________________
(१४७४) मरह
अभिधानराजेन्द्रः। जम्माभिषेकप्रकरणे व्याख्यास्यते तत्रास्य साक्षाद्दर्शितत्वात् , दसमुद्दिपाणंतगं कडिसुत्तगं वेअच्छगसुत्तगं मुरावं कंट बाक्यसकत्यर्थ च करणक्रियाविभागो दयते , उक्तविशेषण मुरवि कुडलाई चूडामणि चित्तरयणुकडं ति ।' अत्र व्या. विशिषैः कलशैः सर्वोदकसर्वमृत्सर्वोपधिप्रभृतिवस्तुभिर्मह. ख्या-गन्धकाषायिक्या सुरभिगन्धकषायद्रव्यपरिकर्मितया ता २-गरीयसी २ राज्याभिषेकेणाभिषिञ्चन्ति, अभिषेको लघुशाटिकया इति गम्यं, गात्राणि-भरतशरीरावयवान पचा विजयस्य जीवाभिगमोपाने उक्तस्तथाऽत्र बोद्धव्या , रुक्षयन्ति . रूक्षयित्वा च सरसेन गोशीर्षचन्दनेन गात्रा. अभिविख्य च प्रत्येकं २ प्रतिनृपं, यावत्पदात 'करयल परि- ण्यनुलिम्पन्ति, अनुलिप्य च देवष्ययुगलं निवासयन्ति. ग्गहिनं सिरसावतं मस्थए ' इति ग्राह्य. अञ्जलिं कृत्वा ता. परिधापयन्तीति योगः, कथम्भूतमित्याह-नासिकानिःश्वाभिरिशभिः पत्रापि 'कंताहिं जाव वग्गूहिं अभियंता य सवातेन बाह्य-दूरापनेयं श्लणतरमित्यर्थः, अयमर्थ:-श्रा. अभिधुणंता य एवं वयासी-जय जय गंदा जय जय भद्दा ! स्तां महावातः नासावातोऽपि स्वबलेन तनयुगलम् अ. भरते अजिभं जिणाहि' इत्यादिको प्रन्थस्तथा प्रायो यथा
न्यत्र प्रापयति, बहरं रूपातिशयत्वात् , अथवा चतुर्द्धर बिनीता प्रमिशतो भरतस्यार्थिप्रमुखयाचकजनैराशीरित्या
चक्षुरोधकं घनत्वात् , अतिशायिना वर्णेन स्पर्शन च युक्त यां गम्यं भणिता कियत्पर्यन्तमित्याह-यावद्विहरेति-कृत्वा
हयलाला-अश्वमुखजलं तस्मादपि पेलवं-कोमलमतिरेकेण जप २रा प्रयुजम्ति, नन्वत्र सूत्रेऽभिषेकसूत्रं जीवाभिग.
अतिशयेन अतिविशिष्मृदुत्वलघुत्वगुणोपेतमिति भाषा, मगतविजयदेषाभिषेकसूत्रातिदेशेनोक्तं, साम्प्रतीनतदीयाs.
धवलं प्रतीतं, कनकेन चितानि विन्दुरितानि अन्तकर्मा. बशेषुब'भट्ठसपणं सोवक्षिप्रकलसाणं' इत्यादिश्यते ,
णि-मश्चलयोर्चानलक्षणानि यस्य तत् तथा प्राकाशस्फ.
टिको नाम अतिस्वच्छस्फटिकविशेषस्तत्सरशप्रभम् महतं प्रत्रवृत्ती-'अटुसहस्सेणं सावसिकलसाणं'इस्यादि पर्शितं तत्कथमनयोर्न विरोधः?. उच्यते-जीवाभिगमवृत्ती
दिव्यं निवास्य व हारं पिनह्यन्ति-ते देवाश्चक्रिणः कण्ठ. सामेष विभागतो दर्शयति, मासहस्रेण सौर्णिकानां कल.
पीठे बनन्ति , 'एवं' इति पतेनाभिलापेनाईहाराऽधानि शानामासारण सप्यमयानां कल शामाम् मासहस्रेण म.
चाच्यानि यावन्मुकुटमिति , तत्र हारार्द्धहारौ प्रतीतौ . ए. हिमयानामिस्यादिपाठाऽऽशयमात्र लिखितवान्न दोषः, यदि
कावली प्राग्वत् , मुक्तावली-मुक्ताफलमयी कनकावली-कबाप कलशानामहोत्तरशतसत्यया स्यात्सदा तत्रैव सर्वस.
नकमणिमयी रत्नावली--रत्नमयी प्रासम्बः-तपनीयमयो एण्या मरभिः सारित्युत्तरप्रन्योऽपि नोपपत, किंच.
विचित्रमणिरतभक्तिचित्र प्रात्मप्रमाण प्राभरणविशेषः,अङ्गदे रएपमानतसूत्रे विकर्षणाधिकारे 'अटुसहस्सं सोवमिश्रक
त्रुटिके च प्राग्वत् , कटके प्रसिद्ध दशमुद्रिकानन्तरकं-हं. जसाणंजाब भोमेजाणं' इत्यादि,अभिषेकक्षणे तु'भट्टसरणं
स्तालिमुद्रादशकं कटिसूत्र-पुरुषकराव्याभरणं वैकश्यसोपविभकलसाणं 'इत्यादीग्यपि विचार्यम् । अथ शेषपरि.
