________________
भरह अभिधानराजेन्द्रः।
भरह क्खण जाव परिवजिए जेणं ममं इमाए एमाणुरूवाए. इयवइ गयवइ णस्वड, णवणिहिया भरहवासपढमवई । जाव अभिसमयागयाए उणि विजयखंघाचारस्स जुगमु- बत्तीसजणवयसह-स्सरायसामी चिरं जीव ॥ २ ॥ सलमुट्ठि० जाव वासं वासइ । तए णं तस्सं भरहस्स रमो पढमणरीमर ईसर, हिअईमर पहिलियासहस्माणं । इमारूत्रं भन्भत्थिमं चिंतियं पत्थि मणोगयं संकप्पं देवसयसाहसीसर, चौदसरयणीसर जसमी ।। ३ ।। समप्पा जाणित्ता सोलस देवसहस्सा समज्झिउं पवत्ता सागरगिरिमेरागं, उत्तरवाईण मभिजिअं तुमए । यावि होत्था, तए ण ते देवा सम्मबद्धवम्पिकवया जाव ता अम्हं देवाणु-प्पिअस्स विमए परिवसामो ॥ ४॥" गहिसाउहप्पहरणा जेणेव ते मेहमुहाणागकुमागदेवा तेणेव | ___ अहो णं देवाणुप्पियाणं इड्डी जुई जमे बले वीरिए पु. उवागच्छति, उवागच्छित्ता मेहमहणागकुमारे देव एवं वया- रिसक्कारपरक्कमे दिव्या देवजुई दिने देवाणुभावे लद्धं पच सी-ह भी ! मेहमुहा णागकुमारा! देवा अपस्थिअपत्यगा० अभिसमामागए, तं दिवा णं देवाणुप्पिप्राणं इद्धी एवं जाव परिवञ्जिमा किम तुभि ण याणह भर राय चाउ- चेव जाप अभिसमाम्म गए, तं खामेनु ण देवाणणिया! रंतचकवहिं महिदिअंजाव उद्दवित्तए वा पडिसेहित्तए वा खमंतु णं देवाणुप्पिा ! खंतुमरुहंतु ण देवाणु. तहाऽवि तुम्मे भरहस्स रमो विजयखंथावारम्स उधि पिया ! गाइ भुजो भुजो एवंकरण याए तिकड पंजजुगमुसलमुट्टिप्पमाणमित्ताहि धाराहि ओघमेषं सत्तरनं anta
शाति प्राधमत्तानं लिउडा पायवडिया भर रायं सरणं उविति । तर वासं वासह , तं एवपवि गते इत्तो खिप्पामेव अबक्कमह ,
णं से भरहे राया तेसिं अबाडचिलायाणं अग्गाई अवह गं अज पासह चित्तं जीवलगं, तए णं ते मेहमुहा
वराई रयणाई पडिच्छंनि, पडिच्छित्ता ते आवादचिलाए णागमारा दवा तेहिं देवहिं एवं वुत्ता समाणा भीश्रा
एवं बयासी-गच्छह णं भो तुम्भे ममं बहुन्छायापरितत्था वहिआ उनिगा संजायभया मेघानीकं पडिसाहति |
ग्गहिया णिब्भया णिनिग्गा सुहंसुहणं पग्विसह, णस्थि परिसाहरिता जेणेव पावाढचिलाया तेणेव उवागच्छति ,
भकत्तो वि भयमस्थिति सकारद, सम्माणे इ, सकारत्ता
सम्माणेत्ता पडिविसर्जद । तए णं से भरहे राया सुसणं सेउवागच्छित्ता भावाडचिलाए एवं वयासी-एस ण देवा
णावई सदावइ, सहावेत्ता एवं वयासी-गच्छाहि णं भो णुप्पिा ! भरहे राया महिद्धीए जाव णो खलु एस स
देवाणुप्पिया ! दोच्चं पि सिंधूए महाणईए पञ्चच्छिमं णि. का केणइ देवेण वाजाव अग्गिप्पागेण वाजाव उबह
क्खुडं ससिंधुसागरगिरिमरागं समविसमणिक्खुडाणि म वित्तए वा पटिसहितए वा तहा विपण ते अम्हहिं दे.
