________________
पहिया
विनो, चोरेहिं प्रागमियं जहा वीसत्थो जाओ श्रारक्खिश्रो, तादे एगदिवत्रेण सव्वं रागरं मुठं ताहे पगे जागरा उवधिया मुहाम्रो ।राया जण बाहरह आरक्खियं तं बाहरिता पुच्छि ओ किं तुमे श्रज्ज इिंडियं णगरे ? | ताहे सो भणइ-न इिंडिय ताहे रुठो राया भण३ - जइ ग्राम पत्ति दिवसे चोराण मु स्त्रोताणं चैव गुणो, ता पण पमायं कथं तो अणेण मुसाबियं तम्रो लोनिम्मादिश्रो राणा । अनो वविश्रो, सो पुण जविन दिक्खर चोरे, तह विरति रति सयलं हिंडति । श्रह तत्थे - गदिवसे अंतरस्थाप गयं नाऊन चोरेहिं खतं खयं, लो यागयले यो राणा पुि
तुम कि हिंडाल ? | सो भण-श्रमं हिंडामि । ताहे राणा लोगो पुद्धि मंदिरासी सिरह यात्रिओ साहू
प
गरणं नगरस्थाणी कुंपणी चारा, नाणण चरि ताणि दायित्थागणीयाणि, संसारो दंको। एवं केण वि आयरि यदि ओसीसो वि दिये दिवे परिमेदेहि जय ताहे पडिले इति । एवं तस्स पडिलेहंतस्स संसत्तो उवही, ण सको साहेब ततो तेरा तित्थगराणानंगो को, तं चैव अपरजायं एवं विश्र ण य सयंक तित्थगराऽऽणा कया, वत्थं च परिजोगं जायं । अमुमेवार्थमुपसंहरन्नाह
35
(२४१) अभिधानराजेन्ः |
9
तित्वयरा रायायो, साहू आरक्खि मंडगं च पुरं । सरिसा य पाणा, हारियं तिगरयणं भवो दंडो ॥ ४११ ॥ सुगमा उका स्थविषया वेणा ।
इदानीं भावप्रत्युपेक्षणां प्रतिपादयन्नाहकिंकय किंवा सेसे, किं करणज्जं तवं व न करेमि । पुव्वावर त्तकाले, जागरओ भावपाडलेहा ॥। ४१२ ॥ सुगमा बरं ( वावरत्तकाले सि) पूर्वरात्रकाले रात्रिप्रहरद्वयस्यान्तः, उपरिष्टादपररात्रकालं, तस्मिन् जाप्रतश्चिन्तयतः । एवं उक्का छद्मस्थविषया भावप्रत्युपेक्षणा । ओघ० ।
66
देहमतिलेखना:
दिपिडिलेह एगा, पष्फोडा तिन्नि तिन्नि अंतरिश्रा । अक्खोडा पक्खोडा, नव नव मुहपुत्ति पणवीसा ॥ १ ॥ पायाहिण ति तिश्र, बाहुसु सीसे मुद्दे श्र हिअए । पिट्ठी हुति चउरो, छप्पाए देहे पणवीसा ॥ २ ॥ " एताम्र देहप्रतिलेखनाः पञ्चविंशतिः पुरुषानाश्रित्य शेयाः स्त्रीणां तु गोप्यावयवगोपनाय हस्तद्वयवदनपादद्वयानां प्रस्वेकं तिस्रः तिस्रः प्रमार्जना इति पञ्चदशे भवन्तीति प्रय चनसारोद्धारवृत्ती तथा मुखवत्रिकाकायप्रतिलेखनायां सुमनसः स्थिरीकरणार्थमेवं विचिन्तयेत्
Jain Education International
"सुत्तत्थतत्तदिट्ठी १, दंसणमोहत्तिगं च ४ रागतिगं ७ । देवाईतत्ततिगं १० तह य अदेवाइतत्ततिगं १३ ॥ १ ॥ नाणाइतिगं१तहत राहा १६ तिनियुत्तिइति२५ मुद्दतगपडिले-हार कमसो विर्वितिजा ॥ २ ॥ हासी र अधर में भयसांगडया व ६ जिजा भुलं पेतो, सीसे अपसत्थले सतिगं ६ ॥ ३ ॥ गारवतिगं च वयणे १२.उरि सल्लतिगं९५कसायचउ पिंट्टे १६।
८६
मिलेगा
