________________
(१०) पजमवूह भनिधानराजेन्द्रः ।
पनमसेहर पउमड-पग्रव्यूह-०। पाऽऽकारे परेषामनप्रिनवनीय सैन्यः |
पुक्खापने कुम्गे, विहगे खग्गे य भारुमे ।।।।
कुंजरवसहे सीहे, नगराया चेव सागरक्कोहे। विन्यासविशेष, प्रश्न०३ आभ• द्वार।
चंदे सूरे कणगे, वसुंधरा वेब सुर्यहुए ॥१०॥ पामसर-पग्रसरसू-म०। पप्रवृषितं सर: पसरति समा.
जिणसमप निहिछा, चाइमिसीह मुणिवसहा। सः । भा० म. १० । पायुक्त सरसि, पानि पत्रो. भावेण सेसि गुणव-सणं पिनासक दुरियभरं ॥११॥ स्परान्ते । स्था. १० ग० । कल्प.! तीर्थक्वन्मातरतुर्दशसु स्वप्रेषु दशमस्वप्ने पासरः पश्यम्ति, सरिक पोपसहितं सरो.
माणुसं उत्तम धम्मो, गुरुनाणाइसंजुभो। परमात्रमुत मानसरोवत्पनसरोऽपि द्वीपास्तरे कोऽप्यस्तीति
सामगी दुलारा, एसा जाणेर हियमप्पणो ॥१२॥ प्रमे, उत्तरम्-पमरुपलक्षितं सरः पदमसरति व्याख्यातम
एयारिसो सुहगुरू, धनाणं दिदिगोयरमुखेड। स्ति, द्वीपान्तरे तमाम सरोनास्तीति । १०६०। सेम.
पयस्स सवणसुहयं, पियति वयणामयं धना ॥१३॥ १उहा।
एयस्स महामुणिणो, म्बएलरसायम भकाऊण । पनमसागर-पमसागर-पुं० । तपागलीये धर्मसागरोपाध्याय.
होही पच्छायायो, चत्ते पत्ते निहाणे व ॥२४॥ शिष्ये मयप्रकाशप्रन्थकारके पुरौ, सब वैक्रमीये १६७३ श्य मणिपण तेणं, जिणधम्मे गाविमो बह लोमो। वर्षे मासीत् । ०
पगो पुण सिधिसुमो, विजभो नामेण श्य भणः ॥१५॥ परमसिरी-पद्मश्री-सी । दन्तपुरे नगरे धनमित्रवणिजो नार्या- पवणुद्धयचेल चलं, चलं मणं कह धरति मे मुषिणो। पा धनश्रीसपल्याम, यया दन्तमयसौधे छोहदो याचितः ।
कह नियनियविलए धा-विरा रुंधति करणारं ॥१६॥ मा. क। भाव । मा० घू। नि० चू. । (जिरवलाव
दुहियजियाणं च बहो, जुत्तो ज ते विषासिया हयं । शम्ने चतुर्षमागे २१११ पृष्ठे कथा) मेघरथविद्याधरदुहितरि
बेहत्तु निययकम्मं, सुगईए जायणं दुति ।। १७ ।। सुभौमस्य बकवर्तिमो भार्यायाम, मा०क०। ('माण' शब्द.
जंण अपमायामो, मुक्खस्स परुवणं तयं मन्ने। ऽस्योबाहरणम् ) सिंहपुरे नगरे कीर्तिधर्मस्य राशो हितरि,
जरहरणे तक्खगमउ-निरयण उबएसदाएं ब॥१८॥ दर्श०३ तव।
इय सो वायारण, धम्माभिमुहं पिमोहए लाए। परमसुंदर-पगुंदर-पुं० । नागपुरीयतपागगये राजमला.
