________________
पच्छित्त
अभिधानराजेन्छः।
पच्चित्त
यधिकदिनशतमाना सर्वोत्कृष्टा एकोनत्रिशत्तमा स्थापना ।। स्तव्यं यावत्पष्टिदिनशतमानायां त्रयस्त्रिंशत्तमायामारोपपूर्वाऽऽरोपणातो ह्यस्यामारोपणायां पञ्चदिनान्याधिकानि चो- णायामेकैकजघन्या पाक्तिकी स्थापनेति । तथा तृतीये स्थापरि हितानीत्येकोनत्रिंशदेवास्यामारोपणायां स्थापनास्था- पनास्थाने जघन्या १७चाहिका स्थापना । ततः पन्चामा नानि । तथा पञ्चविंशतिदिनायामारोपणायां जघन्या विशिका | प्रकेपेऽन्या मध्यमा दशदिना , ततोऽपि पच्चकप्रकेपेऽन्या पा. स्थापना , ततोऽन्या पञ्चविंशतिदिना मध्यमा , ततोऽप्यन्या
क्विकी। एवं पच पच प्रक्षिपता ताबद गन्तव्यं यावत्पश्च सप्त त्रिशहिना। एवं पञ्च पञ्च परिवर्कयता तावन्नेयं यावत्पञ्च- निरात्रिन्दिवशतप्रमाणा पश्चत्रिंशत्तमा स्थापनेति । तथा तृतीये पञ्चाशहिनशतमाना सर्वोत्कृष्टाऽष्टाविंशतितमा स्थापना । -
स्थाने जघन्याऽऽरोपणा पञ्चदिना, ततः पञ्चकप्रकेपेऽन्या म. स्यां हि प्रागुक्तयुक्त्याऽष्टाविंशतिः स्थापनास्थानानि । एवमु- ध्यमा दशदिना । ततोऽपि पञ्चकप्रक्केपेऽन्या पाक्तिका । एवं पश्च तरोत्तरारोपणासंकान्तावन्तिममन्तिम स्थापनास्थानं परिह
प्रक्रिपता ताबमन्तव्यं यावत्पञ्चसप्ततिदिनशतमाना सर्वोत्कृ. रता नाबमन्तव्यं यावत्पष्टिदिनशतमानायामारोपणायां जघ. ष्टा पत्रिंशत्तमा प्रागेपणेति । संप्रति संबंधभावना-पाचन्या विशिका स्थापनेति । यथा च प्रथमे स्थापनास्थाने, प्रा- दिनायां स्थापनायां जघन्या भारोपणा पञ्चदिना , ततोऽन्या रोपणास्थाने च प्रत्येक संवेधतश्च भावना कृता, तथा द्वितीये,
मध्यमा दिनदशकमाना, ततोऽपि अभ्या पाक्विकी। एवं पशु. तृतीये च कर्तव्या । तद्यथा-द्वितीये स्थापनास्थाने जघन्या
दिनां स्थापनाममुञ्चता पञ्च पञ्च परिवईयता तावन्नेयं स्थापना पाक्तिका , ततः पञ्चकप्रपेऽन्या विशतिदिना , तया- यावत्पत्रिशत्तमा पञ्चसप्ततिदिनशतमाना सर्वोत्कृष्ट प्रा. ऽपि पश्चकप्रकेपेऽन्या पश्चविंशतिदिना । एवं पश्च पश्च प्रक्ति- रोपणा। अस्यां पचत्रिंशदारोपणास्थानानि । तथा दशदि. पता तावन्तव्यं यावत्पञ्चसप्तरात्रिदिवशतप्रमाणा प्रयस्त्रि- नायां स्थापनायां जघन्या पत्रादिका आरोपणा , ततोऽन्या शतमा स्थापनेति । तथा द्वितीय स्थाने जघन्या प्रासंपणा दशदिना, ततोऽप्यन्या पाक्विक एवं दशदिनां स्थापनाममुच. पश्चाहिका, ततः पञ्चकमक्केपे दशाहिका , ततोऽपि पश्चकपक्केपे ता पच पच परिवर्षयता तावान्तब्यं यावदुत्कृष्टा चतुर्विंशपाकिक।। एवं पञ्च पञ्च परिवद्धं यता तावन्नेयं यावत्पञ्च- समा सप्ततिदिनशतमाना प्रारोपणेति । अस्यां चतुरिंशदा. पष्ठदिनशतमाना श्रयस्त्रिंशत्तमा सर्वोत्कृष्टा अारोपणांत । रोपणास्थानानि । एवमुत्तरोत्तरस्थापनास्थानसंक्रान्ती प्रइदानी संवेधभावना-पाक्विक्यां स्थापनायां जघन्या पश्चा. न्तिममन्तिम स्थानं परिदरता तावातम्यं यावत्पञ्चसप्तहिका प्रारोपणा , ततोऽस्या दशदिना मध्यमा , ततोऽप्यन्या । तिदिनशतमानायां स्थापनायाकैव जघन्या पञ्चदिना प्रा. पाक्तिकी , ततोऽप्यन्या विंशतिदिना । एवं पञ्च पञ्च परि. रोपणेति । तथा पञ्चदिनायामारोपणायां जघन्या पञ्चदिना वर्कयता तावद् गन्तव्यं यावत्त्रयस्त्रिशत्तमा पचषष्टिदिनश- स्थापना, ततोऽन्या मध्यमा दशदिना, ततोऽप्यन्या पञ्चदशदितमाना सर्वोत्कृष्ट प्रारोपणा । अस्यां त्रयस्त्रिंशदारोपणास्थाना- नामारोपणामपरित्यजता पम्न परिवर्षयता