सूत्रकम्-उत्तरासर परिधानीयं-श्रृालकं मुरवी-मृदङ्गाऽऽ. दाभिषेकपकण्यतामाह-'सए णं' इत्यादि, ततो-वार्षिश.
कारमाभरणं कण्ठमुरबी-कण्ठाऽऽसनं तदेव कुण्डले व्यक्त द्वाजसाक्षाभिषेकानन्तरं भरतं राजान सेनापतिरत्नं, याव.
चूडामणिः प्राग्वत् , चित्ररत्नोत्कटं-विचित्ररत्नोपेतं मुकुट पदात् 'गाहापारयणे वडारयणे' इति प्राय,गृहपतिवद्धकि.
व्यक्तम् । तयणंतरं च णं दहरमलय' इत्यादि, तदनन्तरं पुरोहितरममि त्रीणि च षष्टानि-पध्यधिकानि सूपशता.
दरमलयसम्बन्धिनो ये सुगन्धा:--शोभनवासास्तेषां निप्राश श्रेणिप्रभ्रेणयः , अन्ये च बहवो यावच्छमात् गन्धः-शुभपरिमलो येषु ते तथा तैर्गन्धैः-काश्मीरकपुर राजेश्वरादिपरिग्रहः, ततो राजेश्वरतलबरमाडम्बियको. कस्तूरीप्रभृतिगन्धवद्रव्यैः प्रकरणाद्रसभावमापादितैरभ्युः इम्बिकेभ्यः भेष्ठिसेनापतिसार्थवाहप्रभृतय एवमेव-राजान क्षन्ति-सिञ्चन्ति ते देवा भरतं, कोऽर्थः ?--अनेकसुरभिः शामिषिधम्ति, तैर्वरकमलप्रतिष्ठानैस्तथैव कलशविशेषणा. द्रव्यमिश्रघुसणरसच्छटकान् कुर्वन्ति, भरतवाससीति भा. ऽदिक शेयं, यावदभिनन्दन्ति अभिष्टुवन्ति च, ततः षोडश- वः । कचित् , 'सुगंधगंधिपहिं गंधेहिं भुकुडं ति' इति पा. देवसरमा एवमेव-उक्लन्यायेनाभिषिञ्चन्ति , यनु आभियो. ठस्तत्र भूकडन्तीति-उधूलयन्ति , गन्धैः सुरभिचूर्णैः-सुर• गिकसुराणों परमोभिषेक: तरतस्य मनुष्यन्द्रखेन भिचूर्ण भरतोपरि क्षिपन्ति दिव्यं, चः समुच्चये, सुमनोदामनुष्याधिकाराम्मनुष्यकृताभिषेकानन्तरभाविश्वेनेति बोध्यं,
म-कुसुममाला पिनह्यन्ति, किंबहुना ? , उक्लेनेति गम्यं , पहा-देवानां चिन्तितमात्रतदात्वसिद्धिकारकत्वेन पर्यन्ते
'गदिमवेढिम' यावत्पदात् परिमसंघाइमेणं चउब्विहणं तथाविधोत्कष्टाभिषेकविधानार्थमिति, ऋषभचरित्रादौ तु
मल्लेणं कप्परुक्खयं पिय समखकिय त्ति' ग्राह्यम् , अत्र पूर्वमपि देवानामभिषकोऽभिहित इति । अत्र यो विशेषस्त- व्याख्या-प्रन्धनं प्रन्थस्तेन निर्वृत्तं प्रन्धिर्म, भाषाविमप्रस्य. माह-वरं' इति , अयं विशेषः-पाभियोगिकसुराणा यः, यत् सूत्राऽऽदिना प्रध्यते तत्प्रधिममिति भावः । मपरेभ्यो मिषेषकेभ्यः पवमलया-पचमवत्या सुकुमारया च, प्रथितं सष्यते यत्तत् वेष्टिम, यथा पुष्पलम्बूसको गन्दुक प्रत्रयापपरमाहामिदं 'गंधकासारसाए गाया लूति, स. इत्यर्थः, परिमं येन बंशशलाकाऽऽदिमयपजरादि पूर्यते रसगौलीसबंदणेणं गायाई अणुलिपति, अणुलिपित्ता ना- संघातिमं यत्परस्परतो नालं संघात्यते, एवंविधेन चतु: णीसासमायबोझ बक्खुहरं वसफरिसजुत्तं हयलालागेल- विधेन माल्येन कल्पवृक्षमिवालस्कृतषिभूषितं भरत. पारगं धवतं कणगखातकम्मं ागासफलिहसरिसप्प- चक्रिणं कुर्वन्ति ते देवाः । अथ कृताभिषको यच्चके तदाह. भं प्रायं वि देवदूसजुमलं णि अंसाति, णिसावेत्ता | 'तए णं' इत्यादि , ततः स भरतो राजा महता महता हारं पिणति , पिणवेत्ता एवं अद्धहारं पगावलि अतिशायिना राज्याभिषेकेणाभिषिक्तः सन् कौटुम्बिकपुरु. मुत्तावलि रयणावलि पालम्ब गयाई तुडिआई कया पान् शब्दयति,शम्पयित्वा चैवमवादीत् , तदेवाऽऽ-क्षिप्रमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org