नीनो निवेण तब्बो-हणत्यमेवं तो विहियं ।। १ ।।
जक्ख सिनिययपुरिसो, भणिो जह महम मसंकार। भ्युदयमहाकाव्यधातुपाउपाश्वनाथकाव्यजम्बूस्वामिकथानकाऽऽविप्रथकति स्थनामस्याले गणिनि, जे०३०।
पक्षिवसु कास मित्तं, रयणकरमम्मि विजयस्स ।। २० ।।
तेण वितहेव कावं, विनसं राणो तो इमिणा। पउमसे-पग्रसेन-पुं० । श्रेणिकपुत्रस्य महाकृष्णसत्कपुत्रे, सच
पडहगययाणपुचं, नयो घासावियं एवं ॥२१॥ बीरास्तिके प्रत्रज्य लान्तके करपे उपपद्य महाविदेहे सेत्स्यती- जो निवप्राहरणं कह-विलरूमप्पास दोसवं गिरिह। ति कल्पावतंलिकानां षष्ठेऽध्ययने सूचितम । नि.१ २० २ पच्छा से तणुदंमो, श्य घोसावित पारसिंग ॥ २२ ॥ वर्ग ८ . । पर्षतविशेषकूटाधिपती नागकुमारे देवे, दी। सह पनरहि सपुरिसा, बुसा गिहसोहणम्मि मह तेहि। पठपसेपर-पचशेखर-पुं० पृथि पुरनरराजे, ध०र०।
विजयगिहे तं दि, सो पुछो नणु किमेयं ति? ॥२३॥
सभण अहंन याणे, चोरियमवि नमुणसि सिजणिरेईि। पशेखरमहाराजकथा चैवम् -
निवपासे नीओ ते-हिं तण वज्को स आणतो॥ २४॥ "पुरिसुसमसयणं सुर-जणमहिय किं तु खारगुणरहियं ।
न य ते को वि मुयावर, पचक्खो तकरु तितो विजभो। नीरनिहिनीरसरिसं, पुहपुरं अस्थि इत्थ पुरं ॥१॥
पावसजीवियासो, जक्खं पक्ष जंपा सुवीणो ॥२५॥ सुमनोबसणविरहियो, किंतु जहासंगवजिमओ सययं। मित्त निवं विविउ, दंमेणं दुक्करेण वि कहं पि। ससिसेहरुब्ब सिरिपउ-मसेहरो मरबरो तत्थ ॥२॥
दावसु जीवियं मे, तो जक्खो भणश्य निव।२६॥ सो वामभावमा भा-विऊण जावेण गहियजिणधम्मो ।
देव भह मुयसु मितं, केण वि दंमेण तो नणहराया। सरापुरमो, पत्तो पत्र जिणधम्मं ॥ ३ ॥
जनजाद हो सुगर, मितो तुह किन पमिहार ? ॥२७॥ बक्खाणा जीवनयं, अपमायामो परूवर मुक् ।
स प्रणा सुईएँ प्रसं, जीवंता पिच्चए नरो भहं । बहुसो बामाणेणं एवं बाइ सया गुरुणो॥४॥
तादेसु पाणभिक्खं, तो निई भण कुवियब्ध ॥ २०॥ खंता बंता संता, बसंता रागरोसपरिवत्ता।
जा मम पासाोते-छपुनपत्तं गहिर्विदं पि । परपरिवायीवरचा,इंति गुरु मिखमपमत्ता ।।५।।
भचयंतो सयलपुरे, भमिउ पुण ठबदमापुरमो॥ २९ ॥ जवसमसायलसलिलप्पवाहविज्कवियकोहजलणा बि।
ता तुह मुपमि मितं, रायाए संतयं कहा जक्खो। गाढपपरुदभवधिय-मघिडविनिद्रवणबदहणा॥६॥
विजयस्स तेण तं पि हु,पमिव जीवियासाए ॥ ३०॥ मिज्जियमयणा विपसि-कसिद्धिबदुसंगसुक्खतलिच्छा। तत्तो निरूबियाई, सयमपुरे पढमसेहरनिवेण । परिवतसयससंगा, विसदिवसंगहियचरणधणा॥७॥ पडपडहवेणवीणा-इसइउहामहीरसाई॥ ३१ ॥ नीमेमजंतुसंता-णपालले फुरियगड्यकरुणा वि।।
प्रासमहरूवलवणिम-सुवेससाविमासकमियाई। मिट्रपमायसिंधुर-कुंभत्थलदलणहरिसरिसा ।।।
सधिदियतुरया, पए पप पिच्छणसया ॥ ३२ ॥ तथा
सो किर बिसेसरसिभो, तेसु अश्मरणभीरुभो तह थि। कसे संखे जीये, गयणे बाक य सारए सलिसे ।
तेल्लपमिपुत्रपठे, निहियमणो भमिय सयलपुरे ॥ ३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org