________________
(२५८) अभिधानराजेन्बः ।
पट्ठ
पवणा
यथा-" सामनओ विसेसो, अनोणनो ब्व होज्ज जइ अन्नो। णिहविंसुं । समायं पडर्विसु विसमायं णिहविमु २ । सो नत्थि खपुष्फ पि ब, गन्नो सामसमेव तयं ॥१॥” इति । विसमायं पट्टविसु समाय णिविंसु३ । विसमायं पट्टविंसु अनुयोगीति । अनुयोगो व्याख्यान, प्ररूपणेति यावत् । स यत्रा.
| विसमायं णिहर्विसु। गोयमा ! अस्थगया समायं पट्ठस्ति, तदर्थ यः क्रियत इति जावः । यथा-" चहि समएहिं लोगो।" इत्यादि प्ररूपणाय "काहिं समपहि" इत्यादि
विसु समायं णिहविंसुजाव अत्थेगइया विसमायं पट्टविसु । अन्धकार एवं प्रश्न यति । अनुलोमेऽनुलोमनार्थमनुकूल कर
विसमायं णिढविमुपासे केद्वेणं जंते ! एवं वुच्चइगाय परस्य यो विधीयते, यथा केम भवतामित्यादि । (तह अत्थेगइया समायं पट्टचिंसु समायं तं चेत्र । गोयमा ! जीवा नाणे नि ) यथा प्रच्छनीयार्थे प्रष्टव्यस्य ज्ञानं तथैव प्रच्छक
चनविहा परमत्ता। तं जहा-अत्यंगइया समाउया समोव. स्यापिकानं यत्र प्रश्ने स तथाझानो, जान-प्रश्न इत्यर्थः । स च गौतमाऽऽदेयथा-"केवरकालेणं भंते ! चमरचंचा रायहा
बामगा, अत्येगझ्या समानया विसमोववस्मगा, अत्येगणी विरहिया उपवारण ।" इत्यादिरिति । पतद्विपरीवस्त्वत.
श्या विसपानया विसमोववागा । तत्य णं जे ते समाउथाज्ञानेऽजानन प्रश्न इत्यर्थः चिद "छबिहे अटू।" इति या समोववाागा ते णं पावं कम्मं समायं पट्टविसु समायं पातस्तत्र संशयादिभिरर्थो विशेषणीय इति । स्था० ७ ० । णिविम; तत्थ पं जे ते समाजया पिसमाववागा पट्टवण-प्रस्थापन-न० । प्रारम्भे, "इमं पुण पध्वर्ण पहुच्च।" ते पंपावं कम्मं समायं पट्टविंम् विसमायं णिविस । इदं पुनः प्रस्तुतं प्रस्थापन प्रारम्नं प्रतीत्य प्राश्रित्य । अनु० । तत्य णं जे ते विममाउया समोववक्षगा ते णं पावं कम्म पट्टवाणा-प्रस्थापना-खो । प्रायश्चिसदाने, " पट्टबणा नाम दा. विसमायं पट्टविंसु समायं णिविसु । तत्थ णं जे ते विसण ति । " व्य० १ उ०। प्रस्थापनाभेदाः ।
माया विसमोववागा ते णं पावं कम्मं विसमायं पट्टविमु प्रस्थापनाया भेदानाह.
विसमायं णिविसु से तेणडेगोयमा ! तं चेव । मलेदुविहा पट्टवणा खलु, एगमगा य होयऽणेगा य ।
स्मा णं भंते ! जीवा पावं कम्म एवं चेव । एवं सबढाणेतवतियपरियत्ततिगं, तेरस ऊ जाणिय पयाणि ||
मुवि० जाव अणगारोवनत्ता एते सम्वे वि पया एयाনা মাথগ্রিলথানা ৱিাৰঘা। নয়খা-যা, ঋনগ্ধা । ए वनव्वयाए जाणियब्वा । णेरडयाणं भंते ! पावं कम्म नत्रासंचयिता सा नियमात् पारमासिकीत्यकविधा । सा
कि समायं पट्टविसु समायं शिट्ठविसु पुच्छा । गोयमा ! ऽपि स्वमेनचिन्तायां द्विधा-उद्घाना, अनुराता च । अनेका पुनरियं भवति-यमित्यादि । तत्र पञ्चकाउदिषु भिन्नमासान्नेष
अत्येगइया समायं पट्टविंसु,एवं जहेव जीवाणं तहेव भाणिपरिहारतपो न भवति, किंतु मानादिष, ततो मासिकमेव यवं० जाव अणागारोवत्ता । एवं जाव वेमाणि या जस्म तपः स्थानकं द्वैमासिकाऽऽदि यावच्चातुर्मासिकमेतत् द्विती- जं अस्थि तं एए. कमेणं नाणियब्व,जहा पावणं कम्मेणं यं तपःस्थानम् । पाश्चमासिक परमासिकंच तृतीयं तपःस्था
दंगो , एवं एएणं कमेणं अहम् वि कम्मपगडीसु अट्ठ नम् । एतान्यपि प्रत्येक द्विविधानि । तद्यथा- नद्धातानि, अ. नुद्धातानि च । एतत्तपत्रिक (परियत्ततिगं ति) प्रव्रज्यापर्या.
