________________
(२६६) पडिक्कम अनिधानराजेन्डः।
पडिकमगा अयं च मानसर्पः
एवमभिधाय ते मुक्ताःसमनिअवेद्वहनगई, सत्यिअलंकाफकिअपडागा। एएहिँ अहं खो, चनहि विश्रामीविसेहि घोरेहिं । मायामई म नागी, निअकिवचणाकुसना ॥३॥ विसनिग्घायणहे, चरामि विविहं तवोकम्मं ।। ४६।। सललिता मृदी बेल्लहना स्फीता गतिर्यस्याः सा सललित
सो खो पमित्रोमो य,पच्छा देवो भणति-फिह जातं न बेखहलगतिः स्वस्तिकलाग्छनेनाङ्किता फणा पताका यस्याः
गति वारिज्जतो, पुवनाणिया य तेण मित्ता अगद छुहंति, मा. सा स्वस्तिकलाञ्चनाङ्कितफणापताकेति वक्तव्य गाथानङ्गभ
सहाणि यन किंचि गुणं करेति। पन्ग तस्स सयणो पापसु प. यादन्यथा पाठः । मायाऽऽत्मिका नागी निकृतिकपटवञ्चनाकु
मित्रो जीवावेहि ति। देवो भणति एवं चेव अहं पि खायो,ज. शला निकृतिरान्तरो विकारः, कपटं वेषपरावर्तिताऽऽदि बाह्यः,
परिसं चरियमणुचर तो जीवति, जति णाणुपति तो उ. भाज्यां या वञ्चना तस्यां कुशला निपुणेति गाथार्थः ॥ ३६॥
जीवाविप्रो पुणो विमरति, तंत्र चरियं गाहादि कदेति । तं चमि वाग्गाही, अणोसहित्रलोभ अपरिहत्थो य। पभिरह (खतितो त्ति) भक्षितः चतुर्भिराशीविषैर्भुजगेघ/सायचिरसंचिअविस्ण,गहणम्मिवणे वसइ नाणी ॥४०॥
रै बैर्षिषनिर्घातहेतुं विषनिघांतननिमित्तं चरामि भासेवयाइयमेवं नृता नागी रोका, त्वं च व्यालग्राही सर्पग्रहणशीलः,
मि विविध विचित्रं चतुर्थ षष्ठा ऽष्टमादिभेदं तपःकर्म तफअनौषधिवनश्च औषधिवनरहितः, अपरिहतश्चादत्तश्च, सा च
क्रियामिति गाथार्थः ॥ ४६॥ चिरसश्चितविषा गहने सङ्कले वने कार्यजाले वसति ना- सेवामि सेलकाणण-सुमाणमुन्नघररुक्खमलाई। गीति गाथार्थः ॥ ४०॥
पावाहीणा तेसिं, खणमत्रि न उवेमि वीसनं ॥ १७॥ होही ते विणिवाओ, तीसे दातरं नवगयस्स ।
अच्चाहारो न सहइ, अनिकेण विसया उइज्जति । अप्पासहिमंतबलो,न हु अप्पाणं चिगिचिहिसि ॥४॥
जायामायाहारो, तं पि पगामं न इच्छामि ॥ ४० ॥ भवीप्यति ते विनिपातः तस्या दंष्ट्रान्तरमुपागतस्य प्राप्तस्य
ओसनकयाहारो, अहवा विगविवज्जिाहारी। अस्पं स्तोकमोषधिमन्त्रबलं यस्य सोऽपौषधिमन्त्रयः यत. विवमतो नैवाऽऽत्मानं चिकित्सिध्यसीति गाथार्थः॥४१॥
नं किंचि कयाहारो, जबउजिअ थोत्रमाहारो ॥ ४६ ।। इयं च मायानागी
योवाहारो यो, जणि ओ अ जो होइ थोवनिहो । उत्थरमाणे सव्यं, महानो पुग्नमेहनिग्योसो।
थोबोबहिनवगरणो, तस्स य देवा वि पणमंति ॥५०॥ उत्तरपासम्मि विप्रो, लोभेण विभई नागो ॥१२॥ सिधे नमंमिळणं, संसारत्था य जे महाविज्जा । (उत्थरमाणे त्ति) अभिभवन सर्व वस्तु,महानालयो यस्येतिम बुच्छामि दंडकिरिश्र, सन्यविसनिवाराणि विज ॥५१॥ हालयः,सर्वत्रानिवारितत्वात् पूर्णः पुष्कलावर्तमेघस्येव निधोपों मां पाणइवायं, पच्चक्खाइ त्ति अझिअवयणं च । यस्य स तथोच्यते । करएडकन्यासमधिकृत्याहं-उत्तरपा
