________________
पज्जव
प्रनिधानराजेन्द्रः।
पज्जव
चाउकाइयस्स दबट्टयाए तुल्ले, पदेसट्टयाए तुल्ले, ओगाह- संख्येयभागस्यासंख्येय भेदभिन्नत्वादवसेयमा स्थित्या हीनत्वमा पट्टयाए चनट्ठाण वडिए। लिईए तिहाणवमिए वमगंधर
धिकत्वं च त्रिस्थानपतितं, न चतुःस्थानपतितम्,अंसख्येयगुण
वृद्धि हान्योरसम्नचात् । कथं तयोरसम्भव इति चेत् ?। उच्यतेसफासमप्रमाणसुय अप्लाणअचक्खुदंसणपज्जवेहि य -
इह पृथिव्यादीनां सर्वजघन्यमायुः क्षुवकभवग्रहणं, कुखकहाणवमिए । वणस्सइकाइयाणं भंते ! केवश्या पजवा
जवग्रहणस्य परिमाणमावलिकानां द्वे शते षट्पञ्चाशदधिके पत्ता गोयमा ! अणंता पज्जवा पामना। से केणढे एं मुहूर्ते च द्विघटिकाप्रमाणे, सर्वसंख्यया क्षुल्लकभवग्रहणानां प. भंते ! एवं बुच्चइ-वणस्सइकाइयाणं अणंता पन्जवा पप्प- चषष्टिसहस्राणि पश्चशतानि त्रिंशदधिकानि ६५५३६ ।
उक्त चता। गोयमा! वणस्सइकाइए वणस्सइकाइयस्स दबट्ठयाए
"दोनि सया नियमा, छप्पन्नाई पमाणो होति । तुझे, पदेसट्टयाए तुझे, ओगाहणयाए चउट्ठाणवमिए ।
प्रावलियपमाणेणं, खुड्डागनवम्गहणमेयं ॥ १॥ हिए तिहाणवमिए, वमगंधरसफासमइप्रमाणमुयअ- पन्ना? य सहस्साई, पंचेच सयाई तह य पत्तीसा। म्याण अचखुदंसणपज्जवेहि य बढाणवडिए । से तेणढे एं खुड्डागभवग्गहणा, इति एते मुटुत्तेणं ॥ २॥" गोयमा ! बणस्सइकाइयाणं अणंता पज्जवा पमत्ता । वे- पृथिव्यादीनां च स्थितिरुत्कर्षतोऽपि संख्येयवर्षप्रमाणा, इंदियाणं पुच्छा । गोयमा ! वेदियाणं अणंता पज्जवा
ततो नासंख्येयगुणवृद्धिहान्योः सम्नवः। शेषवृद्धिहानिपसत्ता। से केणढे णं नंते ! एवं बुच्चइ-वे इंदियोणं अणंता
त्रिकभावना त्वेवम्-एकस्य किल पृथिवीकायस्थितिः
परिपूर्णानि द्वाविंशतिवर्षसहस्राणि, अपरस्य तान्यव सपज्जवा पत्ता । गोयमा ! वेदिए वेदियस्स दबटुया.
मयन्यूनानि । ततः समयन्यूनद्वाविंशतिवर्षसहसूस्थितिका ए तुल्ले, पदेसट्टयाए तुझे, नग्गाहणट्ठयाए सिय हीणे सिय परिपूर्णद्वाविंशतिवर्षसहसूस्थितिकापेक्कया असंख्येयनागतुझे सिय अभहिए । जदि हीणे असंखजानागहीणे
दीना, सदपेक्कया वितरोऽसंख्येयभागाधिकः, तथा एकवा संखेज्जाभागही वा संखेजगुणहीणे वा असंखेज्जगु.
