________________
(१४५२)
अभिधानराजेन्द्रः। श्रूयते तन्मध्यममानापेक्षषा। यदाह बराहः-"अश्गुलशता. अम्हे मेहमुहा णागकुमारा देवा तुम्भं कुलदेवया तुम्हें बमुत्तम, ऊनः स्यात्पश्चविंशतिः खगः।" एतयोः सङ्ख्य
अंतिा पाउन्भूत्रा, तं वदह णं देवाणुप्पिया! किं योर्मध्ये मध्यम इति, उत्तरवाक्ययोजना तु प्राक कृता. अथ सम्येशाऽऽयोधनादनन्तरं किं जातमित्याह- तए णं'
करेमो, के व भे मणसाइए ?। तए णं ते श्रापाडचिलाया इत्यादि, तत आयोधनादनन्तरं स सुषेणः सेनापतिस्ता.
मेहमुहाणं णागकुमाराणं देवाणं अंतिए एअमढे सोचानापातकिरानान् हतमथितेत्यादिविशेषणविशिष्टान् यावत्का णिसम्म हट्टतुचिनमाणंदिग्रा० नाव हिप्रया उढाए उट्टेरणात् " बिहडिअचिंधद्धयपडागे किच्छप्पागोवगए" इति | ति, उढेत्ता जेणेव मेहमुहा णागकुमारा देवा तेणेव उवाग्राह्य, दिशो दिशि प्रतिषेधयति।
गच्छति उवागच्छित्ता करयलपरिमाहियंजाब मत्थए ___ अथ ते किं कुर्वन्तीत्याह
अंजलिं कहु मेहमुहे णागकुमारे देवे जपणं विजएणं तए णं ते आवाहचिलाया सुमेण मेणावणा इयमहि- बद्धाति, बद्धावत्ता एवं बयासी-एस णं देवाण. प्रा. जाव पडिमेहिया समाणा भीश्रा तथा वहिला उ प्पिए ! केइ अपत्धिअपत्थए दुरंतपंतलक्खणे जाव हिबिगा संजायभया अत्थामा अबला अवीरित्रा अपरि- रिसिरिपरिवजिए जे णं अम्हं विसयस्स उवार चिरिएणं सकारपरकमा अधारणि जमिति कट्ट अणे गाइं जोअणाई। हनमागच्छड, तं तहा णं घत्तेह देवाणुप्पिया! जहा णं श्रवकमंति, अवकमित्ता एगयो मिलायंति, पिलायि- एस अम्हं विसयस्त उरि विरिएणं णो हबमागच्छद ता नेणेव सिंधू महाणई तेणेव उवागच्छति, उबाग- तए णं ते मेहमुहा णागकुमारा दवा ते श्रावाडचिलाच्छित्ता वालुप्रासंथारए संथरेति, संथरेत्ता वालुआ- ए एवं बयासी-एस णं भो देवाणुपिया ! भरहे णाम संयारए दुरूहति. दरूहिता अपभताई पगिएडति. - राया चाउरंतचक्कवट्टी महिदीए महज्जए.जाव महासोगिरिहत्ता बालुप्रासंथारोवगया उत्ताणमा अवसणा अ- क्खे, णो खलु एस सको केणइ देवेण वा दाणवेण वा किद्वमभत्तिा जे तेसिं कुलदेवया मेहमुहा णामं णागकुमारा
परेण वा किंपुरिसेण वा महोरगेण वा गंधब्बेण वा सत्थदेवा ते मणसी करेपाणा करेमाणा चिटुंति । तए णं पोगेण वा अग्गिप्पयोगेण वा मंत्तप्पोगेण वा उदवितेसिमावाढचिलायाणं अषभत्तंसि परिणममाणंसि मेहमु. त्तए पडिमेहित्तए चा, तहावि अ णं तुम्भं पिअट्टयाए भ. हाणं णामकुपाराणं देवाणं आसणाई चलंति, तए णं
