________________
पच्चित्त अनिधानराजेन्द्रः।
पछित्त प्रथमस्य कार्यस्य दर्पलक्षणस्य संबन्धिनी दोऽऽदिपदभेदतो (गच्चंत व तस्स साहणो मनमिति) यदि मलं प्रायशितदशविधा दशप्रकारामालोचनां निशम्याऽऽकर्य परिभावितं,य- मापनो नवति तदेवं संदिशति-यो ऽन्यो दूरे साधुर्गच्छाथा नकाशब्देन मासः सूचितः, मासे मासप्रमेये प्रायश्चित्त- धिपतिर्विदति तस्य मूलं समीपं गच्छन्तु, तस्य समीपं ग. विषये (ने) भवतः पीमा व्रतषपीमा कल्याऽऽदिष्टपीमा स्वा मूलं प्रायश्चित प्रतिपद्यतामिति भावः । (अब्बावडा व पा पासीत् । साऽपिन (सुकत्ति ) शक्लै इति सांकेतिकी। गच्छे इति) अथानबम्थाप्यं प्रायश्चित्तमापनस्तत पर्व कथसंक्षेति बुद्ध्या ऽतीतं मासं तपः कुर्यात् ।
यति संदेश-यथा गच्छे अव्यापृता भवत, किश्चित कालं गयदि चातुर्मासं परामासं वा लघुप्रायश्चित्तमापनो भवेत, तदैवं च्छस्य वर्तमानिकामवहन्तस्तिष्ठन्तु ( अविश्या वा पविहरंतु कथयति
इति) पाराश्चिता प्रायश्चित्ताऽऽपत्तौ पुनरेवं संदिशति-किठिन पढमस्स य कजस्स य, दसविहमालोणं निसामेत्ता। कालमद्वितीयका एकाकिनः प्रविहरन्तु तदेवं दर्पणाऽऽस. नक्ख ते भे पीमा, चनमासतवं कुणमु सुके ॥६३३॥
बिते प्रायश्चित्तम् ।
अधुना कष्टप्ये यतनया सेविते प्राऽऽहपढमस्स य कन्जस्स य, दसबिहमासोयणं निसामेत्ता । ।
विइयस्स य कज्जस्स य, तहियं चञ्चीसतिं निसामेत्ता। नक्खत्ते भे पीला, उम्मासतवं कुणसु सुके ॥१३॥
नमुकारे आउत्ता, जवंतु एवं भणिज्जासि ॥६३७।। गायाद्वयमपि व्याख्यातार्थम् । एवं ता उग्घाए, अघाएँ ताणि चेच किएहम्मि ।
हितीयस्य कार्यस्य कल्ल्यलकणस्य संबन्धिी चतुर्विशति
निशम्याऽऽकर्य तत्रैवं संदिशति-नमस्कारे भवन्त भायुक्ता मासचनमासछम्मा-सियाणि छेयं अतो बुच्चं ॥६३५॥
प्रवन्तु, एवं भणेत ब्रूयात् । एवमुक्तेन प्रकारेण तावत् उद्धाते लघुरूपे मासचतुर्मास- एवं गंतुण तहिं, जहोवएसेण देहि पच्छित्तं । बामासलकणे प्रायश्चित्ते समापतितेऽनिहितम् । अनुदूघाते
आणाएँ एस भणितो, ववहारो धीरपुरिसेहिं ।।६३८॥ गुरुके समापतिते तान्येव मासचतुर्मासषयमासानि "किएहमि" इत्यनेन पदेन विशेषितानि वक्तव्यानि ।
एवमुक्तप्रकारेणाऽऽचार्यवचनमुपगृह्य तत्र गच्छे यथोपदेशेन द्यथा
ददाति प्रायश्चित्तम्। एष पाया व्यवहारः पुरुषैर्भणितः । "पढमस्स य कनस्स य, वसविहमाहोयणं निसामेत्ता। एसाऽऽणावहारो, जहावएसं जहकम जणितो (६३) नक्वते भे पीला, किरहे मासं तवं कुज्जा ॥१॥
एष आकाव्यवहारो यथोपदेशं यथाक्रम जणितः कथितः। ध्य. पढमस्स य कज्जस्स य, दसविहमाबोयणं निसामेत्ता।
१ उ० प्रक०। नक्वते भे पीला, चउमासतवं कुणसु किरदे ॥२॥
