________________
पनमसेहर प्रान्निधानराजेन्द्रः।
पउमावई पत्तो नरबरपासे, पुरो जत्रोण मुत्तु तं पतं ।
रामो कन्सयउक, हरी वि परमावईकम्मं ॥ ५॥ पमित्रो चलणेसु तम्रो, इसिं हसि निवो भणः ॥ ३४॥ गहिउ तार्दि समेया, समागया निययपुरघरे सव्धे।" इति । भयंतचंचलाई, मणकरणाई कहं तुमे विजय!
प्रश्न०४माध०द्वार।। भाइवहेसु बिभिसं, पिच्छणगासु निरुद्वा॥ ३५ ॥
जति णं भंते ! पंचमस्स वग्गस्स दस अज्जयणा। पढमतेणु सामिय! मर-भीरुणा मह नियो भणह जाते।
स्स गं ते! ज्य णस्स के अटे पम्पत्ते । एवं खलु जं. एगभषमरणभीर- सेविनो पषमपमानो ॥ ३६ ।। ता कह सेवंति न तं, अणंतवमरणभीरुणो मुणिणो ।
व ! तेणं कालेणं तेणं समएणं बारवती नगरी जहा पढमे० व्य सो पम्बुिको, विजप्रो आम्रो पबरसो ॥ ३७॥
जाब कन्हे वासुदेवे अाहेव जाब विहरति । तस्स एं श्य गुरुगुणगणव-मण परायणो बोहिवं बटुं सोयं ।
कनास्स वासुदेवस्स पउमावती नाम देवी होत्था, वयो। सो पसममेहरनियो, सुगई' भायणं जामो ॥ ३८॥
तेणं काय ते समएण भरहा अरिहनेमी समोसदे० जाव श्रुत्वोते कुग्रहविनिग्रहणैकमनं. श्रीपदमशेखरनरेश्वरसचरित्रम् ।
विहरति । कन्हे विनिग्गते,जाव पज्जुवासति। तते णं से पउमासकानदर्शनचरित्रभृतां गुरुणां,
वती देवी इमीसे कहाए बदहे समाणे इतुहा जहा देवभव्या जना गुणगणं परिकीर्तयन्तु ॥२६॥"
ती देवी. मात्र पज्जुवासति । अन्त० ५ वर्ग १ अ० । इति पदमशेखरमहाराजकथा । ध०र०२ अधि०५लका।
तते णं से कन्हे वासुदेवे अरहो अरिष्टनेमिस्स अंतिए पउमा-पमा-खीलदम्याम, भमरजीमस्य राकसेन्स्य प्रथ
एयमहसोचानिसम्म प्रोडयाजाव झियाति कएहादी। श्रमायामप्रमहिण्याम,म० १० २०५४० वा शक्रस्य प्रथमाप्रमहिण्याम, का०२ श्रु०६वर्ग १ भाभा खा०। (अनयोःपूर्वो
रहा अरिठनेमी कएहं वासुदेवं एवं वयासी-माणं तुमं देवा. तरभवकथा ' भग्गमहिसी । शम्दे प्रथमन्नागे १७३ पृष्ठे णुपिया! मोहयजाव कियाहि । एवं खास तुमं देवाणुप्पि. उक्ता ) जम्म्याः सुदर्शनायाःप्रथमवनखएके पूर्वस्यां नन्दापुष्क- या! तचाओ पुढवीओ जलियातो रगाओ अणंतरं नन्छ। रिएयाम्, जं०४ वक्ष.।जी।मुनिसुव्रतस्य विंशतितमतीर्थकृतो ट्टित्ता इहेव जंबुद्दीवे दीवे भारहे वासे आगमेसाए श्रोसमातरि,सतिलाचतुर्दशतीर्थकृतःप्रथमप्रवर्तिन्याम्, प्रव०१०
पिणीते पुंडेसु जणवएसु सयबारे गरे वारसमो अममो द्वार । ब्रह्मणो नार्यायाम, द्वितीयबलदेववासुदेवमातरि, ति.। अनन्तजीववनस्पतिभेदे, प्रशा०१ पद । वेश्याने, स.।
