________________
पच्छित्त अभिधानराजेन्दः ।
पच्चित्त तह मन्ने मासियं से-विकरण चरमेण निग्गच्छे।।३।। कः प्रकालयति, तथाऽपराधपदानि जिनाऽऽइयो मासाऽऽदिभिः चोरको वाक्त-अहमेवं मन्ये-यथा मासिक परिहारस्थानं ।
शोधयन्ति । अथवा-निपन लेपम्य मनस्याजावा, कुटो जा. सेविस्था सोऽधिकृतः प्रायश्चिनप्रतिपत्ता पकेन, मासेनेति ग
कुटः, स दृष्टान्तः । अत्र चत्वारो नङ्गाः । एकं वस्त्रमेकम ज. म्यते । निर्गच्छति द्धयति । तथा आस्तामन्येन द्वैमासिकाऽऽदि
सकुटेन निर्वेपनं क्रियते १। एक वस्त्रमनेकै जेलकुटैः २। अने. ना। एतरप्यहं मन्ये । अतिशयख्यापनार्थ भयो मन्ये इत्युपादानम्।।
कानि वस्त्राणि एकेन जल कुटेन ३ । अनेकानि वनाएयने हैमासिकं सेवित्वा चरमेण पाराश्चितेन निर्गच्छति शुद्ध्यति ।
जेलकुटैः ४। एवं चोद केनोक्त सत्याचार्य श्राह-सत्यमेतत् , यदा मास
तत्र प्रथमहितीयनङ्गव्याख्यानार्थमाहकं सवित्वा कदाचिचरमेण शुद्ध्यति । इह मासिक सेवि एगुत्तरिया घमछ-करण छेयादि होंति निग्गमणं । स्वा मासेन शुद्ध्यनीत्यादिगमो गृहीतो, मासिक सेविस्वा च
एएहिँ दोसवुही, कप्पिज्जइ दोहि गणेहिं ॥ ३५३ ।। रमेण शुद्धयतीत्यन्तगमः । श्राद्यन्तग्रहणे मध्यमम्यापि प्रहमिति शेषा अपि गमाः सूचिताः, मासिकग्रहणेन तद् द्वै- एकोसरिका घटस्थावृष्टिषदकेन परिसमापयितव्या । मासिकाऽऽदीन्यपि । तद्यथा-यथा मासं सेवित्वा मासेन नि. इयमत्र जावना-कोऽप्यल्पमनः पट एकेन जलकुटेन शुगच्छनि, तथा मासं सेवित्वा द्वाभ्यां मासाच्यां निगच्छति , ध्यति, स गृह एव प्रकाल्यते । एष प्रथम नमः । मासं सेवित्वा विनिर्मासनिर्गति, मासं सेवित्वा चतुर्भि- ततो मनिनतरः कग्निमयो वा पटो द्वाज्यां कुटाभ्यां एकिमा. मसिनिर्गपति, मासं सेवित्वा पञ्चभिर्मासनिगच्छति मासं सादयति, सोऽपि गृह एव प्रकास्यते । ततोऽपि मलिनतर. सेवित्वा षनिर्मासनिर्गच्छति, मासं सेवित्वा देन नि- स्त्रिभिः कुटैः, सोऽपि गृहे प्रकाल्यते । एवमेकोतरिका वृद्धि गच्छति, मासं सेवित्वा मूलेन निर्गगति , मासं से. स्तावनेया यावत्कोऽपि मलिनतरः षनिर्जल कुटैः शुद्ध्यत्ति, वित्वा अनवस्थाप्येन निर्गच्गति, मासं सेवित्वा परमेण सोऽपि गृह एव प्रकाल्यते । अत्र वनस्थानीयान्यपराधपपाराचितेन निर्गच्छति । तथा द्वैमासिकं लेवित्वा द्वा. दानि मलस्थानीयानि रागद्वेशाध्यवसायस्थानानि, सजनितो भ्यां निगच्छति , द्वैमासिक सेवित्वा त्रिनिर्मासैनिगच्चति । बा कर्मसचयः, जन्नकुटस्थानीयानि मासिकाऽऽदीनि प्रायः एवं यावद् द्वैमासिकं सेवित्वा चरमेण निगंवात ।। श्चित्तानि। तथादि-अल्पमपराधपदमेकेन मासेन गुभ्यति, ततो तथा त्रैमासिकं सेवित्वा त्रिभिर्मासनिर्गवति, त्रैमासिकं गुर्वपराधपदं द्वाभ्यां मासाम्यां, गुरुतरमपराधपद त्रिभिर्मासेवित्वा चतुर्जिासनिर्गच्छति । एवं यावस्त्रैमासिक सेनि.