स्य परिपूर्णानि बाविंशतिवर्षसहस्राणि स्थितिरपरस्य तान्ये
वान्तर्मुदूर्नाऽऽदिनोनानि । अन्तमहूर्ताऽऽदिकं घाविंशतिवर्षसह. णहीणे वा । अह अब्जाहिए असंखेज्जनागमजहिए वा
सूाणां संख्येयतमो नागः, ततोऽन्तर्मुहूर्ताऽऽदिन्यूनद्वाविंशतिवर्षसंखेजभागमन्नहिए वा संखेनगुणमन्नहिए वा असं- सहसूस्थितिकः परिपूर्णद्वाविंशतिवर्षसहसूस्थितिकापेक्वया सं. खेज्जगणमभहिए वा । ठिईए तिहाणवमिए, बालगंधर- स्येयभागहीनः,तदपेकया तु इतरः संख्यनागाज्यधिकः। तथा सफासाभिणिबोहियनाणसुअणाणमइप्रमाणसुय अम्मा
एकस्य द्वाविंशतिवर्षसहस्राणि स्थितिरपरस्यान्तमहतं मासो
वर्ष वर्षसहसू वा अन्तर्मुहूर्ताऽऽदिकं नियतपरिमाणया संख्यया अचखुदंसणपज्ज वेहि य बढाणवमिए । एवं तेइंदि
गुणितं द्वाविंशतिबर्षसहसस्थितिप्रमाणं भवति, तेनान्तमहूयाण वि, एवं चमरिदियाण वि, ण वरं दो दसणा च. ताऽऽदिप्रमाणास्थितिकः परिपूर्णद्वाविंशतिवर्षसदसूस्थितिकापेकवदंगणेहिं अचकवदंसणपज वेहि य उट्ठाणवमिए । पंचिं. कया संख्येय गुणहीनः, तदपेक्षया तु परिपूर्णद्वाविंशतिवर्षसहदियतिरिक्खजोणियाणं पजवा जहा णेरइयाणं तहा भा
सूस्थितिका संख्येयगुणाच्यधिकः । एवमकायिकाऽऽदीनामपि लियचा । मणुस्साणं जेते ! केवइया पजना पत्ता ?।
चतुरिन्डियपर्यन्तानां स्वस्वोत्कृष्टस्थित्यनुसारेण स्थित्या त्रि.
स्थानपतितत्वं भावनीयम् । तिर्यक्पश्चेन्जियाणां मनुष्याणां गोयमा! आणंता पज्जवा पसत्ता । सेकेणढेणं नंते !
च चतु:स्थानपतितत्वं, तेषामुत्कर्षतस्त्रीणि पट्योपमानि स्थिएवं बुचइ-मणुस्साणं णंता पजवा पासा। गोयमा! तिः । पश्योपमं चासंख्येयवर्षसहसूपमाणमतोऽसंख्येयगुणवृमाणुसस्स दवट्ठयाए तुबे, पदेसट्टयाए तुझे,उग्गाहणहाए
द्धिहान्योरपि सम्भवामुपपद्यते चतु:स्थानपतितत्वम् । एवं
व्यन्तराणामपि तेषां जघन्यतो दशवर्षसहस्रस्थितिकत्वादुत्कचउढाणवमिए । लिईए चउट्ठाणवमिप, वगंधरसफा
र्षतः पल्योपमस्थितिः, ज्योतिष्कवैमानिकानां पुनः स्थित्या साभिणियोहियनाणसुयनाणोहिनाणमणपज्जवनाण- त्रिस्थानपति तत्वं, यतो ज्योतिप्कामा जघन्यमायुः पल्योपमा. पज्ज वेहि य बहाणवडिए, केवलनाणपज्जवेहि तल्ले तिहिं भागः, उत्कर्षता वर्षलकाधिक पस्योपमं, वैमानिकानां जघन्य अमाणेहिं तिहिं दमणेहिं छट्ठाण वडिए, केवलदसणपज्ज- पल्योपममुत्कृष्ट प्रयलिशासागरोपमाणि दशकोटाकोटीसंवेहिं तुझे । वाणमंतरा ओगाहणहाए लिईए चउहाण
ख्येयपस्योपमप्रमाणं च,सागरोपमतस्तेषामप्यसंख्येय गुणवृद्धि
हान्यसम्भवात् । स्थितितः त्रिस्थानपतितता। शेषसुत्रभावना तु वडिया, बन्नादीहिं बढाणवमिया, जोइसियवमाणिया वि
सुगमत्वातू स्वयं भावीया, तदेव सामान्यतो नैरायिकाऽऽदीनां एवं चेव, नवरं विईए च उट्टाणवमिए तिहाएवमिया ।। प्रत्येक पर्यायाऽऽनन्स्यं प्रतिपादितम् | (असुरकुमाराणं भंते ! केवल्या पजवा पम्पत्ता इत्यादि ) इदानी जघन्याऽऽद्यवगाहनाऽऽद्यधिकृत्य तेषामेव प्रत्येक नक्त पवार्थः प्रायः सर्वेषप्यसुरकुमाराऽऽदिषु, ततः सकसमा | पर्यायानं प्रतिपिपादयिषुराहपि चतुर्विशतिदगमकसूत्रं प्राग्वद्भावनीयं, यस्तु विशेष उपदश्यते तत्र यत् पृथिवी कायिकाऽऽदीनामवगाहनाया अङ्गत्रा
जहन्नोगाहणाणं भंते ! णेरइयाणं केवइया पज्जवा पसमये यभागप्रमाणाया अपि चतुःस्थानपतितत्वं तदक्षणा पत्ता?। गोयमा ! अपंता पजवा पाता।से केपट्टेणं नं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org