________________
भरह अभिधानराजेन्द्रः।
भरह ण' इत्यादि, ततश्च उक्नचिन्तासमुत्पत्यनन्तरं भरतस्य ममेता- इति । अथ भग्नेच्छा म्लेच्छा यच्च क्रुस्तदाह-'तए णं' इत्या. रशं यावत्सङ्कल्प समुत्पन्नं ज्ञात्वा चतुर्दशरत्नाधिष्ठायकदेव | दि, सर्व गतार्थ, नवरं रत्नान्युपनयन्ति-प्राभृनीकुर्वन्ती. सहस्राणि चतुर्दश द्वे सहस्र स्वाङ्गाधिष्ठातृदेवभूते इत्येवं षो.
त्यर्थः, अथ यदुक्तम्-'एवं वयासि ति। ' तत्र किमवादिषुः डशदेवसहस्राः यद्यपि स्त्रीरत्नस्य वैताव्यसाधने सम्प. रित्याह--'वसुहर' इत्यादि, हे वसुधर ! द्रव्यधर षट्ख. स्स्यमानत्वेन रत्नानां त्रयोदशसहस्रा एव सम्भवेयुस्तथापि
एडवर्तिद्रव्यपते इति यावत्, अथवा तेजोधर गुणधर-गुः सामान्यत एतद्वचनमिति सन्नद्धं प्रवृत्ताश्चाप्यभवन् -यु
णवान् जयधर-विद्वेषिभिरधर्षणीय ! हो:-लजा श्री-ल. द्वायोद्यता अभूवन्निन्यर्थः, कथमित्याह-'तए णं' इत्यादि.
क्ष्मी,तिः सन्तोषः कीर्तिः-वर्णवादः, एतेषां धारक नरे. अनुवादसूत्रत्वात्प्राग्वत् , किमबोचुस्ते भरतस्य सन्नि
न्द्रलक्षणसहस्राणाम् , अनेकलक्षणानां धारक(गो) अस्माकं हिता देवा इत्याह-ई भो ! मेघमखा- इत्यादि प्राग्वत् ,
राज्यमिदं चिरं धारय पालय इत्यर्थः, अस्माद्देशाधिपतिर्भव
चिरकालं यावदिति प्रथमगाथार्थः॥१॥' हयवद गगवाई" किमिति प्रश्ने न जानीथेत्यत्र काकुपाठेन व्याख्येयं, तेन न जानीथ कि यूयम् ?, अपि तु जानीथ, भरतं राजानं
इत्यादि, हे हयपत ! गजपते ! हे नरपते ! नवनिधिपते ! हे चतुरनन्तचक्रवर्तिनं यदेष न कैश्चिदपि देवदानवाऽऽदिभिः
भरतवर्षप्रथमपते ! द्वात्रिशजनपदसहस्राणां-देशसहस्राणां
ये राजानस्तेषां स्वामिन् ! चिरं जीव चिरं जीव इति द्विती. शस्त्रप्रयोगाऽऽदिभिरुपद्रवयितुं वा प्रतिषेधयितुं वा शक्यते इति, अज्ञानपूर्विका हि प्रवृत्तिमहतेऽनाय प्रवर्तकस्य च
यगाथार्थः ॥२॥ ' पढमणरीसर ईसर' इत्यादि,हे प्रथमनरे.
श्वर! हे ऐश्वर्यधर ! महिलिकासहस्राणां-चतुःपशिखीस. बाढं बालिशभावोद्भावनाय च भवेदिति भापयन्तस्ते य.
हस्राणां हृदयश्वर-प्राणवल्लभ देवशतसहस्राणां-रत्नाधिष्ठा. था उत्तरवाक्यमाहुस्तथाऽऽह-नथापि-जागस्यजय्यं जान नोऽपीत्यर्थः, यूयं भरतस्य राज्ञो विजयस्कन्धावारस्यो.
तृमागधतीर्थाधिपाऽऽदिदेवलक्षणमीश्वर! चतुईशरत्नेश्वर! परि यावद्वर्ष वर्षत तत्-तस्मादेवमविमृष्टकारितायां स.
यशस्विन् इति तृतीयगाथार्थः ॥ ३॥ तथा 'सागर' इत्यादि, स्यामपि गते प्रतीते कार्ये किं बहु अधिक्षिपामः ?. तस्य
सागरः- पूर्वापरदक्षिणाऽऽख्यः समुद्रः गिरिः क्षुद्रहिमाचल.
मतयोमर्यादा अवधिर्यत्र तत्तथा,उक्कदिक्त्रये समुद्रावधिकमु. क्रियाSABSऽपादनेन संस्कारानईत्वात् इतः क्षिप्रमेवापकामत-मत्कुणा इवापयानः, अथवेति विकल्पान्तर यदि नाप
त्तरतो हिमाचलावधिकम् , उत्तरापावीनम-उत्तरार्द्धदक्षिणाकामत तर्हि अद्य साम्प्रतमेव पश्यत चित्रं जीवलोकं.