प्रोवहि,प्रोप्रवे(हि)त्ता अग्गाईवराई रयणाई पटिच्छाहि, वाणुप्पिमा! तुम्भं पिभट्ठयाए भरहस्स रणो उवसग्गे
पविच्छित्ता मम पश्रमाणत्ति खिप्पामेव पञ्चप्पिणादि कए, तं गच्छह ण तुम्भे देवाणुप्पिा ! यहाया कयब.
जहा दाहिणि लस्स ओयवणं तहा सव्वं भाणि भव्वं जाव लिकम्मा कयकोउअमंगलपायच्चित्ता उल्लपडसादगा ओं.
पच्चणुभवमाणा विहरंति । ( सूत्रम्-६१) चूलगणिअच्छा अग्गाइं वराई रयणाई गहाय पंजलिउड़ा
___ 'तपणं तत्स भरहस्स रो सत्तरत्तं ' इत्यादि, ततः पायवडिमा भरहं रायाणं सरणं उवह , पणिवहन-1 समुद्रक भूततयाऽवस्थानानन्तरं तस्य भरतस्य राक्षः सप्त वच्छ ला खलु उत्तमपुरिसा णत्यि भे भरहस्स रमो अं. राने परिणमति सति अयमेतद्रूणे यावत्सङ्कल्पः समुदप तिमामो भयभिति का , एवं बदित्ता.जामेव दिसिं पाउ.
चत. तमेव प्रादुर्भावयन्नाद-केस णं' इत्यादि, क एष
भोः सैनिका अप्रार्थितप्रार्थकाऽऽदिविशेषणविशिष्टो यो मम म्भूमा तामेव दिसिं पडिगया । तए णं ते आवादचि
अस्यामेतदूपायां यावदिव्यायां देवानामिव ऋद्धिर्देवस्य बा. लाया महमुहेहिं खागकुमारहिं देवेहिं एवं वुत्ता समाणा |
राझऋद्धिदेवर्द्धिस्तस्यां सत्याम् एवं दिव्यायां देवद्युतौ दि. उठाए उडेति, उद्देत्ता एहाया कयबलिकम्मा कयकोउमं-| व्येन देवानुभावन देवानुभागेन वा देवानामिव योऽनुभागो. गलपायच्छित्ता उल्लपडसाडगा मोचलगणिअच्छा अ- ऽनुभावो वा-प्रभावस्तेन सह लब्धायां प्राप्तायामभिसम. ग्गाई पराई रयणाई गहाय जेणेव भरहे राया तेणेव उ.
म्वागतायां सत्याम् उपरि स्कन्धावारस्य 'जुगमुसलमुट्ठि
जाव त्ति' युगमुसलमुष्टिप्रमाणमात्राभिर्धाराभिर्वर्षे वर्षतिबागच्छंति, उवागच्छित्ता करयलपरिग्गाहअंजाव मत्थए
वृष्टिं करोति, अत्र किरातगृह्याणामेव केषाश्चिदयमुपद्रवो. अंनल का भरहं रायं जएणं विजएणं बद्धाविति बद्धावि- पक्रम इति सामान्यतो जाने ऽपि मानधनानां प्रभूणां ग. सा अम्गाई बराई रयणाई उवणेति, उवर्णत्ता एवं बयासी
गर्मिता गिरस्वकाररेकारबहुला एव भवेयुः, इति क.
प इत्यादिक प्राक्रोशम्तत्र एकवचन निर्देशः यथा उपस्थि. "वसुडर गुणहर जयार, हिरिसिरिधीकित्तिधारकणरिंद ।
तेष्वपि बहुषु वैरिषु स को वर्तते यो मामुपतिष्ठते इत्यादी, सक्खणसहस्सपारक, रायमिदं थे चिरं धारे ॥१॥ इति भूपतिमा परिभा परिमान्य यज्ञा यचक्रुस्तदाह-सए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org