________________
(१०४) पच्चित्त अन्निधानराजेन्छः।
पच्चित्त "याई इंति निगमणं" इत्यस्य क्याल्यानमाह- लेन निर्गति । एवं यावनिर्विकृतिकन मिर्गवति । पर्व मसेतेण परं सरियादी, गंतुं सोहिंति पदुतरमलं तु ।
ऽपि नेतन्यं यावन्मूझं सेषित्वा निर्विकृति केन निर्गवति ।
एवं छेदे, एवं पारमासिके, एवं पाश्चमालिके, एवं चातुमासिके। मझनाणतेण करे, प्रायंचणजचनाणत्तं ।। ३२५ ॥
एवं त्रैमासिके, एवं मासिके, निन्नमासे, विशतिरात्रिन्दिवे, प. तस्मादनम्तरोदितात् पटात परंबातरमलं पटं सरिदादि । चदशराभिनिवे, दशरात्रिदिवे, पञ्चरानिन्दिय शमे, प्र. सरित् नदी। भादिशम्दान-लकूपतमागाऽऽदिपरिप्रहः । तत् एमे, षष्ठे, चतुर्थे, प्राचामाम्ले, एकाशनके, पूर्वा, निर्विकगत्या शोधयन्ति । एवं साधूनामप्यपराधपदानि दाऽऽविलिः तिकेच गमा वक्तव्याः, तथा एतेऽपि गमा रुष्टज्याः, सूत्रस्य पर्यायमण्डल्यादिरूपा गृहाद निष्काशनेन जिनाऽऽदयः शोध. सूचकत्वात् । निर्षिततिक सेधित्वा तेनैव निकृति केन बाध्यति। यन्ति । (मलनाणतेणेत्यादि) द्वितीयाऽऽदिपटेषु यथा यथा मम । निर्षिकृतिक कृत्वा पूर्वाचन निर्गच्छति । एवं यावधरमेण पारानामास्वं तथा तथा भारश्चनयानानास्वमपि । भादश्चनं माम. शितेन निर्गधति । तथा-पूर्वाई सेविस्वा पूर्वान निर्गति। गोमूत्रमजालिपिडकोखाऽऽदि पस्न माच्छोटनपिहनाऽऽदिषु पूर्षि सेविस्वा एकाशनेन निर्गवति । यावपरमेण एकाशन प्रयः । तमानास्वमपि । तथाहि-यथा यथा ममस्योपवयस्त.
सेविस्था पकाशनेन निर्गकृति । एकाशन सेवित्वा भाचामाथा तथा बहुतरगौमूत्राऽऽदिप्रकेपो, बहुतर भाचोतनपि- मलेन निर्गपति यावपरमेण । एवमाबामाम्लादिषप्यूर्ट. नाऽऽदिषु प्रयवस्ततो नवति । मलनानारखे भावनया
गमा वक्तव्याः। मामास्वमिव साधूनामध्यपराधपदेषु रागद्वेषापचयी मा
मत्र शिष्यः प्राssसाविपकिस्तपःक्रियाविशेषवृद्धिति।
जहम बहुमोमा-सियाई से बिय एगेण निग्गच्छे। बरमतृतीयभाण्याख्यानार्थमाह
तहममे बहुसोमा-सियाइ सेवियपदहिँ निग्गच्छे ।।२०। बगुएहि जलकुमेलिं, पहूणि वस्थाणि काणि विविमुके।
महमे मम्ये-
याशी पहुन् बारा मासिकाउदीनि परिभष्पमसाणि पहणि वि, काणि चि मुज्जति एकेणं ॥३६॥
हारस्थानानि सेषित्वा पकेग मासेन सोऽपराधकारी निर्गकानिचित्राणि तथाविधगाढमनामि पनि निर्जलकुटे. पति, अपराधपदानियोति, मम्दानुभावेन प्रतिसेवनायक. बिएण्यन्ति । एषमपराधपदाम्पपि तथाविधामि पनि साथ- तस्यात् । तथा एतदपि मन्ये बदुशो परनि मासिकानि सेविश्वा को बहुभिर्मासैः धिमालादयन्ति । एतेन चतुर्भो व्याया- कदाविपभिर्मासनिर्गमति, पदिलामानुजानप्रतिसेब. तः । तथा कानिचिवकपमहानि पखापयन जलकुरेन at कस्वा स्यादिति भावाभिमा प्राचार्याणामिति बकायम, यस्यति । एवं मन्दानुमायेकतानि पहम्पपि साधूनामपराध रागद्वेषपविभानिषशत एकैमिभापतिस्थामे सर्वमार्याधता. पदाम्पेकेन मासेन एखन्ति । एष पतीयो भा उपदर्शिता।
