________________
(१२०) प्रनिधानराजेन्द्रः
पज्जव
पज्जवजायसत्यखेया
पक्षता गोयमा ! भणंता मणपजचा पत्ता । केव- नविषयापेकयाऽनन्तगुणानीति। तेभ्योऽवधिकानपयंवा अनन्तया संनते। केवलनाणपज्जवा पएणता गोयमा! मणंता गुणाः, अवधेः सकलरूपिद्रव्यप्रतिव्यासापानपर्वायविषयकेबसनाणपउजवा पम्मच ति।" तत्राधिकानस्य स्वपर्याया- स्वेन विजनापेक्वयाऽनन्तगुणविषयत्वात् । तेभ्योऽपि भुताहान. येऽवधिज्ञानदा भवप्रत्ययकयोपमिकभेदाचारकतियग्मनु- पर्यवा अनन्तगुणाः, श्रुताकानस्य श्रुतज्ञानवदोघाशेन सम. प्यदेवरूपत्वात् स्वामिजेदादसंख्यातभेदतद्विषयततकेत्रकाल. स्तमूनांमूर्तध्वसर्वपर्यायविषयत्वेनावधिकामापेकयाऽनन्तगु
दादनन्तभेदतविषयाव्यपर्यायजेदादविभागपलिच्छेदाच ते पाविषयत्वात्। तेभ्यः भुतकानपर्यवा विशेषाधिकाः, केषाश्चिच्छु. चैवमनम्ता इति मनःपर्यावहानस्य केवमानस्य च स्वप. ताकानविषयीकृतपर्यायाणांविषयीकरणात यतो ज्ञानम्वेन स्प
याः ये स्वाम्यादिभेदेन स्वगता विशेषास्ते चामन्ता अन- पावभासं तत्तेभ्योऽपि मत्वज्ञानपर्यया अनन्तगुणा यतः श्रुतम्तद्रग्यपर्यायपरिष्वदापेक्वया अविनागपलिच्छेदापेक्वया बेति। ज्ञानमभिलाप्यवस्तुविषयमेव, मत्यज्ञानं तु तदनम्तगुणानामएवं मत्यकानाऽऽदित्रयेऽप्यनन्तपर्यायत्वमामिति ।
जिलाप्य वस्तुविषयमपीति । ततोऽपि मतिकानपर्यवा विशेषा. अथ पर्यवाणामेवाटपबहस्वनिरूपणायाsss. धिकाः, केषाश्चिदपि मत्यज्ञानाविषयीकृतभावानां विषयांकरएएसियां भंते! श्राभिणिबोहियनाणपज्जवाणं मोहिना । णात्तकिमन्यानापेक्कया स्फुटतरमिति, ततोऽपि केवलकानणपउजवा मणपज्जवनाणपज्जनाणं केवलनाणपज्ज
पर्य वा अनन्तगुणाः, सर्वासानाविनां समस्तव्यपर्यायाणा
मनन्यसाधारणावभासेनाबभासनादिति । भ०८० २१०। पाण य कयरे कयरे भाव विसेसाहिया वा । गोयमा!
पज्जवस्कय-पर्यवैकक-न. । पर्यायविषयभूते एकके, स्था० ४ सम्बत्थोवा मणनाणपज्जवा, ओहिनाणपज्जा अांत
ग०२०। (व्याग्या 'एक'शब्दे तृतीयभागे २ पृष्ठे करण्या) गुणा, सुयनाणपज्जवा अणंतगुणा, आनिणि बोहियना- पज्जवकसिण-पर्यवकृत्स्न-न । चतुर्दशपूर्वात्मके विस्तृतभुते,
पजवा अणंतगुणा, केवबनाणपजवा अणंतगुणा । "पजवकसिणसमासो,पज्जवकसिणं तु चौहसा पुष्धा। सामाइ. पएसिणं भंते ! मप्रमाणपज्जवाणं सुयप्रमाणविभ- यंय कप्पो,होति समालो मुणेयधो । पाजवकसिणं तिविहं, गनाणपजवाण य कयरे कयरे जाव विमेसाहिया वा।
सुत्ते अत्थे य तजए चेव । " पं० भा•५ कल्प । गोयमा ! सव्वत्थोवा विजंगनाणपज्जवा, सुय अप्पाणप-|
पज्जबकाय-पर्यवकाय-पुं० । पर्याया वस्तुधर्मा यत्र परमाएवा.
