________________
पज्जंव
(२२७) अभिधानराजेन्धः।
पज्जव
धिकः। एवमेकैकप्रदेशपरिवृच्या चतुःप्रदेशाऽऽदिषु स्कन्धेवव- केवइया णं ते! सुयनाणपज्जया पपना एवं चेव, एवं गाहनामधिकृत्य हानिर्वृद्धिी तावक्तव्या यावदशप्रदेश- जाव केवननाएस्स, एवं मअन्नाणस्स मुय अणाणत कस्कन्धः । तस्मिंश्च दशप्रदेशकस्कन्धे एवं वक्तव्यम्-" जर होण परसहीणे वा उपएसहीणे वा. जाव नवपपसहीणे
य । केवइया णं ते ! विभंगनाणपजवा पाता। मोय. वा, मह अभहिए पपसमजदिए वा उपपसमम्भदिए पा०
मा! अणता विजमनाणपजवा पाता। जाव नबपएसमभाहिए इति ।" भावना पूर्वोक्तानुसारेण स्वयं
मानिनिबोधिकज्ञानस्य पर्यवाः विशेषधर्मा प्राभिनियोधिकझा. कर्तव्या । सङ्क्यातप्रदेशकस्कन्धसत्रे-(ोगाहणट्टयाए बुट्टा.
नपर्यवाः,ते च द्विविधाः,स्वपरपर्यायभेदात् । तत्र येऽवग्रहा. जबमिप इति) सङ्स्येयभागेन सङ्ख्ययगुणेन वेति । प्रस.
यो मतिविशेषाः कयोपशमवैचिध्यात्ते स्वपर्यायाः,ते चाऽनन्ता। कायातप्रदेशकस्कन्धे-(प्रोगाढणच्याए चाणवमिप - कथम एकस्मादवग्रहादेरन्योऽवग्रहाऽऽदिरनन्तजागवृष्या विति) असहयातभागेन सायातनागेन साचातगुणेनाऽस. शुकोऽभ्यस्त्वसंख्येयभागवृद्ध्याऽपरःसंख्येयनागवृड्या अन्यतरः अपातगुणेनेति । अनन्तप्रदेशस्कन्धेऽप्यवगाहनार्थतया चतु:- संश्येयगुणवृद्धद्या तदन्योऽसंख्येयगुणवृद्धयाऽपरस्त्वननगुलास्थानपतितता, अनन्तप्रदेशाधगाहनयाऽसम्भवतोऽनम्तनागा. वृरुचेति । एवं च संख्यातस्य संध्यातभेदत्वादसंख्यातस्य चामन्तगुणाभ्यां वृष्हिान्यसम्नवात्, (एगपएसोगाढाणं पोग्गः ऽसंख्यातभेदत्वादनन्तस्य चानन्तभेदत्वादनन्ता विशेषा नवमाणं भंते ! इत्यादि ) अन-( दबयाए तुल्ले पदेसध्याए न्ति, अथवा-तज्ज्ञेयस्थानन्तत्वात्प्रति झये च तस्य भिद्यमानग्वाणवडिप इति) दमपि विवक्षितकप्रदेशावगाढपरमाएबा- स्वात, अथवा मतिज्ञानमविनागपरिच्छेदैर्वरूपा छियमानमनदिकं द्रव्यमिदमप्यपरैकप्रदेशावगाढं द्विप्रदेशाऽऽदिक एव्य' स्तनए भवतीत्येवमनन्तास्तत्पर्यायाः, तथा ये पदार्थान्तरप. मिति । यार्थतया तुल्यता प्रदेशार्थतया षट्स्थानपतिता, म. यास्ते तस्व परपर्वाया,ते च स्वपर्यायेभ्योऽनन्तगुणाः, पनन्तप्रदेशकस्याऽपि स्कन्धस्यै कस्सिनाकाशप्रदेशेऽवगाहसंभ. रेषामनन्तगुणत्वादिति । ननु यदि ते परपर्यायास्तदा तस्येति चात् । शेष सुगमम् । एवं स्थितिनावाश्रयारयपि सूत्राणि नव्यपदेष्टुं युक्तं, परसम्बन्धित्वातअथ तस्य ते, तदान परप. उपयुज्य भावनीयानि (जहीगाहणाणं भंते! सुपएसिवा. योबास्ते व्यपदेष्टव्याःस्वप्सम्बन्धित्वादिति अत्रोच्यते-यस्मात्त. एमित्यादि) जघन्या द्विप्रदेशकस्य स्कन्धस्यावगाहना एक.
त्रासम्बद्धास्ते तस्मात्तेषां परपर्यायव्यपदेशो, यस्माचते परि. प्रदेशाऽस्मिका, सस्कृष्टा विप्रदेशाऽऽस्मिका । अझ अपान्तरानं
त्यज्यमानत्वेन तथा स्वपर्यायाणां स्वपर्याया एतदित्येवं बिनास्तीति मध्यमा न लज्यते । तत उक्तम् (मजहन्नुकोसो
शेषणदेतुत्वेन च तस्मिन्नुपयुज्यन्ते,तस्मात्तस्य पर्यवा इति न्य. गाहणो नस्थि इति) त्रिप्रदेाकस्य जघन्याऽवगाहना एकप्र.
