________________
( २८८ )
अभिधानराजेन्थः ।
परिक्रमा
स्य सञ्चयो धारणं यत्रासावसंनिधिसञ्चयस्तस्य । १६ । तथा - श्रविसंवादिनो दृष्टेष्टाविरोधिनः। पाठान्तरे वा श्रविसंवादितस्य सद्भूतप्रमाणावाचितस्येत्यर्थः ॥२०॥ तथा-संवा रपारं भवावतीरं गमयति तदारूप्र
यतीति संसारपारगामी तस्य रूप्रत्ययोपादानात् संसा पारगामिकस्य वा । २१ । तथा निर्वाणगमनं मुक्तिप्राप्तिः, पर्यवसाने श्रानुषङ्गिकसुरमनुजसुखानुभवपर्यन्ते, फलं कार्य यस्यासौ निर्वाणगमनपर्यवसानफलस्तस्य । २२ । एवंविधस्य धर्मस्य पूर्व प्रतिपत्तिकालात्प्राक् श्रज्ञानतया सामान्यतोऽवगमाभावेन | १ | तथाऽश्रवणतया प्रज्ञापकमुखादनाकरी नभावेन २ अथवा श्रवणेऽपि [ अवोहिए नि] अयोध्या अबोधेन यथावद्धर्मस्वरूपापरिज्ञानेन । ३ । अथवा व्यवहारतः श्रवणावगमसङ्गावेऽपि [ अणभिगमे ति ] अनभिगमेन सम्यगमतिपत्वेत्यर्थः । अथवा ( अभिगमेस यति विभव्यित्ययादभिगमे वा सम्यग्धमेतिपती वा प्रमादेन मद्यविषयाऽऽदिलक्षणेन १ तथा रागद्वेषप्रतिबद्ध तया रागद्वेषाऽऽकुलतयेत्यर्थः २ तथा बालवया शिशुतया अपण्डिततया वा । ३ । तथा मोहतया विचित्ततया मोहनी -
कर्म्माssयत्ततया वा |४| तथा मन्दतया कायजडतया, अ लसतयेत्यर्थः । ५ । तथा-( किड्ड्याए त्ति) कीडतया केलीकिया, तादिक्रीडनपरतयेत्यर्थः । ६। तथा विगीररुकतया ऋद्धिरसातलगीवत्रिक भारिकतया । ७ । तथा चतुःपायोपवेन कोधाद्यगमनेनेत्यर्थः तथा पञ्चेन्द्रिया स्पर्शनादिपीकाणामुप सामीप्येन परा श्रायत्तता, वर्णलोपात्पञ्चेन्द्रियोपवशस्तेन यदार्त्तमार्त्तध्यानं,
सत्यर्थः, पञ्चेन्द्रियपा तेन तथा-(पड़प्पन्नभारियाए त्ति ) इह प्रत्युत्पन्नं वर्त्तमानमुत्पन्नं वोच्यते, तत श्च प्रत्युत्पन्नश्चासौ भारश्च कर्मणामिति गम्यते । प्रत्युत्पन्नभारः, स विद्यते यस्यासौ प्रत्युत्पन्नभारी, तस्य भावः प्रत्युत्पन्नभारिता तया कर्मगुरुतयेत्युक्तं भवति । पाठान्तरस्तु प्रतिपूर्ण भारितया भावार्थ पूर्ववत् १० तासातासा तवेदनीय कर्मणः सकाशात्सुखं शर्म सातसुखम् अथवा सातं च तत्सुखं च सातसुखमतिशयसुखं तदनुपालयताअनुभवता सुखाऽऽलक्रमनसेत्यर्थः पाठान्तरेण तु सदा सर्व काले सुखमनुपालयति व्यक्तम् ॥११॥ (स) विन्दुलोपात् इद यास्मिनुभूयमाने भवे मनुष्यजन्मनि, अन्धेषु वा अस्माज्जन्मनोऽपरेषु भवग्रहणेषु जन्मोपादानेषु प्राणातिपातः कृतो वा स्वयं निशितः कारितो वावैविापितः पिमा वा विधीयमानः पररन्धः समनुज्ञातोऽनुमोदि तस्तं प्राणातिपातं निन्दामि स्वप्रत्यक्ष जुगुप्से, तथागहमि गुरुसमक्षं जुगुप्से, त्रिविधं कृतकारितानुमतिभेदा
कार त्रिविधन त्रिप्रकारेण करसेन तदेवाऽऽदमनसा वाचा कायेनेति प्रतीतमेव ॥ (२४) साम्प्रतं त्रैकालिकप्राणातिपातविरतिं प्रतिपादयन्नाहअयं निंदामि, पप्पन्नं संवरेमि, अणामयं पच्चक्खामि सव्वं पारणाइवायं ।
अतीतमतीतकालकृतं निन्दामि तथा
वर्त्तमा
न समयसम्भविनं संवृणोमि, भवन्तं वारयामीत्यर्थः । तथाअनागतं भविष्यत्कालविपयं प्रत्याष्यामीति पूर्ववत् किं ।
