________________
-
भरह
रीकृता ये शीतोष्णस्पर्शास्तैर्युक्लाम् उष्णत शीतस्पर्शी शी. नहीं उष्णस्पर्शो मध्यम मध्यमस्पशमिति भावः । त्रिषु स्थानेषु मध्योतनुलक्षयेषु तदुकां शांतनुमध्य तनूदरी तीतिविप्रस तु सामुन्द्रि के इन्यान्यपि दन्तस्वगादीनि तनि कथितानि च सति कथं त सिपाहता ते इति । उच्यते-विचित् कविपाविशिणसमासुरं बनवता ग्रन्थकारेण श्रीपुंससाधारणानि यानि विकरूपाणि लक्ष खानि तानि तथैव निबद्धानि यानि तु यधिक सख्याका नि तेभ्योऽत्र रत्नाप्रस्तावात् केवलं स्त्रीजात्युचितानि लक्ष. यानि समुच्चित्यानुप्रासाभङ्गार्थे त्रिकरूपत्वेन निबद्धानि रोम मेदापरप्रन्यविरोधः अत एव दस्तस्यगादीनि तनूपपि [[]]] विवक्षितानीति एवमुत्तरचापि गन्तारयनिलक्षणेषु स्थानेषु ताम्र म्यने पुरुषस्यासीय मनोहरं भ नीति, यो बलयो मध्यवर्तिरूपा यस्याः सा तथा ताम् अत्र द्वितीयैकवलोपावलीणाम शस्यं पुंसां तु तथाविनाशात्रीभोगिनमा चायद्यासम् डिभिर्विद्या
हगन्त
त्वं हि
1
"
स्वस्त्रिम् ॥ १ ॥ " तथा त्रि-स्तनयन ऐषु उन्नतां त्रिषु नाभिसत्यस्वररूपेषु गम्भीरां त्रिषु-रोम• रात्रीच्चु ककनीनिकारूपेध्यवयषु कृष्णविषु-दक्षि भावनेषु आपत प्रचि जघन थलीनितम्बवम् विस्ती श्री समरी समचतुरख संस्थानत्वात् भरते सम हिलाप्रधानां सुन्दरं स्तनजघनवरकरचलननयनं यस्याः सा तथा तां शिरसिजाइन मी लोकसीडाहेतुकम् अत पत्र मनोहरी पश्चात् पदद्वयस्य कर्मधारयः, ' सिङ्गारागारा ' इत्यत्र यावत्पदात् "सिङ्गारागार चाइये संगयगयइसिश्रमविद्धिश्रवा सलिनसंलाबनिउण इति " संग्रहः । शृङ्गारस्य प्रथमरसस्यागारं - गृहमिव चारुवेंपो यस्याः सा तथा तां सङ्गता उचिता गतद्दसितभणितचेष्टितबिलासा यस्याः सा तथा, रात्र गतं गमनं इखितं मतं महितं ि अपुरुषचष्टविलासो - नेत्रचेष्टा तथा सह ललितेन - प्रसन्न सपा ये संखापा परस्परापास्तेषु निपुणा या सा तथा, तथा युक्ताः - सङ्गता ये उपचारा - लोकव्यवहारा स्तेषु कुशला या सा तथा ततः पदत्रय कर्मधारयः तां. अमरवधूनां सुरूपं सौन्दर्य रूपेणानुहरन्तीम् अनुकुर्वतीं भ
"
द्रे शेषं - काणकारिणि थोपने वर्तमान तुजाव अट्टारिया महाम० त
Jain Education International
3
•
(eune) अभिधानराजेन्द्रः ।
--
"
•
साथै, गिरिडत्ता इत्यादि गृहीयातयात्र तया यावदुद्धृतया विद्याधरगत्या यंत्रैव भरतो राजा तत्रै. वो पागच्छतः उपागत्य चान्तरिक्षप्रतिपन्नो सकङ्किणी. कानि यावत्पदात् पञ्चवर्णानि वस्त्राणि प्रवरपरिहितौ इ स्वादिजयेन विजयेन वा वित्वा देवमवदिषा वर्द्धतः वर्द्धयित्वा ताम् अभिजितं देवानुप्रियैः यावत्शब्दात् सर्वे मागधगमः ज्ञानरमुत्तरेणं सममेरा इति
