________________
पत्त
(४०६) अभिधानराजेन्डः।
पत्त
त्रिकस्य जघन्याऽऽदित्रयस्कतरं यद् गुरुसमक्षं प्रतिज्ञातं पात्रस्य लक्षणं ज्ञात्वा विज्ञाय अलक्षणं व बुद्धा भूयः पुनः तदेव याच्यमानमुहिष्टपात्रमिति प्रथमा, प्रेक्षापात्रं पुनई-। लक्षणोपेतं ग्राहां, यतो लक्षणोपेतस्याऽमी गुणाः, अलक्षणट्रा अवलोक्य यदीडशं प्रयच्छति भगति तत्प्रेक्षापूर्वकं स्य चैवं दोषा वक्ष्यमाणा भवन्ति,तस्मालक्षणोपेतं ग्राह्यम् । याच्यमानत्वात् प्रेक्षापात्रमिति द्वितीया । अथ तृतीया
तच्चेदम् तस्याश्च स्वरूपमाचाराङ्गे द्वितीयश्रुतस्कन्धे षष्ठाऽध्ययने प्र. बटुं समचउरंस, होइ थिरं थावरं च वामं च । थमाद्देशके इत्थमाभिहितम्-"अहावरातचा पडिमा-सेभिक्खू
हुंडे वाताइद्धं, भिन्नं च अधारणिजाई ॥१००८॥ वा भिक्खुणी वा से जं पुण पायं जाणजातं जहा-संगइयं वा वैजयंतिथं वा।"अथ किमिदं सङ्गतिकं,किं वा वैजयन्तिकमि
वृत्तं वर्तुलं, तत्र वृत्तमपि कदाचित्समचतुरस्रं न भवतीत्याह-(दोरहेगयरमित्यादि) इह कस्यविदगारिणो द्वे पात्रे,स
त्यत आह-समचतुरस्रं सर्वतः, तथा स्थिरं च यद्भवति च तयोरकतरदिने २ वारकेन वाहयति, तत्र यस्मिन् दिव
सुप्रतिष्ठानं तत् गृह्यते नान्यत् , तथा स्थावरं च यद्भसे यद्वाह्यते तत् संगतिकमभिधीयते, इतरत् वैजयन्तिकं,
वति न परकीयं परवत् याचितं कतिपयदिनस्थायि, तयारकतरं यदभिग्रहविशेषण गवेष्यते,सा तृतीया प्रतिमा।
तथा वर्य स्निग्धवर्णोपेतं यद्भवति तद्राह्य, नेतरत् । उक्तं चतुर्थी प्रतिपादयति
लक्षणोपेतम् । इदानीमलक्षणोपेतमुच्यते-हुण्डं वचिनिम्न
क्वचिदुन्नतं यत् तदधारणीयम् (वाताइद्ध त्ति) कालेनैव दव्वाऽऽs दबहीणा-हियं तु असुगं च मे न घेत्तव्यं ।
शुष्कं संकुचितं बलिभृतं तदधारणीयं, तथा भिन्नं रादोहि वि भावनिसिढे, तमुज्झिउं भट्ट णोभद्रं ॥६६१।। । जियुक्तं सछिद्रं वा, एतानि न धार्यन्ते, परित्यज्यन्त इत्यर्थः। उज्झितं चतुर्दा-दिव्यक्षेत्रकालभावोज्झितभेदात् । तत्र द्र
इदानी लक्षणयुक्तस्य फलं प्रदर्शयन्नाहव्योभितं यथा-केनचिदगारिणा प्रतिज्ञातम्-इयत्प्रमाणात्
संठियम्मि भवे लाभो, पइट्ठा सुपइदिए । हीनाधिकं पात्रममुकं वा कमठप्रतिग्रहाऽऽदिकं पात्रं मया न ग्रहीतध्यं, तदेव केनचिदुपनीतं, ततः प्रागुक्तयुक्त्या द्वाभ्या
निव्वणे कित्तिमारुग्गं, वन्नड्ढे नाणसंयया ॥ १००६ ॥ मपि भावतो निसृष्टं तदवभाषितमनवभाषितं वा दीयमानं
संस्थिते पात्रके वृत्तचतुरस्र ध्रियमाणे लाभो भवति, प्रतिद्रव्योज्झितम्।
ष्ठा गच्छ भवति सुप्रतिस्थिते स्थिरे पत्रके, निर्वणे क्षताssक्षेत्रोज्झितमाह
दिरहिते कीर्तिः आरोग्यं भवति, वर्णात्ये ज्ञानसंपद्भवति । अमुइच्चगं न धारे, उवणीयं तं च केणई तस्स ।
