________________
पन्छित्त
अभिधानराजेन्द्रः ।
पच्छित्त
नत्पद्यते यस्मादिति उत्पत्तिः, अर्थस्योत्पत्तिर्यवहार उच्यते, लाई मोतुं अन्नं न किंचि वश्यं । वेजो भण-कंदादाहिं तस्थामारपसे। करणव्यवहारे असशनिवेदने दएकः । य. | ते निकरिसियं सरीर, तो थयं पिवाहि । तेण पीयं सुदयरं । मत्र भावना-यथा कोऽपि पुरुषोऽपम्यायपीमितो राजकर- गिनाणीभतो पणो पच्छितो चिजो। तेण भणियं-सम्मं कहेहि। गमुपस्थितो निवेदयति-अहं देवद सेना उपन्यायेन पीडितः ।
कहियं-मच्छी मे खश्तो । ततो विजेण संसोहणवमणविरेथणततः कारणिकाः पृच्छन्ति-कथमन्यायः संवृत्तः । सोऽकथ.
किरियाहि लट्ठीको । इमो उवणयो। जो पलिनन तम्स यत् कथिते करणः प्रतिव्रते, पुनः कथय । ततो भूयः कथयति । पश्चिमकिरिया न सका गुण का सम्मं । पुण इयरे रोग श्राततः पुनरपि वृत-भूयोऽपि कथय । तत्र यदि तिसृष्यपि सोयंतस्स सका।" बेवासु सरश बक्ति ततो ज्ञायते यथा अनेन यथावस्थितः
त्रैमासिकम्सद्भावः कथितः । अथ विसरशं, ततो जानाति करणपतिः,एष
जे भिक्खू तेमासियं परिहारट्ठा पमिसेवित्ता प्राप्रतिकुळच्य कथयति; ततः स निर्सयति किमिति राजकुबेऽपि
लोएजा, अपलिगंचियं आलोएमाणस्म तेमासियं, समागतस्त्वं मृषा वदसीति पूर्व मायामृषाप्रत्ययं द एक ते (पच्छ यवहारो इति) पश्चाद् व्यवहारः कार्यते । व्यवहारेऽपि यदि
पलि चियं प्रायोएमाणस्स चउमासियं ॥ ३॥ परो जितो जवति ततो द्वितीयवेवं दएमयते । एष दृष्टान्तः। (जे निक्खू तेमासियं परिहारहागामित्यादि) अत्र व्या. दाष्टान्तिकयोजनामाह-(क्य इत्यादि) एवमुक्तप्रकारेण लोको ख्या पूर्ववत् नबरं त्रैमासि कमिति त्रिभिमसिनिर्वृत्तं त्रै.. सरेऽपि वारत्रयमालोचनादापनेन यदि कुश्चितो भावो ज्ञातो मासिकम् । शेषं तथैव । केवलं त्रयो मासा अवस्थिताः, अन्यो भवति । ततस्तं कुश्चितनावं कुटिलभावं सात्वा पूर्वमा. मायाप्रत्ययनिष्पन्नश्चतुथों मासो गुरुदीयते इति चातुर्मामार्यो निर्सयति-किमित्यालोचनायामुपस्थितो मृषा बद- सिकम् । अत्र प्रतिकुश्चिकस्य दृष्टान्तः । तद्यथा-"दो रायासि। ततः (दंड ति) प्रथमतो मायानिष्पन्नेन मासगुरु- णो संगाम संगामेति । तत्थ पगस्स रमो पगो मणूसो सरसणंप्रायाचिलेम दराडयनि, पवाद यदापन्नं मासिकं, तेन द्वि. णं अतीव वद्धभो,सो बहूहि सल्लेहि सहितो।तेतस्स मछे बेज्जो नीयवेलं दपम्यति ।
अबणे, वणिजमाणेहि य सल्लेहिं सोऽतीव दुक्वाविज्जः । अथ वारत्रयमासोचनादापने ऽपि कथं श्रुतव्यवहा. तो पकम्मि अंगे सल्लो थिज्जमाणो वि क्वाविजामि ति रिणो मायामन्तर्गतां लक्कयन्ति । तत श्राह
घेजस्स न कहितो। ताहे सो तेग सल्लेण विघट्टमाण पतं श्रागारहि सरेहि य, पुवावरवाहयाहि यगिराहिं। न गेएहस, मुबली भवति । पुणो तेण पुच्छमाणेण निना कुंचिय नावं, परोषखनाण। ववहरंति ॥१४॥
ब्बंधे कहियं । नीणितो सखे, पच्ग बन जातो।" अत्राप्यु. श्राकारा शरीरगता जावविशेषाः, तत्र यः शुद्धस्तस्य स.
