________________
पक्किम
आलो अम्मि आरा - हा अणालोड़ए भयणा ||१५|| अवलोकनमासुञ्चनं विकटीकरणं च नाववृद्धिश्च यथेह क चिनिपुणमालाकारः स्वस्याऽऽरामस्य सदा द्विसंध्यमवलोकन कतिक कुसुमानि समयुतनेति तेषामाञ्चनं करोति 1 तर विकसिततानां भेदनं विभजनमित्यर्थः चशब्दात् पश्चाद् ग्रन्थनं करोति, ततो ग्राहका गृह्णन्ति ततोऽस्याभिलषितार्थनाभो जवति । भावशुद्धिश्च वित्तप्रसादलक्कणा, अस्या एव विवक्तितत्वात्, अभ्यस्तु विपरीतकारी मालाकारस्तस्य न भवति, एवं साधुचिप्रत्युपेतादिव्यापारा उच्चाराऽऽदिमित्र स्युपाघातः का रस गु देवािकस्य मुखका प्रत्यु कार्यस लोफर्म करो.
:
( २६३ )
अभिधान राजेन्द्रः ।
विका
मोचनं प्रतिपनानुवोमेन धनं ततो यथाक्रमं गुरोनिवेदनं करोति कुतः भारुपजायते श्रविभावात कायोपमिकप्राप्तिरित्यर्थः । इत्थमुकेन प्रकारेणाऽऽोचिते गुपधजा निवेदिने नाममाना भवति अनादि भावना-कदाचिद्भवति कदाचिन्न भवति ।
तत्रेयं भवति
"आलोयणापरिणओ, सम्मं संपट्टिओ गुरुसगासं । जर अंतरो का, करेज्ज आराहऔं तह वि ।। १६ ।। " एवं तु न भवति ।
" गारवे, बहुसुमरण या विदुष्परियं । जोन कर गुरु न सोम इति गाथार्थ।।
१७ ॥"
इत्थं चाssलोचनाऽऽदिना प्रकारेणोभयकालं नियमत एव प्रचमचरमतीर्थकर खातिचारेण निरतिचारे या साता शुद्धिः कर्तव्या, मध्यतीर्थंकरतीर्थेषु पुनर्नैव किं त्वतिचारवत एव शुद्धिः क्रियते । श्राव० ४ ० ।
सर्पमिणो धम्मो, पुरिमस्सय पच्छिमस्स य निस्स मजिपाथ निशाणं, कारणजाए पछिकम ॥ १८ ॥ प्रतिमो धर्मः कर्तव्यः अस्य च जिनस्य ती सानानादि विवेक उयकालं चापराधो भवतु दा. मा वा नियमतः प्रतिक्रान्तव्यं, शत्वात्प्रमाद बहुल वाचतेयेवस्थानेषु मध्यमानां जनानामजितादीनां पा
पर्यन्तानां कारणे जाते अपराध एवोपत्रे सति क्रमणं सदैव भवत्यशतत्वात्, प्रमादरहितत्वाच्चेति गाथार्थः ॥ १८ ॥
Jain Education International
तथा चाऽऽड़ ग्रन्थकारः
3
जो जांडे आओ, सो परमाणम्मि । सोनाडे परिक्रम, ममिवार्थ जिणवराणं ॥ २५ ॥ यः साधुरिति दोगः यदा यस्मिन्काले पूर्वी आप प्रप्ने प्राणातिपाता ससदेय तस्य स्था मस्य एकाक्येव गुरुप्रत्यया प्रतिक्रामति मध्यमानजिन बराणामिति गाथार्थः । भाव० ४ श्र० । जीत० । कल्प० । वृ० । प्रय० ।
अथ प्रतिक्रमणद्वारमाढ
सपाको धम्मो, मिस्त य पच्छिमस्मय जिणस्स | ममियाण जिलाएं, कारणजाए परिक्रमणं ॥ ३४७ ||
पटिकमया
परिक्रमणः वजयकालं पविधाssवश्यक करणयुक्तो धर्मः पू. वैस्य पश्चिमस्य च निस्यायें भवति प्र मादबहुलत्वात् तत्वाच्च मध्यमानां तु जिनानां तीर्थे का रणजाते तथाविधे अपराधे उत्पन्ने सति प्रतिक्रमणं भवति, त सीसाधूनामत्वात् प्रमादरहितत्वाद
1
अथाऽस्यामेव पूर्वाद्धं व्याचष्टेगमागमणवियारे, सायं पाप्रो य पुरिमचरिमाणं । नियमेण परिक्रमणं, अतिरो होइ वा मा वा ॥ ३४० ॥ गमनागमनेषु चैत्य वन्दनाऽऽदि कार्येषु प्रतिश्रयासि तत्परता भूयः प्रत्यागमने (विचारे)
परिसंप्र जाते पूर्वमा मामा भतुवा मा वा तथाषे नियमेतेषु प्रतिभाति।
परः प्राऽऽद
अतिमहोति निरस्य पडिक | भवति एवं चोदा !, तत्थ इमं होति पातं तु ॥ ३४९ ॥ श्रतिचारस्याऽस्वत्यजावे न तु निरर्थकं प्रतिक्रमणं भवति । सूरिराहक एवं प्रतिक्रमणस्य निरर्थक न भवति न घटते, किं तु सार्थकं प्रतिक्रमणम् । तत्र च सार्थकत्वे इदं ज्ञातमुदाहरनि
For Private & Personal Use Only
सति दोसे हो गद्दो, जति दोस्रो एत्यि तो गदो होति । वितिपत्र इणात दोसे, हा गुणं दो व तदभावा ॥ ३५० ॥ दोसं दंतूण गुणं करोति गुणमेव दोसरहिते वि । ततिय तिमिच्छ्रकरस्स उ, रसायणं दंदिवसुतस्स | ३५१| जति दोसो तं बिंदति, असंतदोसम्मि णिज्जरं कुणइ । कुसल नितगिच्छिरसायण-मुत्रीयमिदं पडिकमणं । ३५२ | एगस्स रनो पुतो अब बल्लहो । तेण वि तयं अणायं किवि तहाविदं रसायणं करायो जेण मे पुलस्स कया रोगो न हो ति वेज्जा सहाविया मम पुनस्स तिमिच्छंकरेड । जेण निहो होइ । ते भांति करेमो । राया जण - कोरसाणि तम्ह ओ सहाणि । एगो भण-मम आस मेरिसं जर रोगो अस्थितो वसामेश, श्रह नस्थि तं चैव जीवंत मारे। विश्ओ भणइ-मम श्रसहं जर रोगो अस्थि तो उवसामे, अह नस्थितो न गुणं न दोसं करे | तओ जण जइ रोगो अस्थि तो वरूत्र जो०परिणाम पुग्यो य रोगो न पउम्मतः । पत्रमा यकिरन्ना तश्या वज्जेण किरिया कारिया एव ममं पि परिक मणं जक अइयर दोस्रो अस्थित तेलि बिसोहिं करोति । अढ नधि अइयारो तो चारित करे । श्रभिनव कम्मरीगस्स य श्रागमं निरंभ । श्रधाक्षरगमनिका - प्रथमवैद्यस्यपचेन सति दो रोगसंभवे माने अनरोग भ यति निषो नास्ति प्रत्युत। द्वितीयस्य तु वैद्य इति तद्भावेषाभावे
www.jainelibrary.org