4
देवासुणिमा सियासी भाषां देवानुप्रियाणां ति' प्रतिकितिकृत्या तरतीन्तु देवानुप्रिया अ ३६६
स्माकमिदं
भरह देव प्रीतिदानकृत्या निमि स्त्रीरत्नं नमिव रत्नानि समर्पयति । अथ भरतो यदका तदाह-' तए ' इत्यादि, ततः स भरनो राजा या वच्छब्दात् प्रीतिदानग्रहणसत्कारणाऽऽदि प्राह्मं प्रतिविस यति प्रतिविश्व पषतः प्रतिप्र तिमिष्क्रम्य च मानमनुप्रविशति अनुप्रविश्य व स्ना नविधिः वाच्यत भोजनमा यावच्छन्दादन] विप्रश्रेणिशब्दनम् अष्टाहि काकराशापन मिति, ततस्ता नमिविनम्योर्विद्याधरराशोरष्टाहिकां महा महिमां कुर्वन्तीति शेषपति प्रस
1
योग्यमिति श्रथ दिग्विजय परमाभूतस्य चकरन स्य को व्यतिकर इत्याह तप णं इत्यादि ततो-न मिचिनमिखवरेन्द्रसाधनानन्तरं तद्दिव्यं चक्र रत्नमायुधगृहशालातः प्रतिनिष्कामतीत्यादिकं प्राग्वत् नवरसर यां दिशम्यानदिशं ततो गङ्गादेवीभवनाभिमु गच्छता ईशानकोणमस्य ऋजुमार्ग नि तुकामेन जम्बूदीपाले गङ्गादेवीभवनाभिमु संप्रयातं भवत्वसम् काभिलापेन या यावत्प्रीतिदानमिति गम्यं, नवरं तत्रायं विशेषः - रत्नविचित्रं कुम्भाष्ट्राचिकसहस्रं नानामकिनकरश्ममयी भवितस्ता विचित्रे कनक सिंहासने शेर्पा सम्मान दाना 55दिकं तचैव वाच दष्टाहिका महिमेति यश्च ऋषभकूटतः प्रत्यावृत्तो न ग ङ्गां साधयामास तद्वैताढ्य वर्त्तिविद्याधराणामनात्मसात्करन परिपूर्णोत्तरखण्डस्यासाधितत्वात् कथं गङ्गाष्टि सानोपमेयसे यचास्य महादेव भोगे न वर्षसहस्रातिवाद सूत्रेपूर्वीचा मपि ऋषभचरित्रादव सेयम् ।
.
अधोदियात्रामाह
•
तए गं से दिव्वे चक्करयणे गंगाए देवीए अट्ठा हियाए महामहिमाए निव्वत्ताए समाखीए आउहघरसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता०जाब गंगाए महाराईए पचच्छिमिले ज्ञेयं दाखिदिसि खंडप्पवाय गुहाभिमु पया आदि होत्था, तते गं से भरहे राया०जान जेणेव खंडप्पायगुहा तेणेव उवागच्छर, उवागच्छित्ता सव्वा कपालकतन्त्रया अव्वा, वरि गहमालगे देवे पीतिदा से आलंकारिअमंड कडगाणि अ सेसं सव्वं से भर गया । तए गं मालगस्स देवस्स अट्ठा हिआए म० शिव्त्रत्ताए समाखीर से सेणा महावे, सविता जाव सिंधुगमो
अव्त्रो, ०जाब गंगाए महाणईए पुरच्छिमिल्लं शिक्खुडं सगंगासागर गिरिमेरागं समविसमविदासि अश्रोs, श्रवत्ता अग्गाणि वराणि रयाणि पडिन्छई, तेणेव परिचित नेणेव गंगा महाराई गाउ वागच्छत्ता दोचं पिसक्खंधावारवले गंगा महाराई वि
For Private & Personal Use Only
www.jainelibrary.org