तावद् गन्तव्यं या. नि। तथा विशिकायां स्थापनायां जघन्या पश्चाहिका प्रारो- वत्पस्वसप्ततिदिनशतमाना सर्वोत्कृष्टा पञ्चत्रिशत्तमा स्थाप. पणा, ततोऽन्या दशदिना, ततोऽप्यन्या पाक्विकी । एवं विशि- ना। तथा दशदिनायामारोपणायां जघन्या पञ्चदिना स्थापना , का स्थापनाममुश्चता पञ्च पञ्च परिवर्द्धयता तावन्तव्यं या. ततोऽन्या मध्यमा दशदिना स्थापना । ततोऽन्या पनदशदिना। पत्पष्टिशतदिनमाना सर्वोत्कृष्टा द्वात्रिंशत्तमा प्रारोपणाम. एवं दशदिनामारोपणाममुश्चता पञ्च परिवर्द्धयमानेन तावद् स्था द्वात्रिंशदारोपणास्थानानि , पूर्वस्थापनातोऽस्यां पश्च. गन्तव्य यावत् सप्ततिदिनशतमाना सर्वोत्कृष्टा चतुर्विंशत्तमा कपरिवृद्धरन्ते पञ्चानां त्रुटितत्वात् पश्चविंशतिदिनायां स्था. स्थापना । एवमुत्तरोत्तरारोपणास्थानसंक्रान्तावन्तिममन्तिम पनायां जघन्या पञ्चाहिका श्रारोपणा , ततोऽन्या मध्यमा स्थान परिहरता तावन्नेयं यावत्पञ्चसप्ततिदिनशतमानायां प. दशदिना ततोऽप्यन्या पाक्तिकी । पञ्चपश्चविंशतिदिनानां उचत्रिंशत्तमायामारोपणायामकैव जघन्या पनदिना स्थापनेस्थापनाममुग्नता पञ्च पञ्च परिवर्कयता तावन्नेयं यावत् ति। चतुर्थे स्थापनास्थाने भारोपणास्थाने च न पञ्चकवृद्धिर्ना पञ्चपञ्चाशद्दिनशतमाना सर्वोत्कृष्टा एकत्रिंशतमा आरोप- पिपञ्चकापकृष्टिः , कि तु वृद्वि निर्वा एकातरा । ततो यद्यपि गा। एवमुत्तरोत्तरस्थापनासंक्रान्तावन्तिममन्तिमं स्थानं प. तद्भावना अधिकृतगाथाक्षराननुयायिनी तथाऽपि विनेयजनानु. रिहरता तावन्नेयं यावत्पञ्चसप्ततिरात्रिदिवशतमानायां प्रहाय क्रियते । तद्यथा-चतुर्थे स्थापनास्थाने जघन्या स्थापस्थापनायाकैब जघन्या एकाहिका अारोपणेति । ना एकदिना, अन्या मध्यमा द्विदिना, अन्या त्रिदिना । एवमे. तथा पवाहिकायामारोपणायां जघन्या पाक्विकी स्थापना, कै प्रतियता तावन्तव्यं यावदेकोनाशात्यधिकशतमाना स. ततोऽन्या मध्यमा विशतिदिना , ततोऽप्यन्या पञ्चविंशति- वोत्कृष्ट एकोनाशीत्यधिकशततमा स्थापनेति । तथा चतुर्थदिना । एवं पञ्चादिकामारोपणामपरित्यजता पञ्च पच प.
स्थाने जघन्याऽऽरोपणा एकदिना,ततोऽन्या मध्यमा द्विदिना,त. रिवर्द्धयता ताबद् गन्तव्यं यावत् पञ्चसप्ततिादनानां स.
तोऽन्या त्रिदिना । एवमेकैकं परिवर्द्धयता तावमतव्यं यावदेबास्कृष्टा त्रयरिंशत्तमा स्थापना , तथा दशाहिकायामारो.
कोनाशात्यधिकदिनशतमांना सर्वोत्कृष्ट एकोनाशीत्यधिकश. पणायां जघन्या पाकिकी स्थापना । ततोऽन्या मध्यमा विश
ततमा प्रारोपणेति । संप्रति संवेधभावना-एकदिनायां स्था. तिदिना, ततोप्यन्या पञ्चविंशतिदिना । एवं दशाहिकामा- पनायां जघन्याऽऽरोपणा एकदिना,ततोऽन्या द्विदिना मध्यमा,त. रोपणाममुश्चता पश्च पश्च परिवर्द्धयता तावद् गन्तव्यं यावत्
तोऽन्या त्रिदिना । एवमेकदिनां स्थापनाममुश्चता एकैकं परिव. सप्ततिदिनशनमाना सर्वोत्कृष्टा द्वात्रिंशसमा स्थापना । अ
यता तावद् गन्तव्यं यावदेकोनाशीत्यधिकदिनशतमाना सस्यां द्वात्रिंशदेव स्थापनास्थानानि , पूर्वारोपणातोऽस्यामारो
वोत्कृष्टा एकोमाशीतिशततमा आरोपणा । अस्यामैकोनाशीत्या पग्णायां पडनकवृद्धेरन्ते पजवानां श्रुटितस्वात् । एवमुत्तरोतरा |
धिकशतप्रमाणान्यारोपणास्थानानि । तथाहि-द्विदिनायां स्था. रोपणास्थानसंकान्तावन्तिममान्तिम स्थान परिहरता ताब! पनायां जघन्याऽऽरोपणा एकदिना, ततोऽन्या द्विदिना मध्यमा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org