नामारोपणाभावात् । अब शिष्या माह-पथा रागवष्मिशतः प्राधित सत्रपदुकं वशम प्रायधिसंस्थान सेवित्वा दशमेनापति विपक्षमा, तथा कि रागोषहामिषशतामापचिहानि
पशम सेवित्वा नवमेन शुपति तब रात मागुक्तमेपर्शपतिरप्युपलया। प्राचार्य माss-अपक्षमा ।
पगुत्तरिया परत-करण व्या हालिनिग्गमणं । तथा तदेव पति
तेहिं तु दोसबुटी, सप्पत्ती रागदोसे ि॥ २२॥ नह ममे दसमं से-निकष निग्गच्छए । इसमेणं ।
एकोतरिका जमकरस्परविर्घटना नियमपितम्या । कि. तहमने इसमें से-पिकण नवमेण निग्गल्छ ॥३५॥ मुक्तं भवति - कोपि तपाविधापमा पर एकेन अमरेन महमे मम्-वधा दशमं प्रायभितं पाराशित प्रतिसेव्य परेमकामयते कोऽपिबदुसरममोशाभ्यां कुटायाम्। ततोऽपि बामेन पाराधितेन मापश्चिन निभति। तथा पतदपि पदुतरमनस्विमिा कुदा एवं पारद बहुसमा पनि कुरा एवं मम्पे-पशम पाराधित सविस्वा नबमेन अमवस्याप्यन प्राय- किमपि साधूनामपराधपदमतिप्रजूतरागद्वेषापयसापोपवित शिमग मिर्गसिति । माचार्य माह-सत्यमेतत् । स्वपर्यापमपरस्पादिरूपे पर पषाऽवस्थितामा पहिलो
शर्म सेविस्वा परान याति कदाविसबमेनामिनया एति । किमपि स्तोकरागद्वेषाव्यवसायोपचितं पशभिर्मा. गापपा सऽधोमुना गमा। सबितातेवाऽमी-पम से. से। ततोगपि स्तोकरागपाश्यवसायोपचितं चतुभिर्माले। विस्था लेगा सूर्य सेविस्वा देन मिचति । एवं पापमा. पषमेकहानिस्तावकन्या पावरिकमप्यपतररागपाध्यमसिकेन पाशमासिकेन चातुर्मासिकेन त्रैमासिकमालिक- सायोपषितमेकेन राखातीति । (ऐयावी होति मग्गमण)यथा. नमासिकेग-वक्तव्यम् । वयम सेविस्था मिसमासेन निर्ग: केऽपि पटा मतिमततकनिमममा पहानिर्गत्यहि सरित. माता पाम सेविस्वा विशल्या राबिन्धिवनिर्गति । पराम | कागादि गत्वा बहुभिगोमूत्रादिभियभिचामोरमपि. लेविस्था पक्षशानीराविम्दिबैर्मिगति रिशमं सेविस्या दश- हमप्रकार गुपयन्ति तथा मिर्गमतुल्या दादयो नयन्ति।त. मभक्तम निर्गकति पयम सेविस्था मामेव मिर्गमयति । वयम पाहि-विशिषतिप्रबलरागद्वेषाम्यवसायोपचितमपराधप सासेषित्वा पठेन निर्गति दशमं सेविस्वा चतुर्धन निर्गन. अनावशमेनपाराधिताभिधानेन याति। किञ्चित्तोडीमरागः ति वशमं सेवित्वा भावापेन निर्गच्छति । दशर्म सेविका पाण्यषसायोपचितमनषस्थाप्येन । ततो कीमतररागद्वेषाप काशमोन निगमति । दशमं सेविस्था प्रोग निर्गमयति। सायोपवितं मूलेन । ततोहीमतमरागषापपलायोपवितो. बसम सेविस्था निर्षिकसिकेन निर्गवति । तपा-समवस्थाप्यं | मादाय पर्यायादिहानिकाशमेन भवन्तिावतो मि. सेविस्वाभनवस्थापन निर्गपति। प्रमवश्याप्यं सेवित्वा ममममस्याश्वेदादयःकस्मादेवं प्राधिनहानिः। (मतमा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org