________________
भाव अभिधानराजेन्द्रः।
भाव वोमाइ निच्चजायं. न नायए तेण सम्बहा सोम्म ! मिति प्रत्यक्षत एवं नोपलभ्यते ! . समताविपर्ययो वा कथ इय दन्वतया सवं, भयणिजं पजवगईए ॥ १७३१ ॥
न स्यादिति वाच्यमिति ॥ १७३२ ॥ इस कार्य घटाऽऽदिकं विवक्षया किमपि जातं जायते, किश्चिदजातं, किश्चिजाताजातं, किञ्चिजायमानं, किञ्चिन्नु सर्व
सामग्गिमभो वत्ता, वयणं चस्थि जइ तो कत्रो मुखं । था न जायत इति । अथ यथाक्रममदाहरणानि-1 रुवी
अह नत्यि केण भणियं,बयणाभावे सुयं केण १।१७३३॥ स्वादि) रूपितया घटो जातो जायते, मृपतायाः प्रागपि भा. सामग्री उशिराकण्ठोष्ठतालुजिकाऽऽदिसमुदायाऽस्मिका वात्, तद्रूपतया जात एव घटो जायत इत्यर्थः । संस्थानतया तन्मयः सामन्यात्मको वक्ता, तद्वचनं चास्ति न वा?। यआकारविशेषेण पुनः स एवाजातो, जायते, मृत्पिण्डा55 द्यस्ति, तर्हि कुतो जगच्छून्यत्वं, तद्वक्तृवचनसावेनैव व्यभि. घवस्थायामाकारस्यासम्भवातू, मृदूपतया, प्राकारविशे- चारात् ? । अथ तद्वक्तृवचने न स्तस्तहि वक्तृवचनाभावे षेण चेति द्वाभ्यामपि प्रकाराभ्यां जाताजातो जायते । तदन- केन भणितं शून्यं जगत् १. न केनचित् । सर्वशून्यत्वे च प्रतिपार्थान्तरभूतत्वाव घटस्य । तथा अतीतानागतकालयोर्षिना घस्याध्यभावात् केन तत् शून्यवचः क्षुतमिति ॥ १७३३ ॥ नुत्पन्नत्वात् क्रियाऽनुपपत्तेर्वर्तमानसमय एव क्रियास
अत्र परभिप्रावमाशङ्कय परिहरनाहद्भावात्तत्समयं वर्तमानसमयं जायमानो जायते । किञ्चित जेणं चेव न वत्ता, क्यणं वा तो न संति वयणिजा। सर्वथा जाताऽजाताऽऽविप्रकारेन जायते । किं पुनस्तदित्या
भावा तो सुष्पमिदं, वयणमिदं सबमलियं वा ॥१७३४॥ ह-(पुखको उ इत्यादि) पूर्वकृतस्तु पूर्वनिप्पो घटो घटतया जाताजाताऽऽदिविकल्पानां मध्यादेकेनापि प्रका.
जइ सच्चं नाभावो, अहालियं न पमाणमेयं ति। रेण न जायते, पूर्वमेव जातत्वात, किं घटतयैव न जायते । अभुवयं ति व मई, नाभावे जुत्तमेयं ति ॥१७३५ ॥ नेस्याह-(परपज्जापहि ति) तथा पटाऽऽदिगतैः परपर्याय.
येनैव न वक्ता, नापि च वचनं. ततस्तेनैव न सन्ति वचः श्व घटो न जायते, स्वपर्यायाणां पूर्वमेव जातत्वात्, परप
नीया भावा इत्यतः शून्यमिदं जगदिति । अनोच्यते-यदेयायैश्च कदाचित कस्याप्यभवनात् । स्वपरपर्यायैः पूर्वकृ.
तक्तृवचनवचनीयानां भावानामभावप्रतिपादकं पचन तघटो न आयते, जाताजातपटवरविषाणदिति भाषः।त.
तस्लत्यमलोकं चा?। यदि सत्यं, सद्यस्यैव सस्यवचनस्य स. था जायमानोऽपि वर्तमान क्रियाक्षणसमये पटतया घटो
बाबानाभाषः सर्वभाषानाम् । अथालीकमिदं वचनं, तईन जायते, पररूपतया कस्याऽप्यभवनात् । कि पूर्वकतो घ.
