________________
(१४६०) अभिधानराजन्द्रः।
मरह समसरीरं भरहे वासम्मि सधमहिलप्पहाणं मुंदरथणजघ- प्रविचारिदेवानां कामानुषक्तमनोशानमिव दिव्यानुभावादव.
गन्तव्यम्.अन्यथा तासामपि स्वविमानचालकाध्वजादिमा. णवरकरचलणणयणसिरसिजदसणजणहिअयरमण मणहीरे
विषयकावधिमतीनां तद्विरसाज्ञानासम्भवन सुरतानुकृल. सिंगारागार. जाव जुत्तोवयारकुसलं अमरबहूणं सु
चेष्मान्मुखत्वं न सम्भवेदिति . एतादृशावन्यो ऽन्यस्यास्तिक रूवं रूबेणं अणुहरंति सुभदं सुभम्मि जोवणे बट्टमाणि प्रादुर्भवतः , प्रादुर्भूय च एवमयादिपानां, किम वादिषाना. इत्थीरयणं णमी अग्यणाणि य कडगाणि य तुडि आणि
मित्याह-'उप्पराण खल' इत्यादि. उत्पन्नः खलु:-अवधारण
भी देवानुप्रिया! जम्बूद्वीपे द्वीपे भरत वर्षे भरतनामा राजा अगेगहइ,गरिहत्ता ताए उक्किट्ठाए तुरिआए. जाव उद्भ.
चतुरन्तचक्रवर्ती तस्माजीतमेतत् कल्प एपोनीनवर्तमाना. आए विजाहरगईए जेणेव भरहे राया तेणेव उवागच्छंति, नागतानां विद्याधरराज्ञा चक्रवर्तिनामुपस्थानिक-प्राभृतं उवागच्छित्ता अंतलिक्खपडिवएणा सखिखिणीयाई० जाव
कर्तु , तद् गच्छामा देवानुप्रिया ! वयमपि भरतस्य राज्ञ उ
पस्थानिकं कुर्म ‘इति कट्ट' इत्यादि इति कृत्वा-इति अन्योऽ जएणं विजएणं वद्धाति बद्धावत्ता एवं बयासी-अभि
न्यं भगित्वा विनमिरुत्तर)एगाधपतिः सुभद्रां नाम्ना स्त्रीर. जिए णं देवाणुपिया!जाव अम्हे देवाणुप्पिाणं आण- नं नमिश्च दक्षिणश्रेण्यधिपतिः रत्नानि कटकानि त्रुटिकात्तिकिंकरा इति का तं पडिच्छंतु णं देवाणुप्पिा ! अम्हं नि च गृह्णातीस्यन्वयः । श्रथ कीदृशः सम् चिनमिः किं कृ. इमं जाब विणमी इत्थीरयणं णमी रयणाणि समप्पेइ ।।
स्वा सुभद्रा कन्यारत्नं गृहणातीत्याह-दिव्यया मत्या ना
दिनमतिः सन् चक्रवर्तिनं ज्ञात्वा , अत्रानन्नरोक्कसूत्रतश्चक. तए ण भरहे राया. जाव पडिविसजेइ,पडिविसजित्ता पा
वर्तित्वे लब्धऽपि यत् 'गाऊण चक्रवदि' इत्याद्युक्तं तत् सुभसहसालामो पडिणिक्खमइ, पडिणिक्खपित्ता मञ्जणघरं द्रा स्त्रीरत्नमस्यैवोपयोगीति योग्यताख्यापनार्थ, किंलक्ष. अणुपविसह , अणुपविसित्ता भोअणमंडवे. जाव न- णां सुभद्रामित्याह-'मानोन्मानप्रमाणयुक्तां', तप मानं ज.
लद्रोणप्रमाणना,उन्मानं-तुलारोपितस्याभारप्रमाणता य. मिविनमीणं विजाहरराईणं अट्ठाहिमहामहिमा , तर
श्च स्वमुखानि नव समुच्छितः स प्रमाणोपेतः स्यात् । अय. णं से दिव्ये चक्करयणे आउघरसालाप्रो पडिणि
मर्थ:-जलपूर्णायां पुरुषप्रमाणादीषदतिरिक्तायां महत्यां कु. क्ख पड़ जाव उत्तरपुरच्छिमं दिसि गंगादेवीभवणा- रिडकायां प्रवेशि तो यः पुरुषः सारपुद्गलोपचितो जभिमुहे पयाए भावि होत्था, सच्चेव सधा सिंधुवत्तव्यया. लस्य द्रोणं विटङ्कसौवर्णिकगणनापक्षया द्वात्रिंशरलेजाव नवरं कुंभट्ठसहस्सं स्यणचित्तं णाणामणिकणगरयण
रप्रमाणं निष्काशयति , जलद्रोणोनां वा तां पूरय---
नि स मानोपेतः , तथा सारपुद्गलोपचितत्वादेव भत्तिचित्ताणि अदुवे कणगसीहासणाई सेसं तं चवजा- यस्तुलायामारोपितः सन्नद्धभारं पलसहस्राऽऽस्मकं तुलयति व महिम त्ति । (मूत्रम्-६४)
स उन्मानोपेतः, तथा यद्यस्याऽऽस्मीयमङ्गल तेनाङ्गालन द्वा. 'तए' इत्यादि ततः स भरतो राजा तद्दिव्यं चक्ररतां दशाङ्गुलानि मुखं प्रमाण युक् अनेन च मुखप्रमाणेन नव दक्षिणादिशि घेताव्यपर्वताभिमुखं प्रयानं पश्यति, या चप्र. मुखानि पुरुषः प्रमाणयुक्तः स्यात् । प्रत्येक द्वादशाङ्गलेनव. मावादिताय वक्तव्यं यावत् भरतो यत्रैव वैतादयस्य पर्वतम्यो
भिर्मुखैरप्टोत्तरशतमङ्गलानां सम्पद्यते, ततश्चतावदुच्छूयः सरपार्श्ववर्ती नितम्बः-कटकस्तत्रैवोपागच्छति, उपागत्य त्र
पुरुषः प्रमाण युक्तः स्यात् , एवं सुभद्राऽपि मानन्मिानप्र. वैताम्यस्य पर्वतस्योत्तरभागर्तिनि नितम्ब द्वादश योजनाऽऽ.