दो पिषिमता बहवस्तारशे सजाते, श्राव०५ भ०। जवा अणंतगुणा,पप्रमाणपज्जवा अणंतगुणा । पएसि
पज्जवजात-पर्यवजा(या)त-त्रिकापर्यबा कामाऽदिविशेषा जाता णं भंते ! प्राजिगिबोडियनाणपज्जवाणं जाव केवलणा
यस्य पर्यवजातःश्राहिताम्यादित्वात् जातशब्दस्योत्तरपदत्व. णपज्जवाणं मप्रमाणपज्जवाणं सुयप्रमाणपजवाणं वि- म । अथवा-पर्यवान् पर्यवेषु वा यातः प्राप्तः पर्यवयातः। नंगनाणपजवाण य कयरे कयरे जाव विसेमाहिया वा। अथवा-पर्यवः परिरक्षा परिका परिझानं वा । पर्यवमाप्त, गोयमा! सम्बत्योवा ममनाणपज्जवा, विनंगनाणपज्जना
स्था० १ ग.। जातविशेषे, न० । "सुत्ते वा मे पज्जबजाय
भविस्स।" स्था..म० ३३०। सूत्रार्थप्रकारे, स्था०५ अणंतगुणा, भोहिनाणपज्जवा प्रणंतगुणा, सुय प्रमाण
मा.११. पर्यवोऽवस्थान्तरं जातो यत्र तत्पर्यवजातम् । कूपउजवा अणंतगुणा, मुयनाणपज्जवा विसेसाहिया, मइ
राऽऽदिके, उद्धरिते, दयादिना विमिश्रिते करम्बाऽऽदिके पर्याप्रमाणपज्जवा भगतगुणा,माभिणिबोहियनाणज्जवा त्रि- यान्तरमापादिते, अयमप्यौदेशिकभेद कृताभिधानः । प्रश्न. सेसाहिया,केवलनाणपज्जवा अणंतगुणा,सेवं भंते भंतेत्ति । ५ संव. द्वार । व्यजातभेदे, पर्यवजातं तैरेवावाग्नि. (एपसि णमित्यादि ) ह च स्वपर्यायापेक्षा मल्पबहुत्व
सृष्टतापाव्यैः यानि विधेणिस्थानि भाषावर्गणान्तर्गतानि भवसेय,स्वपरपर्यायापेक्षया सर्वेषां तुल्यपर्यायत्वादिति। तत्र स.
मएषव्यपरघातेन भाषापयांवत्वेनोत्पद्यन्ते, तानि च्याणि प. बस्तीका मनःपर्यायानपर्यायाः , तस्य मनोमात्रविषयवात ।
वजातमित्युच्यते। प्राचा.१ ध्रु०१ चू.४१०१००। तेभ्योऽवधिकानपर्याया अनन्तगुणाः,मन:पर्यायझानापेकयाsa.
पज्जवनायलेस्स-पर्यवज्ञातलेश्य-त्रिका पर्यवाः पारिशेष्याद धिज्ञानस्य द्रव्यपर्यायतोऽनन्तगुणविषयत्वात् । तेभ्यः श्रुतमा
विशुद्धिविशेषाः प्रतिसमयं जाता यस्यां सा नथा, विशुद्धय । मप या अनन्तगुणाः, ततस्तस्य रूप्यरूपिकव्यविषयत्वेनान
वर्दमानेत्यर्थः । सा सेश्या यस्मिस्तत्तथा। बासमरणनेदे,स्थान तगुणविषयत्वात् । ततोऽप्याभिनियोधिकहानपर्याया अनन्तगु.
३० ४ उ०। णा,ततस्तस्थाभित्राप्यानजिलाप्याच्याऽऽदिविषयत्वेनानन्तगु. पज्जवजायमत्थ-पर्यवजातशत्र-न शम्दाऽऽदिविषयाणां पर्य. णविषयस्यात् । ततः केवलज्ञानपर्याया अनन्तगुणाः,सर्वव्यप. या विशेषास्तेषु तन्निमित्र जातशत्रम । शब्दादिविशेषाऽऽपा. र्यायविषयायात तस्येति । एवमझानसूत्रेऽवल्पबहुत्यकारणं दनाय प्राण्युपघातकार्यनुष्ठाने, प्राचा०१६० ३.१००। पत्रानुसारेणोहनी यम्। मिश्रसूत्रे तु स्तोका मनःपर्यायझानपा- पनवजायसत्थखेषा-पर्यवजातशत्रवेदक-पु. । पयश. या। इहोपपत्तिः पावतेभ्यो विभतमानपर्यवा अनन्तगुणाः, खस्य खेदकः । पर्यायशस्त्रनिपुणे, यः शब्दादिपर्यायानिटामनापर्यायकानापेक्षयाविभङ्गस्य बहुतमविषयस्याता तथाहि-वि. स्मकस्वत्परिहारानुष्ठानं च शत्रभृतं चोति सोऽनुपघात. अजमानमूध उपरिमौवेयकादारभ्य सप्तमपृथिव्यम्ते केले कन्चात-संयममप्य शस्त्रजुतमात्मपरोपकारिणं नेति मृत्रिनम, तिर्यकावासाचातहीपसमुषरूपे के यानि रूपिकव्याणि तानि "जे खेयम्ले से पज्जवजातसत्थनेयमे से असत्थरस नेयम्
कानिचिजानाति, कश्चित्तत्पर्यायांच, तानि च ममःपर्यायवा से पज्जवनातखेयो।" प्राचा० १ ३ १०१ उ° । Jain Education International For Private & Personal Use Only
www.jainelibrary.org