प्रमाण मेतत् मतो नाताशून्यतासिद्धिमय यथा तथा पाडट एवेत्थं न जायते, आहोस्विदम्यदपि किश्चिम जायते ।
भ्युपगतमस्माभिःशून्यताप्रतिपावकं वचनम् मतोऽस्मदचन त्या-(बोमाईत्यादि) न केवलं पूर्वकृतो घटी घटतयान
प्रामाण्यात शून्यतासिद्धिरिति तष मतिः नवं यतः "सत्यम् , जायते, तथा प्योमाऽऽदि च तेन कारणे सौम्य सर्वथा जाता अदिभिः सबैरपि प्रकारैर्न जायते, येन किमित्याह-येन नित्य
अलीकं कषयेदमभ्युपगतम्?"इस्यादि पुनस्तदेवाऽऽवर्तते।
किं च-अभ्युपगन्ताऽभ्युपगमोऽभ्युपमनीयं वेत्येतत्त्रयस्य जातं सर्वदाऽवस्थितं हेतुबारेणं विशेषणमिदं नित्यजातत्यान्न
सद्भावेऽभ्युपगमोऽप्येष भवतो युज्यते, न च सर्वभावानामा जायत इत्यर्थः । उक्तस्यैवार्थस्योपसंहारव्याजेन तात्पर्यमुपद
भावे एतत्त्रयं युक्तमिति ॥ १७३४ ॥ १७३५॥ शयमाह-(इयेत्यादि) इत्युक्तप्रकारेण सर्वमपि घटपटव्योमा.
अपिचऽऽदिकं वस्तु द्रव्यतया द्रव्यरूपेण 'न जायते' इतीहापि संघ. ध्यते,तद्रूपतया सदाऽवस्थितस्वादिति भावःपर्यायगस्या पर्या
सिकयासु किन तेलं.सापग्गीभो तिलेसु वि किमथि। यचिन्तया पुनः सर्व भजनीयं विकल्पनीयम् । पूर्वजातं घटा.
किंवन सव्वं सिज्झइ,सामग्गीयो खपुष्फा॥१७३६॥ उऽदिक रूपाऽऽदिभिः स्वपर्यायैरपिन जायते, पूर्वजातत्यादेव,
सर्वभावानामसखे सर्वोऽपि प्रतिनियतो लोकम्यवहारः स. अजातं तु तत्स्वपर्यायैर्जायते,परपर्यायैस्तु किञ्चिदपि न जाया
मन्छियते तथाहि-भाषाभावस्य सर्वत्राविशिष्टत्वात्किमिति ते, इत्येवं पर्यायचिन्तायां भजना। एतश्च प्रायोवर्शितमेवेति ।। सिकताकणसामग्रीतस्तैतं न भवति. तिलाऽदिसामध्यां वा ॥ १७२८ ॥ १७२६ ॥ १७३० ॥ १७३१ ॥
तकिमस्ति । किंवा खपुष्पसामग्रीतः सर्वमपि कार्यजातं अथ यदुक्तं- 'सर्व सामग्रीमयं दृश्यते, सर्वाभावे च कुतःसा.
नसिध्यति। न चैवं,तस्मात्प्रतिनियतकार्यकारणभावदर्शना. मग्री!,' तत्र प्रतिविधानमाह
भाभावसामग्रीतः किमप्युत्पद्यते, किं तु यथास्वभावसादीसइ सामग्गिमय, सम्वमिह स्थि न य सा नणु विरुद्धं ।
मग्रीतः तथा च सति न शून्यं जगदिति ॥ १७३६ ॥
किंचघेप्पइव न पच्चक्खं, किं. कच्छपरोमसामग्गी । १७३२॥
सव्वं सामग्गिमयं, नेगतोऽयं जमोऽणुरपएसो । इह यदुक्तं-"सर्वमपि कार्य सामग्यात्मकं श्यते, सर्वाभावे मजास्ति सामग्री ।" इति। तदेतद्विरुखमेव, प्रस्तुतार्थप्रति.
श्रह सो वि सप्पएसो,जस्थावत्था स परमाणू।।१७३७।। पादकत्वात् , बचोजनककण्ठष्ठिताल्वादिसामग्या:प्रत्यक्षत सबै सामग्रीमयं सामग्रीजन्यं वसिषस्ययमपि नैकान्तः , एवोपनम्धेः। अथ बूषे-अधिोपप्लवादविद्यमानमपि श्य- यतो द्वषणुकाऽऽदया स्कन्धाः सप्रदेशत्वावधादिपरमाणुज. है। यत् उक्तम्-"कामस्वप्नभयोन्माद-रविद्यापपलवात्तथा। स्यत्वावन्तु सामग्रीजन्याः परमाणुःपुनरप्रदेश इति न केन. पश्यन्त्यसम्तमप्यर्थे, जनाः केशन्दुकाऽऽदिवत् ॥ १॥ इति ॥ चिजन्यते,इति कथमसौसामग्रीजन्यः स्यात् । अस्ति चासौ. यवं, तीसत्वे सामान्येऽपि कच्छपरोमजमकसामग्री कि कार्यलिङ्गगम्यत्वात् । उक्तं च-"मूरगुरप्रदेश, कारणमन्त्यं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org