पनयः प्राम्बत।
चातुमासिकम्घेण्याकाराः संबिनभायोपदर्शका नवन्ति, इतरस्थ तुन तादृशाः । स्वरा अमातोचयतः कस्य व्यक्ता विस्पष्टा अनु.
जे भिवा चानुम्मासिय परिहारट्ठाणं पमिसेवित्ता जिताइच निस्मरन्ति, इतरस्य स्वव्यक्ता अम्पा कुभित
आलोएज्जा, अपमिचियं पामोएमालस्स चाउम्मासि यं, गदाश्च । तथा शुद्धवाणी पूर्वापराच्याहता,तरस्य तु पूर्वा- पनि चियं पालोएमाणस्स पंचमासियं ।। ४॥ परविसंवादिनी । तत एवं परोकशानिनः श्रुतव्यवहारिण आ.
अस्य व्याख्या प्राग्वत, नवरं प्रतिकुश्चनानिष्पनः पञ्चमो कारैः स्वरैः पूर्वापरयाहताजिश्व गार्मिस्तस्याऽऽसोचकस्य
गुरुमासोऽधिको दीयते इति पाश्चमासकम् । अत्र प्रतिकुञ्चितनावं कुटिलनावं ज्ञात्वा तथा व्यवहरन्ति; पूर्व माया
कुश्चके दृष्टान्तो मालाकार:-"दो मालागारा,कोमुंदीवारो प्रासप्रत्ययेन प्रायश्चित्तदान दरम्यन्ति, पश्चादपराधप्रत्ययेन
श्रीभूतो ति पुष्पाणि बहणि पारामासो नस्चिगिता बी. प्रायश्चित्यमेनेति भावः ।
है।ए कलेकणं एगेगा पागडाणि कयाणि । बीपण न पागद्वैमासिकं प्रायाश्चनम्
माणि कयाणि । जेण पागमाणि कयाणि नेण बद्वानो लद्धो, ने निक्ख दोमाभियं परिहारहाणं पम्मेि वित्ता पाना- जेण न पागडाणि कयाणि तस्स न कोइ कयगो अल्लीणो, एजा, अपन्निचियं माझाएमागास्स दोमासियं, पाल
तेण नकको बानी । पचं जो मूल गुणाबरादे, उत्सरगुणावराहे चियं पासोएमाणस्म तिमासियं ॥ २॥
यन पगडे सो निमाण लानं न ल ह ।"
__ पाश्चमासिकं पागमासिकं चयो भिक्षुर्वाभ्यां मासाभ्यां निवृत्त वैमासिक परिहारस्थानं
जे भिक्खू पंचमासियं परिहारहाणं पडिसेवित्ता प्रानोप्रतिसेव्य मालोचयति, तस्याप्रतिकुच्य मायामकृत्वा आ. लौचयतो द्वैमासिकं प्रायश्चित, शुभत्वात् । प्रतिकुडच्यालो.
पज्जा, अपलिनंचियं अालोएमास्स पंचमासियं, पलि. चयतस्त्रैमासिकम्, प्रतिकुञ्चनानिष्पन्नस्य गुरुमासस्य प्रकपात। चियं पालोएमाणस्स छम्मासियं । कह द्वैमासिक परिहारस्थानमापनस्य प्रतिकुश्च कस्य दृष्टान्तः। (जे भिक्खू पंचमासिय परिहारहाणमित्यादि ) इदर्माप कुश्चिको नाम तापसः। तद्यथा-"कुंचिगो तासो, सो फलाणं तथैव, नानास्वमिदमा प्रतिकुश्चनायां पष्ठो गुरुमासोऽधिको दी. अहार अवि गतो, तेण नदीप सय मतो मच्छो दिहो । यने इति पागमासिकम् । अब प्रतिकुक्षके मेघरातः यथा. तेण अपसागारियं परत्ता स्वस्तो, सस्त तेण अणुचिया- "मेधे। गाजता नामेगे.मो परिसिता। एवं तुम पिानोपमित्ति कारण अजारतेण गेलनं जायं, तेण विजो पुस्तियो । बेजा। गजिता निजितं का पालो उमादत्तो, पलि चंबोसिमा दि. पच्च-किं ते खझ्य,जनी रोगी अपनी?मावसो भण-फ- प्रतिमा भवाहि सम्म प्राप्नोपहि।"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org