________________
( २६५ )
अभिधानराजेन्द्रः ।
परिक्रमा
प्रतिमुच्यते तत्पुनरोचनः पञ्चा भवतीत्याद निर्देशिका:
मिच्छत्तपडिकमणं, तक्षेत्र अस्संजमे परिक्कमणं । कसायाण परिकरणं, मोगाण व अप्पसत्याणं ॥ ३२॥ संसारपरिकमांच हो अणुपुब्बी । भावपडिकमणं पुण, तिविद्धं तिविहे अन्नं ॥ ३३ ॥ मिथ्यात्वमोहनीय कर्मपुत्रलाविश्य विशेषादात्मपरिणामो मि. व्यास्वं तस्य प्रतिक्रमणं तत्प्रतिक्रान्तव्यं वर्तते यदा प्रो. गागागसखाकरावं गतस्तस्य प्रतिक्रान्तम्यमित्य थे। तथैवायमेयमविषये प्रतिक्रमणम्यः प्रा णातिपाताऽऽदिणः प्रतिक्रान्तभ्यो वर्तते, कषायाणां प्राकृनिरू पिशब्दार्थानां क्रोधादीनां प्रतिक्रमणं, कषायाः प्रतिक्रान्तव्याः, योगानां च मनोवाक्कायानामप्रशस्तानामशोभनानां प्रति• क्रमणम्, तेच प्रतिक्रान्तया इति गाथार्थः ॥ ३२ ॥ संसरणं संसारकाम रभवानुभूति णास्तस्य प्रतिक्रमणं चतुर्विधं चतुयकारं नानुपू परिपाठ भ निरा देव महादानी सामन्तस्य प्रतिकाव्यम् ।
निरामय विशेष शुभमराम तुभ्यो मायाऽऽचनास्वनाऽऽदिल कणेभ्यो निराशं से नैवापवर्गाभिलाषि सान प्रतिकान्तकमणं पुण, तिथि तिथिडणं नेयव्वं । " तदेतदनन्तरोदितं भावप्रतिक्रमणं पुनस्त्रिविधं त्रिवि पुनःशब्दस्य पत "मिसादिन गच्छति न गच्छति जाति 1 काहिं तं भणियं भावपमिकमणं ॥ १ ॥ " मनसा न नति यथा शोन शाक्यादिधर्म, वाचा सेन तैः स नियोजनं करोति त था न गच्छावेति मनसा न चिन्तयति कथमेष तच्चनिकाssदिः स्यात्, वाचा न प्रवर्तयति यथा तच्च निकाऽऽदिन च काये• नन तकनिकाऽऽद्दीनामपयति । णाणुजाणाति कश्चित्तच्चनि• कादिति न तद् मनखाऽनुमोदयति तुच्छत्यास्ते, वाचा न सुष्ठुारब्धं कृतं चेति भणति, कायेन न नखबोटिकाऽऽदि प्रय छति। पश्मसंयमादिष्वपि विभाषा कार्येति गायार्थः ॥ ३३॥ इत्थं विषादिवरं भावप्रतिम वसूला कषायाः । तथा चोक्तम्- " कोहो य माणो य अणिग्गिया, माया य लोभो य पवट्टमाणा । चसारि एए कलिणा कलाया, सिं संता ॥तिक्रमण व उदा दरणमुच्यते- "केई दो संजया संगार काऊण देवलोगं गया इश्रय गम्मिनयरे एगस्ल सेट्ठिस्ल भारिया पुत्तनिमित्तं नागदेवा उपाय दिया। सामणियं होत ते पुतो देवलो यो ति । तेलिमेगे चश्ता तीए पुणे जाओ। "नागदतो" भि सेनामारिकाविसारी जाति परिचियं, तेणं गंधव्वनागदत्तो भन्नछ । तम्रो सो मित्तजणपरिनियति देखो व बहुपयो ति सोना देवी अनि जाड़े सो जेण से जोहरसारणं स तारकस्यो गण तर उजागि दूरलामंचीय वयति, मित्तेहि तस्स कहियं पसलभखेनागो