जुग जीव २५ तपेार विजाणामियं ॥ ४ ॥ जवि पडिहार, हेऊ जियरल जिसाऽथा व तह वि इमं मणमक्कड नियंतणत्थं मुणी विति ॥ ५ ॥ " ध० २ अधि० ।
त्रिकालप्रत्युपेक्षा अथ विस्तरार्थ प्रकटविदुः " यथो देशं निर्देशः इति वचनप्रामाण्यात्प्रथमतः प्रत्युपेक्षणा द्वारमभिधातुकाम इमां प्रतिद्वारगाथामाहपडिलेहगाउ काले, अप्पांडिलेदोस वि काएमु । डिगनिखेवण्या, पढिलेहण्या सपडिवक्खा ॥ ८२२|| प्रतिलेखना, तुरेवकाराय भिन्नक्रमश्च काल एच कर्तव्या. नी अकाले अप्रतिलेखने प्रायश्चित्तम्- (दोस सि) दोषा चारमायाः, तैर्दुष्टां प्रत्युपेक्षणां कुर्वतः प्रायश्चित्तम् । (छसु विकारसु त्ति) षड्जीवनिकायेषु स्वयं प्रतिष्ठित उपधिर्वा प्रतिष्ठित इति प्रतिग्रहनिक्षेपणं ब र्षा विधेयं प्रतिलेखना समतिषक्षा साऽपवादा भवतीत्ये तानि द्वाराणि वक्तव्यानीति समासार्थः ॥ २२ ॥
व्यासार्थ तु प्रतिद्वारमभिधित्सुराह
13
सूरुगए जिला, पडिलेहणियाए आढवण कालो । थेराऽन्यम्मी, उपहासो तुलेयब्बो || ८२३ ॥ सूर्ये सति जिनानां जिनकल्पिकानामेकप्रणतजातीयग्रहणत्रितिवचनादपरेषामपि गच्छनिर्गतानां प्र तिलेखनाया श्रारम्भणकालो मन्तव्यः । स्थविराणां स्थवि - रकल्पिकानामनुमते सर्वे प्रत्युपेक्षया आरम्भकाल स चोपधिना तोलयितव्यः । कथमिति चेत् ?, उच्यते-इह प्राभातिकप्रतिलेखनायां भूयांसः आदेशाः सन्ति अतस्तत्प्रतिपा दकः पञ्चवस्तुवृष्युको वृद्धदालियते" को पडि लेहणाकालो, एगो भण्इ-जया वायसा वासंति तया पडिलेहिजड, तो पट्टवित्ता मसाज - उडिय श्रवरो भइ - जाहे पगासं जायं। श्रन्नो पुरा - जाहे पडिस्सए परोप्परं पच्चयगा दीसंति अने भतिजाहे हत्थाओ दीति । यरिया भरांति - एए सव्वे वि श्रणापसा, अपसिद्धान्तत्वात् । जो अंधकारे पडिस्सए हत्थरेहाथो उट्ठिए वि सुरेन दीति पायसाहसेस व अंधकार ति पडिलेडला न सुज्झइ । तम्हा इमो पडिलेहणाकालो श्रावस्तए कए-तिहिं थुहिंदित्तियादि जहा पहिलेहाकाली भवर तहा आव स्वयं काय, मेहि पदसद पडिलेहिपहि जहा सुरो उद्देह
hi
मुहपत्ती रयहरणं, दुन्नि निसिज्जा य चोलपट्टो य । संधारुत्तरपट्टी, तिनि विप्पा मुख्या ॥ १ ॥ जीवदय पेहा, एसो कालो इमीइ ता नेश्रो आवस्वगते. इसपेदा उम्मम सूरे ॥ २ ॥ चूर्णिकृत पुनराह यथाऽवश्य के कृते एकद्विविभाकरतु विजये गृहीत एकादशभिः प्रतिलेखितेरादित्य उति स प्रारम्भकालः प्रतिलेखनिकायाः कतरे पुनरेकादश- पंच ग्रह जोजना, तिनि विकास एगो उचियो दो सखिया। संथारपट्टी, उत्तरपट्टो, दंडश्री एगारसमो त्ति ।” गतं प्रतिलेखनाकाल इति द्वारम् । बृ० १ उ० ३ प्रक० । “असे भांतिएकारसमो इंडो से सहिमादि उदिते पहिले
66
हंति । ततो सायं पट्टवैति । " नि० चू० २ उ० ।
For Private & Personal Use Only
www.jainelibrary.org