माणयुक्ता, तथा तेजस्विनी व्यक्त रूप-सुन्दराऽऽकारो लक्षयाम,यावत्पदकरणात् नवयोजनविस्तीर्णमित्यादिकं स्कन्धा
णानि च-छत्रादीनि तैर्युक्तां, स्थितमविनाशित्वाद्यौवनं य. वारनिवेशाऽऽदि वाच्यं, पौषधशालामनुपविशति भरतः अत्र
स्याः सा तथा , केशवदवस्थिता-श्रवद्धिष्णवो नखा य. यावत्पदात् पौषधविशेषणानि सर्वाणि वाच्यानि, नमिविन
स्याः सा तथा, ततः पदद्वय कर्मधारये ताम् । अयं भावः-भु.
जमूलाऽऽदिरोमाण्य जहद्रामस्वभावान्येय तस्याः स्युरिति, म्यो:-श्रीऋषभस्वामिमहासामन्तकच्छमहाकच्छसुतयोबिद्या. धरराज्ञःसाधनायाष्टमभक्तंप्रगृह्णाति,प्रगृह्य न पौषधशालायां
अन्यथा तत्केशपाशस्य प्रलम्बतया व्याख्यानम् उत्तरसूत्र क.
रिष्यमाणं नोपपद्यते, सर्वरोगनाशनी, तदीयस्पर्शमहिम्ना यावच्छब्धात् पौषधिकादिविशेषणविशिष्टो नमिविन मिधि
सर्व रोगा नश्यन्तीति , तथा बलकरी सम्भोगतो बलवृचाधरराजानी मनसि कुर्वाणो मनलि कुर्वाणस्तिष्ठति,पते खगाअनुकम्प्याः एतेषामुपरि बाणमोक्षणेन प्राणदर्शनं न क्षत्रि.
द्धिकरीनापरपुरन्ध्रीणामिवास्याः परिभोगे परिभाक्र्बलयधर्म इति सिन्ध्वादिसुरीणामिवानयोर्मनसि करणमात्ररूपे
क्षय इति भावः । ननु यदि श्रूयते समये हस्तस्पृष्टाध्वग्ला.
निदर्शनेन स्त्रीरत्नस्य स्वकामुकपुरुषविभीषिकोत्पादनं त. साधनोपाय प्रवृत्तः, तेन न द्वादशवार्षिकयुद्धमप्यत्राभिहितं, यतु हेमचन्द्रसूरिभिरादिनाथ चरित्रे शरमोबनाऽऽदि चूणि
हि कथमेतदुपपद्यते ? । उच्यते-चक्रवर्तिनमेवाक्ष्यैतद्वि.. कृतातु युद्धमा द्वादशवर्शावधि 'श्रमे भणति' इत्युक्त्वा उक्तं
शेषणद्वयस्थ व्याख्यानात् , यत्तु सत्यपि स्त्रीरत्न ब्रह्मदत्तच.
भृतो दाहानुपशमः तत्र समाधान मधस्तन ग्रन्थे दराडकव. तन्मतान्तरमवसेयमिति, अत्रान्तरे यज्जातं तदाह- 'तए गं' इत्यादि , तस्य भरतस्याष्टमभत्त परिणमति सति नमिधि
र्णनव्याख्यातोऽवसेयम् . ईप्सिताऋतुविपरीतस्ये नेच्छागोच. नमी विचाधरराजानी दिव्यया दिव्यानुभावजनितस्वात् म. १ तस्या: स्पर्श: चक्रवर्तिनः सर्वदोषनाशक इत्यर्थः , न चैवमन्तरामये स्या-शानेन चोक्तिमती प्रेरितमतिको अवधिज्ञानाऽद्यभाये. दाघज्वरोपगते ब्रह्मदत्तचक्रवतिनि व्यभिचारः , प्रत्यासन्नमृत्योस्तदानी त - अपि यत्तयोर्भरतमनोविषयकशानं तत्सौधर्मेशानदेवीना मन:- स्पर्शस हने सामथ्या भावात् अवश्य भाविवस्तुत्वाञ्च ( ही . वृत्ती)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org