________________
(१५४) पत्ति अभिधानराजेन्डः।
पच्चित्त विशिकायां विशिकारूपे जघन्ये स्थान स्थापनास्थाने जघ.
না, অgয়াঘাষনিয়নমা বা লিমা ग्यमारोपणस्थानमर्कमासमारोहयेत, स्वबुद्धावारोपयेत, जा
आरोपणा । ततः पचानामपगमे पश्चाशदधिकशतमा-- नीयादिस्यर्थः । तथा पने पक्कप्रमाणे जघन्ये स्थापनास्थाने
ना एकोनत्रिशत्तमा मध्यमा। ततोऽपि पश्चानामपगमे पश्चाशपश्चाई पञ्चाहप्रमाणं जघन्यमारोपणास्थानम । तथा पश्चाहन
शतप्रमाणा अष्टाविंशतितमा। एवं क्रमेणाधोऽधः पञ्च प. माणे जघन्य स्थाने पञ्चाई पश्चादप्रमाणमेव जघन्यमारो
च परिहापयता तावन्नेयं यावत् प्रथमा पक्कप्रमाणेति । तथा पणास्थानम् । पकाहे एकदिनप्रमाण जघन्ये स्थापनास्था
चाऽऽह-(पपणामत्यादि) एतेन पूर्वानुपृया पत्रपरि वृद्धिरूने जघन्यमारोपणास्थानमेकादमेव एकदिनप्रमाण एव ।
पेण, पश्चानुपूा पञ्चकापकृष्टिरूपेण प्रमाणेन, पूर्वानुपृया ज
घस्यपदादारभ्य पश्चानुपूर्या मुत्कृष्टात् स्थानात प्रति ताबसंप्रति प्रथमे स्थापनास्थाने या जघ-या स्थापना, या च उ.
तव्यं यावरमं स्थानं परिवृद्धौ सर्वान्तिमं स्थानं चरमम्, अपस्कृष्टा, तां प्रतिपादयति
कृष्ट जयस्यमादिमं चरममिति। अथवेयं गाथा अन्यथा व्यारणा होइ जहन्ना, वीसा राईदिया पुन्नाई। स्थापते-पूर्व किल स्थापनायामारोपणायां च प्रत्येकं जघन्यपामढे चेव सय, उवणा नकोसिया होइ॥ १७५ ।।
मध्यमोत्कृष्टभेद भिन्नानि स्थानान्युक्तानि, साम्प्रतमेकैकस्मिन्
स्थापनास्थाने जघन्याऽऽदो कियन्त्यारोपणास्थानानि, पकैकप्रथम स्थापनास्थाने जघन्या स्थापना भवति पूर्णानि परि
स्मिन वा प्रारोपणास्थाने कियन्ति स्थापनास्थानानीत्येतत् प्रति. पूर्णानि विशतिरात्रिन्दिवानि,विंशतिरात्रिदिवप्रमाणेतिभावः।
पादयति-(पंचराइं परिबुडी इत्यादि) पूर्वस्मात् पूर्वस्मात स्थापउत्कृष्टा जति स्थापना पश्चषणं शतं, पश्चषष्टयधिकं रात्रिन्दि.
नास्यानादारोपणास्थानाद्वोत्तरस्मिन्नुत्तरस्मिन् स्थापनास्थाने पानां शतम् । शेषाणि तु स्थानानि मश्यमानि ।
पारोपणास्थाने वा वृमिवति । यस्मिंश्च यदपेकया स्थापना. संप्रति प्रथमे भारोपणास्थाने या जघन्या आरोपणा, या चो- स्थाने भारोपणा,स्थान वा पञ्चानां वृद्धिर्भवति तस्मिन् नत्तद. त्कृष्टा, तां प्रतिपिपादयिषुराह
पेक्या स्थापनास्थाने भारोपणाचिन्तायम, अरोपणास्थाने वा प्रागेवणा जहन्ना, पनर राईदियाइँ पुन्नाई।
स्थापनास्थानचिन्तायामन्ते पञ्चानामपष्टिहनिनवति । एतेन नकोसं सढिसयं, दोसु वि पखेरगो पंच ॥ १७६ ॥
प्रमाणेन पचकपरिवृद्धिरूपेण पञ्चकहानिरूपेण च तावत झेयं
यावदे कत्रान्तिमं चरममपरत्राऽऽदिमं चरममिति । तयाहि-विशि. प्रथमे प्रारोपणास्थाने जघन्या प्रारोपणा पानि पञ्चदश कायां स्थापनाथांजघन्या पाक्तिका श्रारोपणा,ततोऽन्या विशिका, रात्रिन्निवानि, उत्कृष्ट पुनरारोपणां जानीयात् षट्रिशतं षष्टय ततोऽप्यन्या पञ्चविंशतिदिनमाना ततोऽध्यन्याप्रिंशिका एवं पञ्च धिकं रात्रिदिवशतं, शेषाणि तु स्थानानि मध्यमानि, तत्परि- पञ्च भारोपयता तावन्ने यं यावत् तस्यामेव बिंशिकायांसास्कझानार्थमाह - (दोसु वि पक्खेवगा पंच) द्वयोरपिस्थापनाऽऽरो. टावधिकदिनशतप्रमाणा त्रिंशत्तमा प्रारोपणा तथा पञ्चधिपणयोः प्रत्येक जघन्यपदादारभ्योत्तरोत्तरे मध्यमस्थाने प्रक्षे. शतिकायां स्थापनायां जघन्या पाक्षिकी प्रारोपणा ततोऽयम्या पकः पञ्च पश्चगरिमाणो ज्ञातव्यो यावदुत्कृष्ट पदम् । इयमत्र त्रिंश दिना । एवं च परिवर्कयता तावातव्यं यावदेकोनप्रिंशभाचना-प्रथम स्थापनास्थाने जघन्या स्थापना विशिका, ततः
