________________
पमिलेहणा
(३४०) अभिधानराजेन्डः।
पमिलेहणा
द्रव्यमिति द्वारपरामर्शः [ ठाणफल ति] स्थानमवस्थितिः
अभितर बाहिरिया, दुविहा दव्वे य भावे य ॥४०६।। फलकानामवस्थितिं पश्यति,तानि हि वर्षाकाल एवं गृह्यन्ते,
द्विविधा प्रत्युपेकणा भवति, कतमे ने द्वैविध्ये इत्यत आहन शेषकाले, सन प्रविष्ट शेषकालेऽपि फलकानि संगृहीता
उद्मस्थानां संबन्धिनी, केवलिनां संबन्धिनी च । सा चैकैका नि पश्यति [ सेजाउ ति शेरतेऽस्यामिति शय्या श्रास्तरणं,
द्विविधा-याभ्यन्तरा, बाह्या च । या छदमस्थानां साऽभ्यम्बरा तदास्तृतमेवाऽऽस्ते, संस्तारकस्तृणमयः प्रकीर्यते । अथ तृ
बाह्या च, याऽपि केवलिनां साऽपि बाह्याऽऽज्यन्तराच। (दब्वे णानि स्वपद्भिः संस्तृतानि तत्र संस्तारके पश्यति [काय
भावे य ति) याऽसौ बाह्या प्रत्योकणा सा व्यविषया, त्ति ] कायिकीभूमि गृहस्थसंबद्धां पश्यति, ( उच्चार त्ति)
याऽप्यसौ अभ्यन्तरा सा नावविषया। गृहस्थैः सह पुरीषव्युत्सर्ग कुर्वन्ति । अथवा-[ उच्चारं ति]
तत्र केवलिनः प्रत्युपेकणां प्रतिपादयन्नाहश्लेष्मणः परिष्ठापनमङ्गणे कुर्वन्ति, एवं स साधुः पश्यति । इयमभ्यन्तरा द्रव्यप्रत्युपेक्षणा ।
पाणेहि उ संसत्ता, पडिलेहा होइ केवलीणं तु । इदानीमभ्यन्तरां भावप्रत्युपेक्षणां प्रतिपादयन्नाह--
संसत्तमसंसत्ता, छउमत्थाणं च पडिलेहा ॥४०७।। कंदप्पगीयविकहा, विग्गह किड्डा य भावम्मि ॥१६॥
प्राणिभिः संसक्तं व्यं तद्विषया प्रत्युपेकणा भवति केवलि.
नाम । (मसत्तमसंसत्त त्ति) ससक्तव्यविषया, तथा असं[कंदप्पगीयविगह ति] कन्दर्पगीतविकथाः कुर्वन्ति ।
सक्तद्रव्यविषया च छद्मस्थानां प्रत्यपेकणा भवतीति । अाह - तथा-[विग्गह त्ति] विग्रहः कलहस्तं कुर्वन्ति । (किड
"यथा म्यासः तथा निर्देशः" इति न्यायात् प्रथमं वक्षस्थानां त्ति) पाशकपकैः क्रीडन्ति [भावम्मि ] भावविषया प्रत्यु
व्याख्यान युक्तं, पश्चात् केवलिनामिति नच्यते प्रधानत्वात् पेक्षणा । उक्ता अभ्यन्तरा भावप्रत्युपक्षणा । श्रीघ०।
केवलिना प्रथमं व्याख्या कृता, पश्चाच्छद्मस्थानामिति । बाहपथिप्रत्युपेक्षणम्
तत्कथं प्रथम मेयमुपन्यासो न कृतः ?, उच्यते-तत्पूर्वकाः केसो चेव य निग्गमणे, विही य जो वनिो उ एगस्स । बनिनो भवन्तीत्यस्यार्थस्य झापनार्थमिति । दव्वे खेत्ते काले, भावे पंथं तु पडिलेहे ॥ २१६ ॥
अनेनैव कारणेन केवलिनः प्रत्युपेक्वणं स एव विधिर्य एकस्य निर्गमने उक्तः, "वीसमण पउसे"
कुर्वन्तीति प्रदर्शयन्नाहइत्येवमादिको विधिरुतः । इदानीं पथि व्रजतो विधिरुच्यते.
संसजइ धुवमेयं, अपेहियं तेण पुन्वमेव केवलिणो। स चायम्-[दव्वे खेत्ते काले भावे पंथं तु पडिलेहे ति] पडिलेहियं तु संस-जइ त्ति संसत्तमेव जिणा ॥४०८।। द्रव्यतः, क्षेत्नतः, कालतो, भावतश्च मार्ग प्रत्युपेक्षेत। संसज्जते प्राणिभिः सह संसर्गमुपयाति ध्रुवमवश्यमेतद्वस्त्रा. इदानीमेतानेव द्रव्याऽऽदीन् व्याख्यानयनाह
अदि अप्रत्युपेवितं सत् तेन पूर्वमेव केवलिनः प्रत्युपेकणां कुर्वकंटग तेणा बाला, पडणीया सावया य दवम्मि।
न्ति, यदा तु पुनरेवं संविधते * इहमिदानी वस्त्राऽऽदि प्रत्युपे.