Jain Education International
पडिक्कमगा
ति गतो तस्स मूत्रं पुच्छर- किमेत्थ ? देवो भाइ- सप्पो । गंधनागदतो प्रणमामो तुमे मम पनि पि देवो तपपरिम, खइओ विन मरई । धनागदतो श्रमरिसिश्रो भणः श्रहं पिरमामि तत्र संतिपदि सहि । दे वो जणति-मरसि जर खज्जसि, जाडे नियंत्रेण लग्गो ताढ़े मंडलं हि देवेण चदिसि पि कयाचिया पा से सम्बं मिलणं परियणं मेले ऊणं तस्स समक्खं इमं भणइ ।
गंधब्वनागदतो, इच्छा सप्पे खेसिनं इदयं ।
सोइ कहिं विखज्जड, इत्य हु दोसो न कायन्त्रो ॥ ३३५॥ गन्धर्वनगर इति नाम ससा की डितुमत्र यं यदि कथनस्विकारेण खाद्यते भ क्ष्यते ( एत्थ हु ) श्रस्मिवृत्तान्ते दोषो न कर्त्तव्यो मम भवदूभिरिति गाथार्थः ॥ ३४ ॥
यथा चतसृष्वपि विकुपितानां सर्पाणां माहात्म्यम साथकथयत् तथा प्रतिपादयन्नादतरुणदिवायरनयो चिज्जुपाचंचलग्गजीहालो । घोरमहाविस दाढो न-का इच पज्जनिश्ररोसो ||३५|| तदबाकर जनबोदिताऽऽदित्य पनयने लोचने यस्य स तरुणदिवाकरनयनो, रक्तात इत्यर्थः विद्युलतेव चञ्चसा जि. हायस्य स विद्युत चोरा रौद्रा महाविषाः प्रधानविषयुक्ता दंष्ट्रा भास्यो यस्य स घोरमाविषदंष्ट्रः। उ क्लेत्र निर्गतज्वालेव प्रज्वलितो रोषो यस्य स तथोच्यते इति गाथार्थः ॥ ३५ ॥
को जेण मस्सो कथमकथं वा न जाणइ बहुं पि । अहिस्समाणमच्चुं, कह गिज्जसि तं महानागं ।। ३६ ।। (रुको) दष्टो येन सर्वेण मनुष्यः कृतं किश्चिदकृतं वा न जानी• ते स बह्नपि श्रयमानोऽयं करण्डस्थो मृत्युर्वर्तते मृत्युहेतुस्वान्मृत्युः यतश्चैवमतो कथं गृहीष्यसि त्वं महानागं प्रधानल पमिति गायार्थः ॥ ३६ ॥
श्रयं च क्रोधसर्पः पुरुषेषु योजना स्वबुद्ध्या कार्या, क्रोधस मतिस्तदिवाकर चतीत्यादिमेरितुंगसरसो, अफणो जमलजुअलजीहालो । दाहिणपासम्म विश्र, माणे विट्टई नागो ||३७|| मेरे गिरिस
इथे फणा यस्याउसी मफण, शालिक पलभाभ्यामि ततः मृत्युः मृत्युवाद 'ला' बादाने यात आददतीत मा युग्मा जिल्ला यस्य स यमलयुग्मजिह्नः । कररामकन्यासमधिकस्थितः दक्षिणदिपासस्तु दाक्षिय मानेन हेतुना
उपरोधमान वर्तते नागः सर्प इति गाथार्थः ॥ ३७ ॥
कोण मसोथो न गणेइ देवरायमपि । तं मेरुपपनिर्भ कह किसिसे महानागं ||३८|| (डक्को) इष्टः येन सर्पेण मनुष्यः स्तब्धः सन्न गणयति देवराजममितिमिन्यंभूतं मेरुपर्वतमय कथं प्रष्यसि त्वं महानागं प्रधानसमिति गाथार्थः ॥ ३ ॥
For Private & Personal Use Only
www.jainelibrary.org