(१३) संप्रति तेषां चातुर्मासिकं प्रतिसेव्याऽऽलोचयेतपढमस्स य कज्जस्स य, इसविहमालोयणं निसामेता।
जे भिक्खू चानम्मासियं वा सातिरेगचाउम्मासियं मक्खत्ते भे पीमा, छम्मा सतवं कुणसु किराहे ॥३॥ (व्यं अतो वोच्छ ति) अतः परं दम् । उपलकणमेतत्
पा पंचमासियं वा सातिरेगपंचमासियं वा एतोस परिमूनाऽऽदिकं च वक्ष्ये।
हारहाणाणं अमयरंपरिहारहाणं पमिसवित्ता आलोएज्जा तदाह
अपलिउगीचय आओएमाणस्स उवणिज उवइत्ता करणिज्ज दिंतु व भेजाणं, गच्छंतु व तस्स साहुणो मुझं ।
चेयावमियं जाव पुत्वं पमिसेविय पच्छा पालोऽयं जाव अनावमा व गच्छे, अबिइया वा पविहरंतु ॥६३६।।
पलिचिएमाणस्स सम्वमेयं सगयं साहणियं० जाव आरुवाशब्दो विकल्पने । अथवा-यदि बेदप्रायश्चित्तमापनो भ
हियन्ने सिया॥३०॥ जे भिक्खू बहुसो चाउम्मासियं वा० बति तदैवं संदिशति-भवन्तो भाजनं छिन्दतु । अत्र विशेषव्याख्यानार्थमिदं गाथाद्वयमाह
एवं तं चेव आरुहियन्ने सिया॥१॥
इदं सूत्र परिहारप्रायश्चित्ततपःप्रतिपादकमतस्तविधेयमा"जाडगुन पणगे दस-राएँ तिनाग अफ पारसे ।
द--( णिज्जं बहत्ता इत्यादि ) यः परिदारतपःवीसाएँ तिनागृणं, भागाणं तु पणवीमा ||१||
प्रायश्चित्तस्थानमापनस्तस्य परिहारतपोदानार्थ सकलसामासच उमासबके, अंगुम चउरो तहेव च ।
धुसाध्वीजनपरिज्ञानाय सकलगच्छसमकं निरुपसर्गप्रत्ययं एए छेयवियप्पा, नायब्बा जह कमेणं तु ॥शा"
कायोत्सर्गः पूर्व क्रियते, तत्कणानन्तरं च गुरुबॅमे-अहं ते पञ्चके पावरात्रिदिवसप्रमाणे दे समापन्ने एवं संदेशं
कल्प्यस्थितोऽयं च साधुरनुपरिहारकः, ततः स्थापनीय स्था. कथयति-भाजन रूपस्याङ्गषम्नागं छिन्दन्तु । दशरात्रे च
पयित्वा यत्तेन सह नाचारणीयं तत्स्थाप्यते इति दे समापतिते त्रिभागमङ्गस्य भाजनं चिन्दन्तु । पञ्चदशे
स्थापनीयं वक्ष्यमाणमालोचनपरिवर्तनादि तत् सकरगच्च पञ्चदशरात्रे दे अमानस्य । विंशतो विंशतिरात्रिन्दि
समक्ष स्थापयित्वा करप्यस्थितेनानुपरिहारिकेण च यथायोबच्छेदे त्रिजागोनम गुलम् । पञ्चविंशती पञ्चविंशतिरात्रिन्दि
गमनुशिष्टपुपालम्भे परिग्रहरूपं वक्ष्यमाणवैयावृष्यं करणी. वच्छेदे धम्भागोनमहशुलम् । मासे मासप्रमाणे दे प्राप्ते परि
यम, ताभ्यां क्रियमाणेऽपि यावृत्ये स्थापितेऽप्यालोचनाऽऽदौ पूर्णमेकमागुनम । चतुर्मासे चत्वार्यङ्गनानि । एमासे षडङ्गु.
कदाचिस्किमपि प्रतिसवित्वा गुरोः समीपमुपतिष्ठेत-यथा भ. लानि नेद्यानि संदिशन्ति । एवमेते यथाक्रमेण दविक
गवन् ! अहममुकं प्रायश्चित्तस्थानमापन्नः। ततः (से वित्ति) ल्पा: संदेशा ज्ञातव्याः।
* ३७५ माथामुपजीव्येदं सत्रं व्याख्यायते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org