नाम अरहा जविस्सति । तत्थ णं तुमे बहूई वासाई केवपउमाभ-पद्माज-पुं०। पद्मप्रजाऽऽपये तीर्थकरे, प्रब० ३० द्वार। लिपरियागं पाउणित्ता सिमिहिति । बुफिहिति जाव पनमाई-पद्मावती-स्त्री० । भीमस्व राकसेन्द्रस्य द्वितीयायाः अंतं काहिति । तते णं से काहे वासुदेवे अरहो मप्रमरिष्याम, भ. १. श०५ 30 । स्था। (अस्याः पूर्वोत्त. अरिष्टनेमिस्स अंतिभाए एयमढे सोचा णिसम्म हडतुरजन्मकथा 'मग्गमहिसी'शब्दे प्रथमजागे १७१ पृष्ठे उक्ता) हा अप्फोमिति । दुग्गतिं तिवति छिंदति, निंदस्ता, शक्राममहिण्यांचज्ञा०२ श्रु० ७ वर्ग भ. (अस्या अपि
सीहनायं करेति, करेतित्ता अरहं अरिष्टनेमि वंदति, नमंसपोत्सरजन्मकथा 'भगमहिसी' शब्द प्रथमभागे १७३ पृष्ठे सक्ता) चेटकमहाराजकुहितरि चम्पेश्वरमहाराजदधिवाहन
ति, नमंसित्ता तमेव अतिसेकं हत्थिरयणं सुरूहति, पुरूह. प्रार्यायाम, श्राव०प्र० उत्त० प्रा० क० । मा० ५०।
इत्ता जेणेव बारबतीणयरी जेणेव रायगिहे तेणेच उवायस्या हस्स्यारोहणदोहदोऽनूत,ततो हस्त्याहतया बने कर- | गते, नवागतेत्ता भनिसेयहत्थिरयणाश्रो पचोरुहति, जेणेत्र कराह नाम कुमारः सवे। उत्त०१० अ०। प्रा.या० ।। बाहिरिया जबढाणसाला तेणेव नवागच्छति, उवगच्छइत्ता (करकंडू'शब्दे तृतीयभागे ३५७पृष्ठे कथा) हिरण्यना
सीहासणवरंसि पुरत्याभिमुहे निसीयति,निसीयहत्ता कोडं. मनगरराजहितरि कृष्णवासुदेवपट्टराझ्याम, प्रश०। पदमाबतीकृते संग्रामोऽनुत् । तत्र अरिष्टनगरे राममातुनस्य हिरण्य.
विप पुरिसे सहावेति,सदावेत्ता एवं बयासी-गच्छहणं तुज्के नाभानिधाननगराधिपस्य दुहिता पद्मावती बनूष । तस्याश्च देवाणुप्पिया! वारवतीए पायरीए सिंघाडगाजाव नग्धोसेखयम्वरमुपश्रुत्यराम केशवावन्ये च राजकुमारास्तत्राऽजग्मुः। माणे एवं बयासी-एवं खल देवाणप्पिया! वारवतीए णय. ततश्च
गए नवजोयणाजाव देवलोगयाओ सुरदीवएणं मूसाए "पूप भावणिजो, विहीए सो तस्थ रामगुत्ती। रेवगनामो जेहो, नाया य हिरमनानस्स ॥१॥
वीणासे विस्सति, तं जो णं देवाणुप्पिया ! इच्छाति वा. पिउणा सह पवश्लो, सो तित्थे नमिजिणस्स गयमोहो। रवतीए राया वा जुबराया वा तलवरे वा मर्मविया को/तस्त घरे वयनामो, रामा सीमा य बंधुई॥२॥ वियाइन्ने वा सेठ्ठी वा देवी वा कुमारो वा कुमारी वा अरहा अहियाओं पढम चिय, दिनाओ प्राति सेण रामस्स । अरिहनेमिस्स अंतिए मुंभेजाव पवते, तं गं कएहे वातत्थ य लयंबरम्मी, सब्बेहिं नरबरिंदाणं ॥३॥ पुरन थिय तं गेहशमाह च कुसलाण कमगं कपहो ।
मुदेवे विसज्जेति । पच्छा तुरस्स वि य से प्रहापवित्तं वित्तं जायं च पत्थिवेहि, मझ सह जायवाण उलं ॥४॥
श्रणुजाणइ, महया वीसकारसमुदएण य से निक्खमणं सम्बत्तो विहविर, मुहुचमिण सम्बनरना।
करेति, फरेतिचा दोचं पि तचं पि घोसणं घोसेह,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org