सचमदिनादाणं, अबंजपरिग्यहं साहा ।। ५॥ ध्वस्थितः उत्तरदिग्न्यासस्तु सर्वोत्तरो खोज इति ख्यापनार्थः। अत एवाह-लोभेन हेतुभूतेन (बियट्टति ति) व्यावर्तते
सेवामि भजामि शैलकाननश्मशानशून्यगृहवृक्तमूलानि, शै. रुष्यति वा नागः सप इति गाथार्थः ॥ ४॥
माः पर्वताः, काननानि दूरवर्तिवनानि, शैलाश्च का
ननानि चेत्यादिद्वन्द्वः क्रियते । पापाहीनो पापसाणां दहो जेण मास्मो, महसायरइवातिमुप्पूरं ।
तेषां क्षणमपि नोपैमि न यामि विश्रम्भं विश्वासमिति सम्वविससमुदयं खलु, कह गेज्कसि तं महानागं ॥४॥ गाथाः ॥४७॥ अत्याहारः प्रभूताऽऽदारः न सहति प्रा.
हो येन मनुष्यो भवति महासागर श्व स्वयंभूरमण व कृतशल्या न सहते न कमते, मम स्निग्धमल्पं च जोजनं भदुप्पूरस्तमित्यनूतं सर्वविषसमुदयं सर्वव्यसनकराजपथं क. विष्यति इत्येतदपि नास्ति, यत अतिस्निग्धेन मृलणप्रचथं ग्रहीष्यसि त्वं महानाग प्रधानसर्पमिति गाथार्थः ॥ ४३ ॥ रेण विषयाः शब्दाऽऽदय उदीयन्ते उनेकावस्थां नीयन्त,ततश्च भयं च लोभसर्पः
यात्रामात्राऽऽहारः यावता ययात्रा सर्पते तावन्तं भक्कयामि एए ते पावाऽऽही, चत्तारि वि कोहमाणमपालोहा ।
तमपि, न प्रकामं पुनः पुनर्नेच्छामि इति गाथार्थः ॥ ४॥
उत्सन्नं प्रायशः अकृताहारस्तिष्ठामीति क्रिया । अथवाजेहि सया संतत्तं, जरियमिव जगं कलकश ॥४॥
विकृतिभिर्वर्जित आहारो यस्य मम सोऽहं विकृतिवर्जिएते ते पापा अहयः पापसांश्चत्वारोऽपि क्रोधमानमायालो. ताहारस यत्किश्चिच्छोभनम शोभनं वौदनाऽऽपि कृतमाहारो जाः, यैः सदा संतप्तं सत् ज्वरितमिब जगद तुवन कलकला- येन मया सोऽहं तथाविधः ।(उवाजिय थोवमाहारो ति) यते नवजलधौ कथतीति गाथार्थः ॥४४॥
उपयज्य स्तोकः स्वल्पाहारो यस्य मम सोऽहम् उपयएएहिं जो न खजद, चाहिं पासीविसेहिं पावहिं।
ज्य स्तोकाहार इति गाथार्थः ॥ ४५ ॥ एवं क्रियायुक्तस्य अवसस्स नरयपमणं, नत्थि से प्रारंबणं किंचि ॥४॥
क्रियान्तरयोगाश्च गुणानुपदर्शयति-स्तोकाऽऽहारः स्तो
कभणितश्च यो जति स्तोकनिषश्च स्तोकोपध्युपकरणः पजिर्य एव वद्यसे भक्ष्यते चतुभिराशीविषैः तुज.पापैरशो- नपधिरेवोपकरणं तस्य चेत्यंभूतस्य देवा अपि प्रणमन्तीति भनस्तस्य वशस्य सतो नरकपतनं भवति, नास्ति न विद्यते गाथार्थः ॥ ५० ॥ एवं जद अणुपालेति तो उठेति. (से) तस्य भासम्बनं किश्चित् येन न पतन्तीति गाथाः ॥४५॥ जणति परं, पवं पि जीवंतो पेउछामो पुवाभिमुहो विप्रो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org