तमा पञ्चपञ्चाशइधिकदिनशतमाना सर्वोत्कृष्ट प्रारोपणा । पश्चकप्रकरे अन्या द्वितीया पञ्चविंशतिदिनमाना, ततः पुनः अस्पामेकोनत्रिशदारोपणास्थानानि, पूर्वस्थापनापेकया अस्याः पञ्चकरकेपे तृतीया त्रिशहिना । एतं पञ्च पञ्च परिवर्कयता ताव स्थापनायाः पञ्चभिर्दिनः परिवर्द्धमानतया पर्यन्ते पश्चानां दिनाबनय यावत्पश्चपाएरात्रिदिवशतप्रमाणा त्रिंशत्तमा स्था- नां श्रुटितत्वात्। एवमुत्तरत्रापि भावनीयमा तथा विशाहनाया पनेति । तथा प्रथम प्रारोपणास्थाने जघन्या प्रारोपणा पक्क- स्थापनायां जघन्या पाकिको आरोपमा ततोऽप्यन्याविंशतिदि. प्रमाणा, ततः पाचकरकेपे विशतिदिनप्रम णा द्वितीया, ततो- ना। ततोऽप्यन्या पञ्चविंशदिना । एवं पश्च पञ्च परिवईयता ताबऽपि पञ्चकप्र के पञ्चविंशतिदिनमाना तृतीया । एवं यात्तरं नेयं यावत्सर्वोत्कृपा पञ्चाशशतदिना स्थापना,विशतितमारोपश्च पश्च परिवईयता तावन्नेयं यावत् पयधिकरात्रिदिवश- पणामस्यामठाविंशतिरारोपणास्थानानि । तथा पश्चशिहिनातप्रमाणा त्रिंशत्तमति।
यां स्थापनायां जघन्या पाक्षिकी प्रारोपणातितोऽन्या विशतिएतदेव सुव्यक्तमाह
दिना। ततोऽप्यन्या पश्चविंशतिदिना। एवं पञ्च पश्चाऽऽगेपयता पंचएहं परिबुटी, उक्किट्ठा चेव होइ पंचएई।
ताचगन्तव्यं यावत्सवात्कृष्टा पञ्चचत्वारिंशदिन शतमाना सप्त.
विशतितमाऽऽरोपणा । अस्यां सप्तविशतिरारोपणास्थानानि, एएण पगारोए, नेयम् जाव चरिमं ति ॥ १७७॥
कारणं प्रागेवोक्तम् । एवमुनरोत्तरस्थापनासक्रान्ताचम्तिममस्थापनायामारोपणायां प्रत्येक जघन्यपदादारभ्योत्तरोत्तर- न्तिम स्थान परिहरता तावन्नतव्यं यावत्पश्चषष्टिदिनशतायां स्थाना झालायां पञ्चानो परिवृद्धिी नव्या प्रत्येकम् । एवमेव त्रिंशत्तमायां स्थापनायामेकैव जघन्या पाक्षिका आरोपणा, चान्तिमस्थानादारभ्य क्रमेणाऽधोऽवस्थानजिज्ञासायां पञ्चा- नान्यति । तथा पाक्विक्याम रोपणायां जघन्या विंशतिदिना नामकृष्टिहानि वस्यवसातव्या । तद्यथा-पचयधिका रा. स्थापना, ततोऽन्या पञ्चविंशतिदिना मध्यमा, ततोऽप्य. त्रिदिवशतप्रमाणा सर्वोत्कृष्ट त्रिंशत्तमस्थापना, ततः पश्चाना. न्या त्रिंशहिना । एवं पञ्च पञ्च परिवर्डयता तावन्तव्य मपसारणे रात्रिन्दिपश्यधिकशतमाना एकोनत्रिंशत्तमा यावत्पश्चषडिदिनशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा स्थापना । मध्यमा । ततोऽपि पञ्चानामपगमे पञ्चश्वाशदधिकशतप्रमा. तथा विशिकायामारोपणायां जघन्या स्थापना विशतिदिना, णा अपाविंशतितमा एवं क्रमे गाधोऽधस्तात्पञ्चपञ्चपरिहापय- नतोऽन्या मध्यमा पश्चशितिदिना, ततोऽप्यन्या त्रिशहिना । ता तावन्तव्यं यावत् विशतिदिनप्रमाणा प्रथमा स्थापना।। एवं ययोत्तरं पञ्च पश्च विलगयता तावद् गग्तव्यं चावत्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org