वितमपि उपनोगकाने संसजत, तदा ससक्तमेव (जिण त्ति) समविसमउदयथंडिल-भिक्खायरियंतरा खेत्ते ।।२२०॥
संसक्तमेव जिनाः केवग्रिनः प्रत्युपेकन्ते न स्वनागतानेब प. तत्र कण्टकाः,स्तेनाः,व्यालाः,प्रत्यनीकाः, स्वापदनि, एतेषां
लिमन्यदोषान् । उक्ता केवलिनो ध्यप्रत्युपेकणा। पथि यत् प्रत्युपेक्षणं सा द्रब्यविषया प्रत्युपेक्षणा भवतीति
श्वानी केवलिन एव भाबप्रत्युपेक्वणां प्रतिपादयन्नाहद्वारम । तथा-समविषमोदकस्थमिअभिक्काचर्यादीनां या.
नाऊण वेयणिजं, अइपहुयं थोवगं च श्रोदइयं । ऽन्तरे प्रत्युपेकसा सा केत्रतः प्रत्युपेक्षणा ।
कम्म पडिलेहेउं, वच्चंति जिणा समुग्घायं ॥४०६।। इदानी बायप्रत्युपेकणां प्रतिपादयन्नाह
ज्ञात्वा वेदनीय कर्म अतिप्रनृतम्-पुष्कल च स्तोकं च कर्म दिय राउ पच्चवाओ, य जाणई सुगमदुम्गमे काले । प्रत्युपेक्ष्य ज्ञात्वा इत्यर्थः । इत्यत आह-(बच्चति जिणा समुग्घायं भावे सपक्खपरप-क्खपेल्ला निन्हवाईया ॥२२१॥ ति) जिनाः केवलिनः समुद्घातं व्रजन्ति,अत्र च जावः कर्मण उदिवा प्रत्युपायो, रात्री वा प्रत्युपायो न काल प्रत्युपाय इत्येता दया,दियिको नाव इत्यथः। उक्ता कंचालना
दयः,श्रादयिको नाव इत्यर्थः। उक्ता केवलिनी जावप्रत्युपेकमा । ज्जानाति । तथा-दिवाऽयं पन्थाः सुगमो दुर्गमो वा, रात्री वा
इदानीं उद्मम्थव्यप्रत्युपेकणामाहसगमो, दुर्गमो बा । एवं यत्परिझानं स कामतः प्रत्युपेक्षणा संसत्तमसंसत्ता, छउमत्थाणं तु होइ पडिलेहा । भावतः प्रत्युपेकणा श्यं यदुत स विषयः स्वपकेण परकेण
चोदग पसायनासा, आरक्खा हिंडगा चेव ॥४१०॥ वा आक्रान्तो व्याप्तः, कश्वासी स्वपक्का, परपक्वश्च श्रत
(संप्सत्त ति) संसक्तव्यविषया । (असंसत्तत्ति) असं. आह-(निन्हवाईया) निलवकाऽऽदिः स्वपक्कः, श्रादिग्रहणा
सक्तव्यविषया च, उद्मस्थानां भवति प्रत्युपेकण।। अत्र चोदघरकपरिव्राजिकाऽऽदिः, परपक्ष एभिरनवरतं प्राय॑मानो लो.
क पाह-युके तावत्संसक्तवस्त्राऽऽदेः प्रत्युपेक्षणां कर्तुम्, अस. को न किञ्चिदातुमिच्छति इत्येवं यद् निरूपणं सा भावप्रत्युपे.
सक्तस्य तु कस्मात्प्रत्युपेक्वणा क्रियते ? । प्राचार्य आह-यथा क्षणा। घ०। (सार्थप्रत्युपेकणा 'विहार' शब्दे )(व.
आरककहिएमकयोर्यथासङ्ख्येन प्रसादविनाशौ संजाती । सतिप्रत्युपेक्षणं वसत्यां मागतायाम् ' वसहि' शब्दे ) तथा अत्रापि अपव्यम्-" तत्य किंचि नगर, तत्थ राया (संस्तारका अवश्यं प्रत्युपंक्ष्याः इति 'संथार' शब्दे वक्ष्यते) तेण चोरनिमाहत्थं प्रारक्खियो नवो सो पग दिवसं हिप्रतिलेखनाद्वारमाह
मति, एवं हिंडतो चोर न किंचि पासर, ताहे विओ नि. एत्तो पडिलेहा छउ मत्थाणं चेव केवलीणं च ।
संविद्रते इति व्याकरणविरुद्धम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org