रहस्सरगणो उपसरगं करेमो त्ति कटु तेसिं आवाडचिलाया ते मेहमुहा णागकुमारा देवा पासणाई चलिआई पास
णं अंतियायो अबक्कमति अकमित्ता वे उधिनममुग्धारण ति, पासित्ता ओहिं पति, परंजित्ता आवाडचि
सम्मोहणंति, सम्मोहणित्ता मेहाणीअं विउव्यंति, विउ-- लाए ओहिणा आभोएंति, आभाएत्ता अमममं सद्दा
वित्ता जेणेव भरहस्स रएणो विजयक्खंधावाराणिवे से
तेणेव उवागच्छति उवागछित्ता, उर्षि विजयखंधावावेंति , सद्दावेत्ता एवं बयासी-एवं खलु देवाणु
रणि वेसस्स खिप्पामेव पतणुतणायंति खिप्पामेव विज्जुपिया ! अंबुद्दीवे दीवे उत्तरद्धभरहे वासे भावाचि
यायति, विज्जुयायित्ता खिप्पामेव जुगमुसलमुट्टिप्पलाया सिंधुए महाणईए वालुप्रासंथारोवगया उत्ताणगा अवसणा अट्टमभत्तिा अम्हे कुलदेवए मेहमुहे णागकु
माण मेत्ताहिं धाराहिं मोघमघं सत्तरत्तं वासं वासिउ पव
त्ता यावि होत्था। (सूत्रम्-५८) मारे देवे मणसी करेमाणा २ चिट्ठति , तं सेअं खलु दे
'तए णं' इत्यादि ततस्ते आपातकिराताः सुषेणसेनापति वाणुप्पिना ! अम्हं आवाइचिलायाणं अंतिए पाउभ
ना हनमथिता यावप्रतिषेधिताः सन्तो भीता भयाकुलाः वित्तए ति कटु अण्णमणगुस्स अंतिए एअम पडिसुणे- प्रस्ता-नाः व्यथिताः प्रहारार्दिताः उद्विग्नाः अथ पुनर्नाति, पडिमुणे सा ताए उकिट्टाए तुरिमाए.जाव बीतीव- नेन साद्ध युद्धधामहे इत्यपुनःकरणाऽऽशयवन्तः , दशा:
कत इस्याह-सातभया:-सम्यक प्राप्तभयाः अस्थामान:यमाणा वीतीवयमाणा जेणेच जंबुद्दीवे दीवे उत्तरद्धभरहे
सामन्यतः शक्तिविकलाः अबलाः -शारीरशक्तिविकलाः पुरु. बासे जेणेव सिंधू महाणई जेणेव आवाडचिलाया ते
पकारः पुरुषाभिमानः स एव निष्पादित स्वप्रयोजनः पराक्र. णेव उवागच्छंति , उवागच्छिता अंतलिक्खपडिवरमा मस्ताभ्यां रहिताः अधारणीयं-धारयितुमशक्यं परबलमिति. सखिखिणिआई पंचवएणाई वत्थाई पचरपरिहिश्रा ते- कृत्वा अनेकानि योजनान्यपक्रामन्ति-अपसरन्ति पलायन्ते सानाडचिलाए एवं चयासी-हं भो आवाडचिलाया !
इत्यर्थः ततः किं कुर्धन्तीत्याह-'अबक्कमित्ता ' इस्यादि ,
अपक्रम्य ते अपातकिराता एकता-एकस्मिन् स्थाने मेल. अमं तुभ देवाणुप्पिा ! बालुप्रासंथारोवगया उत्ताण
यन्ति मेलापकं कुर्वन्तीत्यर्थः, मेलयित्वा च यत्रैव सिन्धुमगा अवसणा अट्ठमभत्तिा अम्हे कुलदेवए मेहमु हे णा
हानदी तत्रैवोपागच्छन्ति , उपागत्य च घालुकासंस्तारगहमारे देव मणमी करयाणा करमाणा चिट्ठह, तए णं कान् संस्तृणन्ति-सिकताकणमयान् संस्ताराम् कुर्वन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org