________________
(४०७) पत्त
अभिधानराजेन्डः। उसंतो समणा ! एजासि तुमं मासेण वा जहा वत्थेसणाए, गहगं अंतो अंतणं पडिलहिज्जा,सअंडादि सब्वे आलावगा से णं परो णेता वदेजा-आउसो त्ति वा भइणीति वा भाणियव्या,जहा वत्थेसणाए णाणत्तं तेल्लेण वा घएण वा आहारेयं पायं तेल्लेण वा घएण वा णवणीएण वा वसाए णवणीएण वा वसाए वा सिणाणादि०जाव अप्पयसि वा वा अन्भंगेत्ता वा तहेव सिणाणाइ तहेव सीतोदगादि कं- तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमजिय पदादिं तहेव, से णं परो णेता वदेज्जा-आउसंतो समणा!
मज्जिय तो संजयामेव आमजेज्जा,एवं खलु तस्स भिमुहुत्ता जाव अत्थाहि ताव अम्हे असणं वा पाणं
क्खस्स भिक्खुणीए वा सामग्गिय सबढेहिं सहितेहिं सवा खाइमं वा साइमं वा उवकरेंसु वा उवक्खडेंसु वा तो ते |
या जएज्जा ति वेमि ।। १५२॥ वयं आउसो! सपाणं सभोयणं पडिग्गहं दा., तुच्छए (तथा से णमित्यादि) स नेता तं साधुमेवं ब्रूयात्-तथा:पडिग्गहए दिमे समणस्स णो सुटु साहु भवइ । तिरिक्तं पात्रं दातुं न वर्तत इति मुहूर्तकं तिष्ठ त्वं, याव(से इत्यादि ) एतयाऽनन्तरोक्तया पात्रैषणया पानमन्वेषितं दशनादिकं कृत्वा पात्रकं भूत्वा ददामीत्येवं कुर्वन्तं निसाधु प्रेक्ष्य परो ब्रूयाद्भगिन्यादिकं,यथा तैलाऽऽदिनाऽभ्यज्य षेधयेनिषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृह्णीयादिति । साधवे ददस्वेत्यादि सुगममिति । प्राचा. २ श्रु० १ चू० ६
यथा दीयमानं गृह्णीयात्तथाऽऽह-(से इत्यादि ) तेन दात्रा अ०१०।
दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षतेत्यादि वस्त्रवनेयमि(२१) पात्रप्रयोजनम् । आह-कस्माद्भाजनग्रहणं क्रियते ?,
त्येतत्तस्य भिक्षोः सामग्र्यमिति । आचा० २ श्रु०१चू० । प्राचार्यस्त्वाह
६ .१ उ.।
यदि पात्रार्थ योजनात्परं गच्छतिछक्कायरक्खणट्ठा, पायग्गहणं जिणेहि पप्पतं । जे य गुणा संभोगे, हवंति ते पायगहणे वि । १०१३॥
जे भिक्खु परं अद्धजोयणमराए पायवडियाए गच्छइ,गषट्कायरक्षणार्थ पात्रकरहितः साधुः भोजनार्थ षडपि
च्छंतं वा साइजइ ।। ११० ।। कायान् ब्यापादयन्ति यस्मात्तत्पात्रग्रहणं जिनः प्रशप्तं प्ररू.