इदानीमलक्षणयुक्तफलप्रदर्शनायाऽऽहजं तुज्झे भरहाई, सदेस बहुपत्तदेसे वा ॥ ६६२ ॥ ।
हुंडे चरित्तभेओ, सबलम्मि य चित्तविब्भमं जाणे । अमुकदेशोद्भवं पात्रं न धारयामि, तदेव च केनचि- दुष्फए खीलसंठाणे,गणे व चरणे च णो ठाणं ॥१०१०॥ दुपनीतं तदुभाभ्यामपि पूर्वोक्तहेतोः परित्यक्त क्षेत्रो- हुण्डे चारित्रस्य भेदो विनाशो भवति । शवले चित्रले ज्झितम् , यद्वा-पात्रमुज्झेयुर्भरताऽऽदयः, भरतो नटः,
विभ्रमो चित्तविप्लुतिर्भवति, दुष्पात्रे अधोभाग अप्रतिष्ठिते आदिशब्दाचारणाऽऽदिपरिग्रहः । स्वदेशं गताः सन्तो,
प्रतिष्ठिते प्रतिष्ठानरहिते,तथा कीलसंस्थाने कीलकं दीर्घमुचं बहुपात्रदेशे वा, तदपि केत्रोज्झितम् ।
गतं तस्मिश्च एवंविधे गणे स्वगच्छे चरणे चरित्रे वा न कालोज्झितमाह
प्रतिष्ठानं भवति । दगदोछिगाऽऽइ जं पु-बकालजुग्गं तदनहिं उज्झे । पउमुप्पले अकुसलं, सब्बणे वणमाइसे । होहि तहेस्सइ काले, अजोग्णयमणागयं उज्झे ॥६६३॥
अंतो बहिं व दड्डे, मरणं तत्थ निदिसे ॥१०११॥ "दोछिगं" तुम्बकं,दकस्य जलस्य यध्रियते तुम्बकं,तदा
पभोत्पलहे? स्थासगागारे पात्रके अकुशलं भवति, दिशब्दात्तक्रतुम्बकाऽऽदिकं च यत्पूर्वस्मिन् ग्रीष्माऽऽदौ काले
सवणे भवति पत्रकस्थायिनः । तथा-अन्तः अभ्यन्तरे,बहियोग्यं तदन्यस्मिन् वर्षाकालाऽऽदाबुझेत, भविष्यति वा ए
र्षा दग्धे सति मरणं तत्र निर्दिशेत् । प्यति कालेऽयोग्यमतोऽनागतमेव यदुज्झेत् , तदुभयथाऽपि
इदानीं मुखलक्षणं प्रतिपादयन्नाहकालोज्झितं ज्ञातव्यम् ।
अकरंडगम्मि भाणे, हत्थो उड्डे जहा न घटेइ । भावोज्झितमाह- - - ...
एयं जहन्नयमुहं, वत्थु पप्पा विसालं तु ॥१०१२।। लधुण अम्मपाए, स देइ अनस्स कस्सइ गिही वि।
करण्डकः वसन ग्रन्थितः समतलकः करण्डक्रस्येवाऽऽकारो सो वि अनिच्छइ ताई, भावुझिय एवमाईयं ॥६६४॥
यस्य तत्करण्डक, न करराडकमकरएडकं वृत्तासमचतुरलब्ध्या अन्यान्यभिनवानि पात्राणि पुराणानि स गृही अन्य- स्त्रमित्यर्थः । तस्मिन् एवंविधे भाजने पात्रके मुखं कियस्य कस्यचिद्ददाति, अपि च तानि दीयमानानि यदा नेच्छति मावं क्रियते?। अत आह -हस्तः प्रविशन् ऊर्द्ध करणे यथा न तदा एवमादिकं भावोज्झितं द्रष्टव्यम् । बृ०१ उ०१प्रक० । घट्टयति न स्पृशति एतज्जघन्यमुखं पात्रकं भवति वस्तु प्रा(२०) तश्च पावकं लक्षणोपेतं ग्राां, नालक्षणोपेतम्, एत- प्य वस्त्वाश्रित्य मुखनैव गृहस्थो ददाति इत्येवमाद्याश्रित्य देवाऽऽह
विशालतरं मुखं क्रियत इति । ओघ०। पायस्स लक्खणमल-क्खणं च भुज्जो इमं वियाणित्ता ।
दाता वदेत् तैलाऽऽदिना म्रक्षयेत्लक्खणजुत्तस्स गुणा, दोसा य अलक्खणस्सेमे १००७ से गण एताए एसणाए एसमाणं पासित्ता परो वइज्जा-आ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org