________________
भरह
भो देवानुप्रिया ! यूयं हस्तिस्कन्धवरगताः विनीताया राजयाम्याः शृङ्गाटकचतुष्कस्वरा 55दिषु प्रयातेषु आस्पदेषु मदता महता शोषयन्नोजस्तो ज ल्पन्नः अत्र शत्रन्तस्थापि अविवक्षणाक्ष कर्मनिर्देशः, श्र मी चिनम् उच्छुकंपा द्वादश संवत्सराः कालो मानं यस्यास्तीति द्वादशसंवत्सरिक प्रमोद प्रमो ब-यत घोषयित्वा च ममेतामाहसिक प्र स्वतादिपव्याच्या प्राग्वत्थ
(१४७) अभिधान राजेन्द्रः ।
वथा प्रवृतवन्तस्तथाऽऽह ' तर खं' इति ततस्ते कौटु स्विकपुरुषा भरतेन राज्ञा एवमुक्ताः सन्तो दृष्टतुष्टचित्ताऽऽन. न्दिताः' हरिसबसति' हर्षवशविसहृदयाः विनयेन व
प्रतियन्ति प्रतित्य च क्षिप्रमेव इनिकंचपरम ताः यावत्पदात् 'विर्णआए रायद्दाणीए सिंघाडगतिग इत्यादि कियदमिया-पाव घोषयन्ति घोषयि स्वा च एतामाशतिकां प्रत्यर्पयन्ति । अथ भरतः किं चक्रे इत्याह-' तर गं' इति, ततः स भरतो राजा महता महता राज्याभिषेके ग्राम सन् सिंहासनादभ्युतिष्ठति अभ्युत्थाय च श्रीरत्वेन यावत् पतीसार उकास इस्पे बसवाए जणवयकज्ञाधिसहरसेहि बसीसाए बस इति प्रा द्वात्रिंशता क सहस्रैः सार्ड संपरित पोरसवेन त्रिपा नप्रतिरूपके प्रत्यरोहति प्रत्यचरुह्याभिषे प्रतिनिष्कामति, प्रतिनिष्क्रम्य च वास्तिर उपगत्य चानविरिकूटनिभं गजपति यावच्छब्दात् 'नरवर ति' ग्राह्यं नरपतिरारूढः, तदनु अनु चरजनो यथाऽनुवृतवांस्तथाऽऽह तप खं' इत्यादि, व्यलम्, अथ क्या युक्त्या चक्री विनितां प्रतिवेश तामाह 'तर
1
1
' इत्यादि ततस्तस्य भरतस्य राम्र अभिषेक्यं हस्तिरत्नमारूढस्य सत इमान्यष्टाष्टमङ्गलकानि पुरतो यावच्छब्दाद्यथानुपूर्व्या संप्रस्थितानि, अत्र ग्रन्थविस्तरभयादतिदेशमाहयोऽपि चाप्रक्रमः परिपाटी प्रथमोऽधस्तनको भरतविनीताप्रवेशः कुबेर
मानिस एव कम इद्दापि सरकारविरहितो मेलः। अयं भावः- पूर्व प्रवेशे षोडशदेवसनद्वात्रिंशद्वाज सहस्रादीनां सत्कारो यथा विहितस्तथा मात्रेति ग्रस्य च द्वादशवार्षिक प्रमोद निर्वर्त्तनोत्तरकाल एवावसर प्राप्तत्वात् । अथागमनानन्तरं पाहत से भर यो विधिस्तमाह-' गं राया मज्जणधरं इत्यादि, निगदसिद्धं प्राग् बहुशो निगदिसत्यात्वं प्रतिदिनं नवं नवं राज्याभिषेक महोत्सवं कारयतस्तस्य द्वादश वर्षाण्यतिक्रान्तानि शत्रुञ्जयमाहाम्याऽऽदौ तु राज्याभिषेकोत्सवस्थाने राज्याभिषेक एव द्वादशवार्षिकोऽभिहित इति अथ तदुसरकाले यत्कृत्यं तदाह-तरहस्यादि प्राग्वत् नतु भूमकर्स: पर्शुराम त्रिपादस्थानमेव चक तितेकरत्नानामनिपतत्पत्तिस्थानकत्वं तेन तु तप्रकरणे तेषां कौत्पत्तिरित्याशक्याऽऽह अथ चतुर्दशस्ना