चभरतं परिपूर्ण भरतमित्यर्थः, त्वयाऽभिजित,यदत्र भरतस्य वर्तमानभवादन्यं भवं पृथिवीकायिकाऽऽदिकम, अपमृत्यु
हिमवद्विरिपर्यन्तता व्याख्याता तदवश्य साधयिष्यमाणस्वेन प्राप्नुतेभ्यर्थः, क्रियादेशेऽत्र पञ्चमीप्रयोगः, ना निरुपक
'भाविनि भूतवदुपचारः' इति न्यायात् । अन्यथा नवनिधि मायुऽऽषां देवानामपमृत्योरसम्भवात सवाधमिदं वचनम् ,
पते! चतुर्दशरत्नेश्वर इत्यादिविशेषणानामप्यनुपपत्तिः, नव. उच्यते-सूत्राणां विचित्रत्वेन भयसूत्रत्वेन विवक्षणान्न दो
निधीनां तथा सम्पूर्ण चर्तुदशरत्नानामथैव सम्पत्स्यमान. पः । ' तए णं ' इत्यादि, सर्व प्राग्वत् . नवरं मेघानीक
स्वात्, (ता)-तस्माद् वयं देवानुप्रियस्य विषये परिवसामः, प्रतिसंहरान्ति-घनघटामपहरन्ति, वृष्टयपरमे च ततः स.
युष्माकं प्रजारूपाः स्म इत्यर्थः , इति चतुर्थगाथाऽर्थः ॥ ४॥ म्पुटाचक्रिसैन्यं निर्गच्छदुपलभ्य लोकिकैरुक्तं ब्रह्मणा सृष्ट
तथा अहो इति श्राश्चर्ये, देवानुप्रियाणाम् ऋद्धितियशो ब. मिदमा डकं तत इयं जगतः प्रसूतिरित्येचं सर्वत्र प्रवादोऽ
लं वीर्य पुरुषकारः पराक्रम एतषां व्याख्यानं प्राग्वत् , भूत्तताऽपि च ब्रह्माण्डपुराणं नाम शास्त्रमभूदिति प्रसङ्गादो
ऋद्धयादीन्याश्चर्यकारीणि कृत इत्याह-दिव्या-सर्वोत्कृष्टा दे. ध्यमिति । अथ यदुक्नम् 'एवं वयासि त्ति' तत्र कि- वस्येव द्युतिः , एवं दिव्यो देवानुभावो देवानुभागो वा मवादिषुरित्याह-'तए णं' इत्यादि, हे देवानुप्रिया! एष भर- लब्धः-प्राप्तः अभिसमन्वागतो देवपादेरित्यध्याहार्य , परतः तो राजा महर्द्धिको यावन्नो खलु एष शक्यते देवादिभिरत्र श्रुतेऽपि गुणातिशये आश्चर्योत्पत्तिः स्यात् , दृष्ले तु सुतराप्रयोगाऽऽदिभिर्यावन्निषेधयितुं तथाऽपिअस्माभिर्देवानुप्रि. भित्याशयेनाऽऽह-तद् दृष्टा देवानुप्रियाणां ऋद्धिः-सम्पत् । या! युष्माकं प्रीत्यर्थ भरतस्य राज्ञ उपसर्गः कृतः, तद्गच्छत चक्षुःप्रत्यक्षणानुभूतेत्यर्थः , श्रवणतो दर्शनस्थातिसंवादकदेवानुप्रिया! यूयं स्नानाऽऽदिविशेषणाः पाद्री-सद्यःस्नानव. त्वात् . एवं चैवेति उक्त-यायेन हा देवानुप्रियाणां द्युतिः, शाजलक्किन्नौ पटश टकौ- उत्तरीयपरिधाने येषां ते तथा एवं यशाबलाऽऽदिकमपि पमित्यादि वाच्य, यावदभिसम. एतेन सेवाविधाबविलम्बः सूचितः, अवचूलकम् अधोमु. न्वागत इति पदं, यावत्पदसंग्रहस्तु-'इड्डी जसे बले वी. खाचलं मुस्कलाञ्चलं यथा भवत्येवं नियत्,' येषां ते तथा, रिए' इत्यादिकोऽनन्तरोत एव, तन्क्षमयामो देवानुप्रिया पतेन परिहितवस्त्रवन्धनकालावध्यपि न बिलम्बो विधेय वय. सानुशयाऽऽशयत्वात् म्बबालबेपित क्षमन्तां देवानुप्रिइनि सूचितम्, अथवाऽनेनाबद्धकच्छत्वं सूचित, तदुपद- याः!. क्षन्तुमर्हन्ति -क्षमा कर्त योग्या भवन्ति देवानुप्रियाः शनेन स्वदैन्यं दर्शितभिात, बद्धकच्छत्वदर्शने हि उत्कटत्व- महाशयत्वात् , प्राकृतत्वाद्वर्तमानार्थे पञ्चमी, 'गाइ त्ति' सम्भाषनाया जनप्रसिद्धत्वात्. अश्याणि वराणि रत्नानि नैव 'आई' इति निपातोऽवधारणे भूय एवंकरणतायै स. गृहीत्वा प्रालिकृता:-कृतप्राञ्जलयःपादपतिताः-चरणग्य- म्पत्स्यामह इति शेषः, अत्र ताकारः प्राकृतशैलीभवः , इ. स्तमौलयो भरतं राजाने शरणमुपेत-यात प्रणिपतितव- ति कृत्वा प्राञ्जलिकृताः पादपतिता भरतं राजानं शरण - सला:-प्रगानजनहितकारिणः खलु उत्तमपुरुषाः, नास्ति मुपयान्ति, अथ प्रसादाभिमुखभरतक-यमाह-'तए णं से (भे)-भवतां भरतस्य राशोऽन्तिकाद्भयमिति कृत्वा इति उ भरहे राया तेसिं आवाडचिलायाणं' इत्यादि, ततः स दिवेत्यर्थः, यस्या दिशः प्रादुर्भूतास्तामेव दिशं प्रति गता भरतो राजा तेपामापातकिरातानामग्याणि वराणि रत्ना
Jain Education International
For Private & Personal Use Only
www.jamelibrary.org