दंगा भाणियचा, जीवादिया वेमाणिया पज्जवसाणा ।। यस्य परावर्तस्तस्य त्रिकं परिवर्तत्रिकम् । तच दत्रिक,मुन्न
(जीवा नंते ! पावमित्यादि) (समायं ति) समकं बहविकमनवस्थापयत्रिकं च । छेड़ो द्विधा-उद्धातः, अनुदाता था।
बो जीवा युगपदित्यर्थः। (पटुर्विसु त्ति) प्रस्थापितवन्तः प्र. पाराञ्चितमेकमेतानि यानि त्रयोदश पदानि एषा पाराञ्चि- थमतया वेदयितुमारब्धवन्तः । तथा समकमेव ( निविसु तवर्जा अनेका प्रस्थापना । अथैतानि त्रयोदश पदानि प्रागवा
त्ति) निष्ठापितवन्तो निष्ठां नीतवन्त इत्येकः । तथा-समकं निहितानि,किमर्थ मिह पुनरुच्चायन्ते । उच्यते-स्मरणार्थम् । अ.
प्रस्थापितवन्तो (चिस्तम ति) विषमं यथा भवति विषमतथवा-यदेतत्प्रस्थापितोऽपि प्रतिमेवते तत्कृत्स्नमनुग्रहकृत्स्नेन येत्यर्थो निष्ठापितवन्त इति द्वितीयः । एवमन्यौ छौ ( अत्थेगनिरनुग्रहकृत्स्नेन वा प्रारोप्यते, प्राकृतत्वं त्वनुग्रहकृत्स्नेनैवा
श्या समाउया इत्यादि) चतुर्नङ्ग।। तथा (समाउ स्ति) समाऽऽरोपितमिति झापनार्थम् । व्य०१ उ० ।
युष उदयापेक्कया समकालाऽऽयुष्कोदया इत्यथः । (समोबवासप्रस्थापितिकाऽऽदिनेदचतुष्टयं व्याख्यानयति
गत्ति) विचकिताऽऽयुषः कये समकमेव जचान्तर उपपन्नाः पट्टविनिया बहते, वे यावञ्चहिया वितिया च ।
समोपपन्नकाः, ये चैवंविधास्ते समकमेव प्रस्थापितवन्तः, सकसिणा कोमविरहिया, जाहि कोसोमा अक्रसिणा उ ।।
मकमेव च निष्ठापितवन्तः । नन्वायुः कम्मैवाऽऽश्रित्यैवमुपपत्रं यदारोपित प्रायश्चितं वदति एप प्रस्थापितिका आरोप
भवति न तु पाप कर्म,ता नाऽऽयुष्कादयापेकं प्रस्थाप्यते, निष्ठा. णाया वैयावृत्य करण हारिधर्सएरः भाचार्यप्रभृतीनां घयावृत्यं
प्यते वति। नैवम् । यतो भवापेकः कर्मणामुदयः कयश्चेष्यते। न. कुर्वन् यत्प्रायश्चित्तमाचलस्तस्यारोपितमपितं क्रियते, याव.
तश्व-(नदयखयक्ष प्रोवसमेत्यादि) अत एवार-(तस्थ रण यावृत्यपरिसभाप्तिर्गवति । हो सोमावेशकालं कर्तपसमर्थ
जे ते समाया समोचवलगा ते णं पावं कम्मं समायं पवि. इति कृत्वा सा आरोपणा स्पापितिका । व्य० १ उ०।
सुसमायं निटुबिसु ति) प्रथमः । तथा (तस्थ ण जे ते स.
माउया विसमावबएपग त्ति)समकालाऽऽयुष्कोदयाः विषमता प्रथमत्या वेदनारम्ने, पापकर्मप्रस्थारम्भः
या परभवोत्पन्ना मरणकालवेषम्यात । (ते समायं पठविसु जीवा णं ते! पावं कम्मं किं समायं पट्टविमु समायं | ति) आयुष्कविशेषोदयसम्पाद्यत्वात्पापकर्मवेदनविशेषस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org