धिपतेर्भरतस्य यानि रत्नानि यत्रोदपद्यन्त तत्तथाऽऽद्दभरस्सरणोपकरमये १ दंडरग २ असिरपणे ३
Jain Education International
9
भरह
,
छत्तरयणे ४ । एते गं चचारि एगिंदियरयणे - उपरसाला समुप्पण्या चम्मरयये १ मणिरपये २ कागणिरवर्ग ३ व य महागिरियो । एए सिरिषरंसि समुप्पण्या सेणावरपणे १ गाहाबदस्यो २ बद्धरणे ३ पुरोहिअरयणे ४ । एए यं चतारि मधुरा विसीए राहाणी समुप्पा असरयये १ इत्थिर २, एए णं दुवे पंचिंदिवरयणा वेअड्डूगिरिपायमूले समुप्पच्छा, सुभद्दा इत्थीरयणे उत्तरिद्वार विजाहरसेढी समुप्पसे । (सूत्रम् - ६८ )
' भरइस्स रराणो' इत्यादि, भरतस्य राशश्चाऽऽदीनि चरवार एकेन्द्रियत्नानि श्रायुधशालायां समुत्पन्नानि-ल ताकानि जातानि एवमुतरसूत्रेऽपि तेन रत्नादीनि नव महानिधयश्च एतानि - श्री गृहे-भाण्डागा· रेसमुत्पन्नानि यसताकानि जातानी
1
धयः शाश्वतभावरूपाः कथमुत्पद्यन्ते इत्याशङ्का निरस्ता । मनुपादाय स्थितस्तस्य नापि निचयोनि शम्मानीय परिभवन् ॥१॥ इति ऋषभचरित्रचनेन अत्रे पूर्वसूत्रेण च सन विरुध्य ते ? । उच्यते-- राज्ञां यत्र तत्र स्थितमपि कोशद्रव्यं कोश कथ्यत इति लौकिकव्यवहारस्य सुप्रसिद्धत्वात् न द चः सेनापत्यादिमनुजरत्नानि चत्वारि विनीतायां समुत्यचानि श्रश्वरत्ने हस्तिरत्ने पते द्वे पञ्चेन्द्रियतिर्यग्रत्ने वैतायगिरेः पादमूले मूलभूमौ समुत्पन्ने, सुभद्रा नाम स्त्रीरत्नम् उत्तरस्यां विद्याधर श्रेण्यां समुत्पन्नम् ।
"
अथ षट्खण्डं पालयंश्चक्री यथा प्रववृते तथाऽऽद्दतए गं से भरहे राया चउदसरहं रयणाणं यवराहं महाविद्दीयं सोलस एवं देवसाहस्तीयं बलीसाए रायसहस्साणं बत्तीसार उडुकल्लाणिसहस्सा बत्तीसाए जणवय कल्लागिआसहस्सायं बत्तीसाए बत्तीसहबद्धा बागसहस्यं नियहं सट्टीचं सूबारसवाणं अट्ठारसय सेपिसेगी चउरासीइए आसससदस्याणं चउरा सीइए दंतिसय सदस्साये चउरासीइए रहसयसहस्सा
,
उ९ मधुस्सकोडीवं बावचरीए पुरवरसहस्वार्ण बत्तीमाए जसवयसहस्सा बताउए गायकोडी - बाउए दोषमुहस्सा भटवालीसा पहा चब्बीसा सरस्सायं पउब्बीसाए मदसहस्सा बसाए मगर सहस्ताणं सोलसण्डं खेडसहस्सा पत्रदसएहं संवाहसहस्साणं छप्पछार अंतरोदगाणं एगूणपरजायं विशी आए रामदासीए चुम्लदिमवंतगिरिसागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स अ • जान सत्याप्यभि ऐसिं च बहूणं राईसरतलवर देवचं पोरेव महितं सामि महनरगर्त भागाईसरमेयायचं कारेमा पालेमा ओहपथिन
For Private & Personal Use Only
*
www.jainelibrary.org