________________
पट्टावलि
श्रीमदानन्दविमल प्रसवः शासनाद गुगेः । शश्वत् शुक्रिया मनः ४७ युग्मम्) अथ कुमाननीय सहायकम सविनयं नयनिर्मल मानसं मुदमधाद्विशदां गुरुपुङ्गवः ॥४८॥
1
"
समतासहिता हित्वा वस्त्राऽऽदिपरिग्रहे ममताम् ॥ ४९ ॥ श्रीविक्रमनृपकाबानू, भुजनगशरशशि १५८२ मिते गते वर्ष । चकुवरणोद्धरणं शरणं संवेगवेगवता ॥ ५० ॥ युग्मम् ) तदा च तेषां जगदुत्तमानां संविग्नतासाररसप्रसितः । चरित्र-पतिभू॥५१॥
गुरदास्येः निर्ममत्वः शरीरेऽपि तपस्तेपे सुदुस्तपम् ॥ ५२ ॥ अथ तदालभ्यस्वरूपाचकः । कृतवानुपवस्त्राणा-मशीत्यभ्यधिकं शतम् ॥ ५३ ॥ अदादिपध्यायः । निर्विकारवकारैष चतुःशतचतुर्थकैः ॥ ५४ ॥ चक्रे पुनस्तपस्तपः। ततो विहरजिनं समाश्रित्य ॥ ४३ ॥ धीरविभोः पष्ठानि नवेक्षण २२६ मिलान ।। पाणिमुखेषु प पष्ठानि बहूनि चान्यानि ॥ ५६ ॥ द्वादशानि प्रभुः पश्च, चक्रे प्रथमकर्मणः । सानि पञ्चान्तरायस्य, नवेच दशमानि तु ॥ ५७ ॥ दर्शनपरस्यापि महनीयस्य कर्मणः ।
(२५७) अभिधान राजेन्द्रः |
नि विनिशमकानि । (युभ्यम्) येथे माझे तथाऽऽयति बनि
अममाम्ये कृनवान् जगवान्नाम्नो, न च जज्ञे कर्मणस्तु तपः ॥ ५६ ॥ तपोभिरेवं विदितैरनेकै-रनुत्तरैः श्रीगुरुकु जरोऽसौ । पुः शोषास्तसमस्त शेषः, समं समग्रैर्दुरितैः स्वकीयम् | ६० | वदन्ति तस्येति जना निरीक्ष्य, निरीहताज्ञानपहिचा
अवातरत् सर्वगुणः किमेष
श्रीमान् जगदगुरू ६२ ।।
मस्था मर्जरसराय। हस्तमःपङ्कमपास्तदोषः, स सुरिभानुर्व्यह रश्चिय ॥ ६२ ॥ तिल तिल के श्रीम-त्यहम्मदाबाद संहिते
।
विक्रमनृपतेः समतिक्रान्ते रसनवतिथि: ५१६ मितेऽब्दे ॥ ६३ ॥ मिश्रीमानामानन्दविमलसूरिः ।
... ||६४॥
***************
**************
Jain Education International
*****...
फिलगता।
श्रीमान् स सुरिस्तु बभूव सप्त
त्रिशा बृहद्गच्छप सर्वदेव ३७ ॥ ६५ ॥ तपोऽभिधाऽऽदिस्त्विह पञ्चचत्वा
रिंशो ४५ जगचन्द्रमुनीन्द्र चन्द्रः । मुनी त्रयोदशाः श्रीगुरवो बनूयुः ५६ ।। ६६ ।। एवं श्रीजिनः संन्निध श्रानन्दविमल गुरवः, श्रीमन्तः ः सप्तपञ्चाशाः ५७ ॥ ६७ ॥ श्रसंस्तदीयपट्टे, प्रभव श्रीविजयदानसुराः ।
सर्वत्र विजयवन्तो, नयवन्तः समयवन्तश्च ५० ॥ ६८ ॥
पति विज्ञयन्ते सर्वा
निःश्रीमती हरविजयाऽऽहाः ॥ ६२ ॥ सौभाग्य भाग्यमसाकारणं सदा वेषाम् । वैराग्यमुत्तमतमं, चारित्रमनुत्तरतमं च ॥ ७० ॥ येषां गुणान
पर्णयितुमावादमा
न जायताम यानाम् ॥ ७१ ॥
श्री विजय सेनसूरि--प्रमुखैर्मुनिपुङ्गवैर्विंगत दोषैः । सेवित पदारविन्दा, श्रीगुरवस्ते जयन्ति तराम् ४९ ।। ७२ ।। तेषां श्रीगुरुप्रसादास संतानन्दः
१६३४तो ॥ ७३ ॥ शिष्यो नूरिगुणानां युगोत्तमाऽऽनन्द विमलसूरीणाम् । निर्माताकार विजयमिलः ॥ ७४ ॥ ( युग्मम )
७६ (म्मम
विद्यामा विवेकविला विद्वांसः । सानन्दविजय, विपि प्रतिम ॥ ७५ ॥ शोधनखिताऽदिविधाः समुद्योगम् स्युमा उपकृत्य प्रत्यक्षरं गणनया, वृत्तेमानं ससुत्रकम् । सहस्राः पञ्चसाद्धनि शतान्यष्टावनुष्टाम् ॥ 99 ॥ यामी मेरी। तावतिरियं धीरे - वीच्यमाना श्रधिः । श्र० । पहिज्जेत - पाटयमान- त्रि० । सिरिकिलत्तिकादिवादनप्रका रेण वाद्यमाने श्रा० चू० १ ० ।
पट्टिया - पट्टिका - स्त्री० । धनुर्यष्टौ औ० ।" सरासणपट्टिश्रा ।" शानामुपरि कन्या स्थानीये ०३
पह
श्रुता
४ उ० रा० । जं० ।
पट्टिसंग - देशी- ककुदे, तालुस्थाने, दे० ना० ६ वर्ग २३ गाथा । पट्टिसपट्टिश-पुं० प्रहरणविशेषे उत० १६० प्र० । पट्टुहिम - कुब्ध - त्रि० । सकर्दमजले, “ खउरिथं उच्चलयं पट्टश्रिं जाण कलुसजलं ।" पा० ना० ८० गाथा | पह पृष्ठ शि० शरीरावशे० प्र० उप तनभागे, प्रश्न० ३ आश्र० द्वार उपरितने, सूत्र० १० ५ अ० १ ० ।" तत्रिमं पठं च तलं ।” पाइ० ना० ११२ गाथा ।
म वि० पामिनि कुराले जी० प्र०२००
,
मविलम्बितकारिणि, रा० प्रधाने, उपा० ७ प्र० । अग्रसरे, कला १ अधि० ३ ऋण । श्रग्रगामिनि श ० १ ० १ श्र० । प्रश्न० । पुं० प्रश्ने, स्था० ॥
तिपश्येत्यर्थः परपा
जयेत् ॥ ७८ ॥ " ne
प्रश्नमागमाह
उप पाते तं जहा संप, पुग्गह पडे, अ जोगी, अगुलोमे, तहणाणे, अतणा ।
For Private & Personal Use Only
(विहेत्यादि) प्रच्छनं प्रश्नस्तत्र संशयः प्रश्नः क्वचिदये मं शये सति यो विधीयते । यथा-" ज तवसा श्राणं, संजम भोगी तो ति ने कह ए। देवत्तं जति जई, गुरुराह म. राजन
www.jainelibrary.org