Jain Education International
पंडिकमगा
तदित्याह सर्व समस्तं न पुनः परिस्रमेय प्राणातिपातं जीवितविनाशम् । इदमेवानागतप्रत्याख्यानं विशेषयन्नाहजावज्जीवre अणिसिहं नेव सयं पाणे अइवाए जा नेवनेहिं पाणे वायवेजा पाणे अवायंते वि ने न समजाणामि ।
यावज्जीवं प्राणधारणं यावत् अनिश्रितोऽहम् इहपरलोकाशंसाविप्रमुक्तोऽहं ममेतो व्रतानुपालनात्किञ्चिदमरसुखं या भृयादित्याकाङ्क्षारहित इत्यर्थः । नैव स्वयं प्राणानसून ( अवाज्जत्ति ) उतोरतिपातयामि विनाशपा नैवान्यैः प्राणान ( ) अतिपातयामि प्राणानतिपातयतोऽप्यन्यान्न समनुजानामि, क्वापि " नेव सयं " इत्यादि पदानि न दृश्यन्ते । कतिसाक्षिकं पुनरिदं प्रत्याख्यानमिति चेत् , उच्यते-अदादिपञ्चकसाचिकम् । एतदेव दर्शयति
तं जहा - अरहंतसक्खियं सिद्धसक्स्वियं साहसक्खियं देवसक्खियं सक्खियं ।
तद्यथेत्युपदर्शनार्थः, श्रर्हन्तस्तीर्थकरास्ते साक्षिणः समक्षभाववर्त्तिनो यत्र तत्, " शेषाद्वा " ।। ७ । ३ । १७५ । इति कप्रत्ययविधानादईत्साक्षिकं प्रत्याख्यानक्रियाविशेषणं - तत्। एवमन्यत्रापि द्रष्टव्यम् । तथाहि इहे क्षेत्रवर्त्तिनोऽन्य क्षेत्रव तिनो वा तीर्थकराः केवलवरज्ञानप्रधानचक्षुषा ममेदं प्र त्याख्यानं पश्यन्तीत्यतस्तत्साक्षिकमुच्यते एवं विजा मुक्ति पद प्राप्ताः साक्षिणो दिव्यज्ञानभावेन समक्षभाववर्तिनो यत्र तसिद्धसाक्षिकम् आह उभयप्रत्यक्षभावे लोके साक्षिकव्यवहा री रूढः, न चात्र प्रत्याख्यान कर्तुः सिद्धाः प्रत्यक्षाः अतीन्द्रि ज्ञानगोचरत्वात्तेषां तत्कथं ते तस्य साक्षिणः । उच्यतेश्रुतवासितमतेस्तत्स्वरूपशस्य तस्य ते भावकल्पनया प्र त्यक्षा इवेति कथं न साक्षिण इति । तथा-साधवो मुनयस्ते सातिशयज्ञानचन्त इतरे वा विरतिप्रतिपत्तिसमयसमीपवर्तिनः साक्षिणो यत्र तत्साधुसाक्षिकम्। तथा देवा भ नपत्यादयस्ते जिन भवनाऽऽद्यधिष्ठाविनस्तिर्यग्लोकसरि
वा विरतिप्रतिपत्तिक्रमभाविनत्यवन्दनापचारा त्समीपमुपगताः स्वस्थानस्था या कथञ्चिदद्वीपसमुद्रान् प्रति प्रयुक्तावधयः साक्षिणो यत्र तद्देवसाक्षिकम् । यदाह चू र्णिकार:- “ विरहपडिवत्तिकाले चिइवंदणादणोवयारेण अवस्समहासंनिहिया देवया सविहामि भवर अतो देवसक्खियं भणियं । ग्रहवा भवणवइजोइसवेमा - या देवा खात्था देव महापत्तीबहिणा दीदीच पज्जवेहिं समुदं समुद्दपज्जावेहि बहवे नारयतिरियमरण्यदेवेयभावले पेमाला साहु पि पाहावायरिई पडियक्षमा पेच्छति विसेस तिरियजम्भगा दियरा दिसिविदिसासुं चरंति त्ति । " तथाऽऽत्मा स्वजीवः स स्वसंवित्प्रत्यक्ष विरतिपरिणामपरिणतः साक्षी यत्र तदात्मसाक्षिकम् । इह च ससाक्ष्यं कृतमनुष्ठानमत्यन्तदृढं जायत इति साक्षितः प्रतिपादिताः । पृथग्जनेऽपि प्रततिमेवैतद्यदुत ससाक्षिको व्यवहारी निश्चलो भवतीति । एवं च कृते यत्पद्यते तदाह
एवं हवइ भिक्खू वा भिक्खुणी वा संजयविरयपडिहयप
For Private & Personal Use Only
www.jainelibrary.org