रत्येकसंख्येयजीवा इष्यन्ते । यत उक्कं प्रज्ञापनायामेकास्थिकबहुवी जवृक्षप्ररूपणाऽवसरे-" एएसिं मला अजिजीविया कंदा वि चंदा विताला पवाला विपत्ता पतेय जीविया ।" इत्यादि मूलाssदयश्च फलपर्यन्ताः सर्वेऽप्येकशरीराऽऽकारा उपलभ्यन्ते, देवदत्तशरीरचन्यथाहि देवदत्तरामसडमेकरूपमुपलभ्यते, न मूलाग्योऽपि तत एकशरीरात्मकाः कपित्थादयस्ते चासं
For Private & Personal Use Only
www.jainelibrary.org