मूलवसभगामाी जाव अद्धजोयणं ति मेरा भवइ, अद्धपितम्.ये च गुणाः मण्डलीसंभोगे व्यावर्णिता भवन्ति त पव
जोयणाओं परो रजाइ, पायग्गहणं करेति,तो आणाइया गुणाः पात्रकाहणेऽपि भवन्ति,श्रतो ग्राह्यं पात्रमिति ।
य दोसा भवंति। के ते गुणाः?,इत्यत पाह
गाहाअतरंतबालवुड्डा, सेहा एस्सा गुरू असहुवग्गो ।
परमद्धजोयणाओ, संथरमाणसु णवसु खत्तेसुं । साहारगुग्गहाऽल-द्विकारणा पायगहणं तु ॥१०१४॥
जे भिक्खू पायं खलु, गवेसती आणमादीण ॥१०॥ ग्लानकारणात् बालकारणात् वृद्धकारणात् शिष्यकारणात् उस्सग्गेणं जाव उज्झामगखेतं, तम्मि पायं गवेसियव्वं, पप्राघूर्णककारणात् गुरुकारणात् असहिष्णू राजपुत्रः कश्चित्प्र- रतो आणादिया दोसा, तम्हा णो परतो उप्पाएज्जा। भ्रजितः तत्कारणात् साधोरवग्रहो श्रवष्टम्भः अनेन पात्रकेण
गाथाक्रियते,पतेषां सर्वेषामतः साधारणावग्रहाद्धेतोः अलब्धिमान कश्चिद्भवति,तस्याऽऽनीय दीयते पतश्च पात्रकेण विना दातुं
भिक्खु वसहीसुलहे, णवसु तह चेव पायवत्थादी । न शक्यते, अस्मात्कारणात् पात्रकग्रहणं भवति । उक्तं पात्र- जोयणमद्धे चउगुरु, अडुटेहिं भवे चरिमं ॥ ११ ॥ कप्रमाणम् । ओघ । ध०। पं० व० । प्रव०।
अंतरपल्ली लहुगा, परतो खलु अद्धजोयणे गुरुगा । श्राधाकर्मिकाऽऽदिपात्राणि
ततियाएँ गवेसिजा, इतरांहिं अट्ठहिं सपदं ।। १२ ॥ से पुवामेव आलोएज्जा-आउसो त्ति वा भइणीति वा णो
उदुबद्धे अटुसु मासखेत्तेसु, वासाखत्तेसु य एतेसु णवसु खलु मे कप्पइ आधाकम्मिए असणे वा पाणे वा खाइमे वा
खेत्तसु जह चेव भत्तपायमुप्पाए तहा पायबस्थादिए वि, जह साइमे वा भुत्तए वा पायए वा मा उवकरेहि मा उवक्खडेहि पुण संथरंतो परतो अद्धजोयणाओ प्राणेति, तो इमं पअभिकखसि मे दाउं एमेव दलयाहि से सेवं वयंतस्स परो च्छितं, जइ अंतरपल्लिाश्रो आगेति तो चउलहुगा. अंतरपअसणं वा पाणं वा खाइमं वा साइमं वा उपकरेत्ता उवक्ख
लिपाश्रो परो श्रद्धजोयण मेत्तानो मूलं, वसतिगामाश्री तं
च जोयणं, एत्थ चउगुरुगा, खेत्तवाहि जोयणे छल्ल हुं, दिडेत्ता सपाणं सभोयणं पडिग्गहगं दलएजा, तहप्पणारं पडि
बढे छग्गुरूं, दोहिं छेदो, अड्डाइज्जोहं मूलं, तिहिं प्रणवट्ठो ग्गहगं अफासुयं० जाव णो पडिणाहेजा, सिया से परो उव- अद्धहि पारंचियं, प्राणाइया य दोसा। दुबिहा य विराहणित्ता पडिग्गहगं णिसिरेजा,से पुवामेव आलोएजा-आ- णा, तत्थ श्रायविराहणा कंटकखाणुमाइया, संजमे छउसो ति वा भइणी ति वा तुमंचेव णं संतियं पडिग्गहगं अं
कायादिया, तम्हा खेत्तवत्थेहि ण गवेसियवं, खेत्तातो श्रद्धतो अंतणं पडिलेहिस्सामि । केवली व्या आयाणमेयं अंतो
जोयणमब्भंतरं गवसंतो,कालतो सुत्तत्थपोरुसिं काउं तइया
ए पोरुसीए गवेसइ, जइ इतराहिं गवसइ तो अभिक्खासेपडिग्गहगसि पाणाणि वा वीयाणि वा हरियाण वा, अह
वाए चउलहुगा, अट्ठमा वा, एए पारंचियं पावइ, खेतब्भंतरे भिक्खु णं पुन्बोवदिट्ठा पतिप्मा, जं पुवामेव पडि-! अलम्भमाणे विहरते चेय भायणभूमि गंतव्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org