सः, ततोऽपि गुरुतरं चतुर्भिर्मासैयर्यावत् गुरुतरमपराधपदं ष. स्वा चरमेण निर्गच्चति । तथा चातुर्मासिकं सवित्वा चतुः |
जिनमासैः । (छयादि होति निग्गमणमिति) वे गादगाढतराss. भिर्मासैनिर्गच्छति , यावच्चरमेण निर्गच्छति । तथा पञ्चमा
दिमलाः परास्ते गृहान्निगत्य बहिः सरितमागाऽऽदि गत्वा प्रभूसिकं सेवित्वा पञ्चनिर्मासैनिंगच्छति । एवं यावच्चारमेण । तप्रजूततः कारगोमूत्रादिजिबहुवहुतरराच्चगेटनपिट्टनाऽऽदिनिगच्चति । तथा पापमासिक सेवित्वा पतिमांसमिर्गच्च- भिर्महन्महसमप्रयः शुक्रिमासादयन्ति । तथाऽपराधपदान्यपि ति, यावच्चरमेण निर्गच्छति । तथा ने सेवित्वा देन निर्ग- गाढगाढतराध्यवसायानिर्वसितानि वेवमनानवस्थाप्यपाराश्चि. स्पति, यात्रश्चरमेण निर्गच्छति । मूर्य सेवित्वा मूबेन निर्गच्छति,
तैः पर्यायाऽऽदिभ्यो निष्काशनेन शुध्यति । ततो मिर्गमतुल्याः यावश्चरमेण निर्गच्छति । अनवस्थाप्यं सेवित्वा अनवस्थाप्येन
छेदाऽऽदयो भवन्ति । अथ कथं जलकुटबहिनिगमतुल्यो मासा. निर्गच्छति, अनवस्थाप्यं सेवित्वा चरमेण निर्गच्छति ।
दिदाऽऽदय इति । प्रवाह-(पदि इत्यादि। एताभ्यामनअत्र शिष्यः प्राऽऽद-यस्मिनापने यत्तदेव दीयते तत् श्राप
स्तरोदिताभ्यांद्वाच्या स्थानाज्यांमासादिदा दिवकणाभ्यां सिसमं दानमुचितम् , अन्यारशे त्वासेविते यदन्याशं दायते
दोषवृद्धिस्तीवतीव्रतररागवेषाभ्यवसायवृद्धिः, तज्जनिता कर्मों
पचयवृद्धि; कल्यते विद्यते, ततो मासाऽऽदिच्छेदाऽऽदयो तत्र को हेतुः । आचार्य प्राह
जलकुटनिर्गमसमानाः। जिण निक्षेवणकुमए, मासे अपशिचमाण सट्ठाणं ।
साम्प्रतम् "पगुत्तरिया बमकपणं ति" व्याख्यानयतिमासेण विसुमिहिई, तो देति गुरूवएसेणं ॥ ३२॥
अप्पमलो होइ सुई, कोपमो जलकुमेण एक्केण । जिनाः केवलिनो, जिनग्रहणादवधिमनःपर्यायझानिनः चतुर्द
मनपरिकारे नवे, कुरूपरिवृती तुजा छन्न् ॥३श्चा। शनपूर्वधरा गृहीताः । एते यथावस्थिताः संकेशविशोधिपरिक्षाने अपराधनिष्पन्न मालिकाऽऽदि, भावनिष्पन्नं च वैमासि. कोऽपि पटोपम: सर एकेर जन्नकुटेन शुचिर्भवति काऽऽदि यथा विशुध्यति तदा तद्विशोधिनिमित्तं प्रायश्चिसंद. शुवति । एष प्रथमजङ्ग उक्तः । मतपरिकी कुटपरिवृद्धि. दति । तत्राध्यवसानेन मासे प्रतिसेविते यद्यप्रतिकुञ्चितमात्रा- भवति । सा च तावत् यावत् । तुशभो चिशेषणः । स चै. चयति ततस्तस्मिन्नालोचनायामप्रतिकश्चतः स्वस्थानं मास- तद्विशिनटि एकेन यावत् पदस्य शुभिग्रह पत्र क्रियते । इय. मेव प्रयच्छन्ति । अथवा--यानि द्वैमासिकाऽऽदीनां प्रायश्चि- मत्र नावना-बहुमत्रपटो द्वाभ्यां जन्नकुटाभ्यां शुवति । बहुत्तानामहा एयध्यवसायम्थानानि तेर्मासा प्रतिसबिता, तत एष | मनतरत्रिमिनल कुरैः। एवं मत्रपरिवृद्धा जनकुटपरिवृकिस्तामालादिभिलिविंशोत्स्यतीति जिनाः केवानिवनतः,श्रु. बदबसेया यावत् बहुमलतमः षर्जिलकुदैः। एते च गृह एव प्र. तव्यवहारिणो वा गुरूपदेशेनाधिकमपि प्रायश्चित्तं प्रयच्छन्ति। काल्यन्ते । एवमपराधपदान्यपि मासिकाऽऽदीनि माधूनां स्व. अत्र चार्थे-(निल्लेवणकुमए इति) निलेपनकुटपान्तः निःपः | पर्यायमण्मल्यादिरूपे गृहे एव स्थितानि मासिकाऽऽदिभिः को रजक, कुटो जनभूतो घटः । यथा जलकुरैर्वस्त्राणि रज- प्रायश्चित्तैः शोभ्यन्ते । एतेन द्वितीयो भा उपदर्शितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org