पदिश्यन्ते, यथा असम्परूमपि धन स्वधनमुपयुज्यमानत्वादिदेशरूपामध्यमा द्विप्रदेशरूपा, उत्कृष्टा त्रिप्रदेशम्पा । चतुःप्रदेश. ति । आह चस्य जघन्वा एकप्रदेशरूपा, उत्कृष्टता चतुःप्रदेशाऽऽत्मिका,मध्यमा "जश्ते परपज्जाया, न तस्य श्रर वस्स न परपनाया।" द्विविधा-वैविध्यप्रदेशाऽऽस्मिका च,त्रिप्रदेशाऽस्मिका । एवं च
भाचार्य आईसति मध्यमावगाहनश्चतुःप्रदेशको मध्यमावगाहनचतुःप्रदेशा. जं तमिम असंबद्धा, तो परपज्जावववएसो ॥१॥ पेकया यदि होनस्तहिं प्रदेशतो हीनो नवति, अथावधिक चायमपञ्जायविसे-समारणा तस्स जमुवजुज्जति । सहतः प्रदेश तोऽधिकः। एवं पञ्चप्रदेशाऽऽदिषु स्कन्धेषु मध्यमा. सधणमिवासंबद्धं, हवंति तो पज्जवा तस्स ॥ " इति । घगाहनामधिकृत्य प्रदेशपरिवृख्या वृद्धिहीनिश्च ताबद्वक्तव्या (केवाइयाणं भंते ! सुयनाणेत्यादी) (एवं चेव त्ति) अनन्ताः . याचदशप्रदेशके स्कन्धे सप्तप्रदेशपरिवृतिः । सा चैवं वक्तव्या- तहानपर्यायाः प्रप्ता इत्यर्थः,तेच स्वपर्यायाः परपर्यायाचा तत्र "प्रजहन्नमणुकोसोगाहणए इसपपसिए अजहनमणकोसो. स्वपर्याया ये भूतज्ञानस्व स्वगता प्रकरथुताऽऽदयो नेदाः,तेचागाहणस्स दसपएसियस्म खंघस्न भोगाहणयाए सिय उनन्तायोपशमवैचिऽयविषयाऽऽननवाभ्यां श्रुतानुसारिणांबो. हीणे सिय तुल्ले सिय मजहिए, जहदीणे पपसहीणे दुपएस. धानामनन्तत्वादविभागपलिच्छेदानन्त्याच्च, परपर्यायास्त्वनदी० जाव सत्तपएसहीणे, अद मम्नहिए पपसभम्भाहिए त: सर्वभावानां प्रतीता एव । अथवा-श्रुतग्रन्थानुसारिकानं श्रु. कापसम्भहिए.जाव सत्सपएसम्भहिए।" इति । शेष सूत्रं सकानं, श्रुतप्रधश्चाक्षराऽऽत्मकोऽक्षराणि चाकाराऽऽदनि, स्वयमुपरि भावनीयं, सुगमस्वात, नबरमनन्तप्रदेशकोत्कृष्याव-तषां चैकैकमकरं यथायोगमुदात्तानुदात्तवारतभेदात्सानना. गाहनाचिन्तायाम्-(विईए चितुले इति)। उत्कृष्टावगाहनः सिकनिरनुनासिकभेदात् अपप्रयत्नमहाप्रयत्नभेदाऽऽदिभिश्च किलानन्तप्रदेशकः स्कन्धः स उच्यते यः समस्तलोकव्यापी संयुक्तसंयोगासंयुक्तसंयोगानेदात द्वयादिसंयोगभेदादभिधेयाss. स चाचित्तमदास्कन्धः, केवायसमुदातकर्मस्कन्धो वा,तयोचो. नम्त्याच नियमानमनन्तभेदं भवति, ते च तस्य स्वपर्यायाः प. भयोरपि दण्डकपाटमन्थान्तरपूरणकलक्षणश्चतुःसमयप्रमाण- रपर्यायाश्चान्ये ता एव । एवं चाऽनन्तपर्यापंतत् । पादचतेति तुल्यकालता। शेषसूत्रमापादपरिसमाप्तेः प्रागुक्तभावनानु- "एकेकमक्खरं पुण, सपरपज्जायनेयो भिम । सारेण स्वयमुपयुज्य परिभावनीयम् । प्रज्ञा०५ पद । (संहन- सम्बदबपज्जा-यरासिमा मुणेकवं ।। १॥ नानां पर्यायद्वारम, निर्ग्रन्थानां परिहारविशुद्धिकम्य च पयाय. जे लभर केवली से सवालसहिओ य पज्जवेगारो। द्वारं स्वस्वथाने)
ते तस्स सपज्जाया, सेसा परपज्जवा तस्स ॥२॥" इति । भाभिनिवाधिकाऽऽविज्ञानपर्याया:
पवं चाकराऽस्मकत्वेनाकरपर्यायोपेतत्वादनन्ताः श्रुतझानस्य
पाया इति। एवं "जाव"त्ति करणादिद रश्यम्-"केवस्या ण केवडया एणं भंते ! आजिणिबोहियनाणपजवा पसाता।।
भंते ! श्रोहिनाणपजवा पानता ?। गोयमा! अणंता प्रोहिनामोयमा ! अणंता आत्रिणियोहियना पज्जा पराचा ।। अपज्जचा पत्ता । केवश्या ण भते ! मापजवनापज्जवा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org